________________ भाष्यगाथा-४८९-४९८] 129 परिहाणी तं प्रावति सो, जो सो मायी लिंपति / मा पडिच्छगाणं सेहाणं वा दिज्जिहिन्ति / तत्थ पादेहिं विणा जं पाडिच्छगाण पडिच्छिज्जंति तण्णिप्फण्णं, णाण-दसण-चरित्ताण य वोच्छेओ। 'सेहे'त्ति सेहो उवट्ठितो जा अभाणएणं विराधणा / जं सो अपव्वाविज्जंतो कातविराहणं करेति, तण्णिप्फण्णं / जम्हा एते दोसा अदाइए तम्हा दाएतव्वं / दाएत्ता काए विधीए लेवो दातव्वो घेत्तव्वो वा ? उच्यते पुव्वण्हे लेवगमं, लेवग्गहणं सुसंवरं काउं। लेवस्स आणणा लिंपणा य जयणाएँ कायव्वा // 494 // पुव्वण्हें लेपगहणं, काहं ति चउत्थगं करेज्जाहि / असहू वासियभत्तं, अकारऽलंभे व दितियरे // 495 // 'पुव्वण्हे' गाधा / अस्स विभासा / "पुव्वण्हे लेवगह०" गाधा / साधुणा काउसग्गे चेव चिंतेतव्वं "किं अज्ज भाणाणि लिंपितव्वाणि ण व त्ति ?" / ताधे जति लिंपितव्वाणि ता पुव्वण्हे लेवगहणं रेकाहिति, चउत्थं करेति / अध ण सक्केति अब्भत्तटुं काउं तो दोसीणं गेण्हति / अध ण उवकरेति ण वा लब्भति दोसीणो तो इयरे साहुणो हिंडित्ता मज्झण्हे देंति, पोरिसिं ण करेति / कतकितिकम्मो छंदेण छंदितो भणति लेव घिच्छामि / तुब्भं वियाणिमट्ठो, आमं तं कित्तियं किं वा // 496 // सेसे वि पुच्छिऊणं, कयउस्सग्गो गुरूण णमिऊण / मल्लग-रूए गेण्हइ, जति तेसिं कप्पितो होति // 497 // "कतकितिकम्मो०" गाधाद्वयम् / आयरियाणं वंदणयं दातुं भणति-संदिसध ! / आयरिया भणंति-छंदेणं / ताधे छंदिओ संतो भणति-लेवं गेण्हीहामो त्ति / आयरिए सेसे य साधुणो भणंति-तुब्भ वि अट्ठो, आणेज्जा / तत्थ जो भणति आमं, तं भणति-केत्तियं कं वा लेवं ? अट्ठतस्स इतरं चेत्यर्थः / जं भणति तं इच्छामि त्ति भणित्ता उवओगकाउसग्गं करेत्ता गुरुं पनमित्ता संदिसावेत्ता 'आवस्सिताए' त्ति काउं जति पात-वत्थाणं कप्पितो भवति, तओ चेव मल्लयं रूवं च गेण्हइ / अध अकप्पिओ, तो गीयत्थपरिग्गहिते, अयाणओ रूय-मल्लए घेत्तुं / छारं च तत्थ वच्चति, गहिए तसपाणरक्खट्ठा // 498 // 1. अप्पव्वा० पू० 1-2 विना / 2. व्याख्या पा० / 3. काहंति पू० 2 / 4. हिंडंता पू० 2 विना। * 5. णमिउं पू० 2 /