________________ 158 बृहत्कल्पचूर्णिः // [पीठिका एतेणं'ति / इतरो भणति-'ममं पि अलं, दिण्णं मए तुज्झं / ' एतम्मि देसकाले जं लब्भति ओभटुं अणोभटुं वा, एरिसं वत्थं दव्युज्झियं भवति / खेत्तुज्झियं- . अमुगिच्चगं ण भुंजे, उवणीयं तं च केणई तस्स। जं वुज्झे कप्पडिया, सदेस बहुवत्थदेसे वा // 615 // "अमुगिच्चगं" गाधा / जधा-'लाडविसतिच्चयं वत्थं मए ण घेतव्वं न परिभोत्तव्वं / ' अधवा खेत्तुज्झियं तं जं कप्पडिता उज्झंति सदेसं गता देसंतरं वा संकमंता 'किं चोराणं कते वहामो' त्ति / बहुवत्थदेसे वा अण्णं चोक्खतरयं लद्धं इयरं छड्डेति / कालुज्झियं कासातिमाति जं पुव्वकालजोग्गं तदण्णहिं उज्झे। . होहिइ व एस्सकाले, अजोग्गयमणागयं उज्झे // 616 // "कासातिमाति०" गाधा / कसाएण रत्ता कासातीतं / गिम्हे कइयं वासासु अजोग्गं परिभोगस्स त्ति काउं छड्डेज्जा कोति अड्डओ, आदिग्गहणेणं अकसायं पि / अधवा अणागए चेव कासाति-अजोग्गकाले अण्णं चोक्खतरं कासाइतं लद्धं छड्डेति इतरं / भावुज्झितंलभ्रूण अण्ण वत्थे, पोराणे सो उ देइ अण्णस्स। . सो वि अणिच्छइ ताई, भावुज्झियमेवमाईयं // 617 // "लद्धण०" गाधा / कंठा / 'चउपडिमा गच्छत्ति (गा० 612) / एताहिं चउहिं वि पडिमाहिं गच्छवासिणो गेण्हंति / जिणे दोण्ह गहभिग्गहण्णयरं ति / जिणकप्पियाणं उवरिल्लाणं दोण्हं आग्रहो / आङ् मर्यादायां, ग्रह उपादाने, मर्यादया ग्रहः आग्रहः / उपरिमाभ्यामेव द्वाभ्यां ग्रहणं नाऽऽदिमाभ्यामित्यर्थः / ताभ्यामपि अभिग्गहो अण्णतरियाए, न युगपद् द्वाभ्यामपीत्यर्थः / किं तर्हि ? अन्यतरया ग्रहणं / तत्थ गच्छवासीणं विधी जं जस्स णत्थि वत्थं, सो उणिवेएइ तं पवित्तिस्स / सो वि गुरूणं साहइ, णिवेइ वावारए वा वि // 618 // "जं जस्स०" गाधा / जं जस्स साधुणो वासकप्पं अंतरकप्पादी वत्थं णत्थि, सो तं पवित्तिणो साहति / जधा-मम अमुगं नाम वत्थं णत्थि / ताधे सो पवत्ती गुरूणं ति आयरियाणं साहेति / जधा-खमासमणो ! अमुगस्स साधुस्स अमुगं वत्थं णत्थि / गच्छे य सामायारी चेव 1. लाडविसयोब्भवं पू० 1-2, पा० विना / 2. गिम्हे गतेति जं वासा० पू० 1-2 /