________________
तत्वार्थ सूत्रे
पञ्चविधो वर्तते तद्यथा-स्पर्शः १ रसः २ गन्धः ३ वर्णः ४ शब्दश्चेति ५ तत्र स्पर्शनं स्पर्शः, स्पृश्यते इति वा स्पर्शः रस्यते इति रसः रसनं वा रसः गन्ध्यते इति गन्धः गन्धनं वा गन्धः वर्ण्य इति वर्ण: वर्णनं वा वर्णः शब्द्यते इति शब्दः शब्दनं वा शब्दः इत्येवं कर्मणि भावे वाऽच्प्रत्ययः ।
तत्र–स्पर्शस्तावत् कर्कश - मृदु-गुरु- लघु - शीतोषण-स्निग्ध- रूक्षभेदादष्टविधः । । रसश्च तिक्त-कटु-कषायाम्ल—मधुरभेदात्पञ्चविधः । गन्धस्तु- सुरभि - दुरभिभेदात् द्विविधः वर्णश्वकृष्ण - नील-रक्त-पीत- शुक्लभेदात् पञ्चविधः शब्दः पुनस्त्रिविधः जीवाजीव मिश्रभेदात् ।
तत्र - वाग्योगप्रयत्न निसृष्टोऽनन्तानन्तप्रदेशिकपुद्र लस्कन्धप्रतिविशिष्टपरिणामः पुद्गलद्रव्यसंघातजन्यो वा स्तनिलध्वनिशब्दरूपोबोध्यः । एते च स्पर्शादयः पञ्च विषयाः क्रमशः स्पर्शन रसनघ्राण-चक्षुः–श्रोत्ररूपपञ्चेन्द्रियैर्गृह्यन्ते, एते च जीवैरर्थ्यमानत्वात् - अर्था इत्यपिव्यपदिश्यन्ते ॥२१॥
तत्त्वार्थनियुक्ति : -- पूर्वं स्पर्शन - रसन-प्राण - चक्षुः - श्रोत्राणि - पञ्चेन्द्रियाणि प्रतिपादितानि सम्प्रति-तेषां पञ्च विषयान् प्रतिपादयितुमाह - " इंदियविसए पंचविहे फासे - रसे - गंधे-वणे सद्देय-इति । इन्द्रियविषयः - इन्द्रियाणां स्पर्शनादीनां विषयः ।
७८
विषणोति-नाति स्वेन रूपेण स्वाकारेण निरूपणीयां करोति अन्तःकरणवृत्ति यः स विषयः पञ्चविधः प्रज्ञप्तः तद्यथा - स्पर्शः - रसः - गन्धः - वर्णः - शब्दश्च । तत्र--स्पृश्यते इति स्पर्शः कर्कश १ मृदु २ गुरु ३ लघु ४ शीतोष्ण ५-६ स्निग्ध ७ रूक्ष ८ भेदात् अष्टविधः प्रज्ञप्तः ।
स्पर्श आठ प्रकार का है- (१) कर्कश (२) मृदु (३) गुरुभारी (४) लघु-हल्का (५) शीत (६) उष्ण (७) स्निग्ध चिकना और (८) रूक्ष - सूखा । रस पाँच प्रकार का है - (१) तिक्त (२) (३) कंटु कसैला (४) खट्टा ( ५ ) मधुर | गंध के दो भेद हैं- सुगंध और दुर्गंध । वर्ण के पाँच भेद हैं- कृष्ण, नील, रक्त पीत और शुक्ल । शब्द तीन प्रकार के हैं - जीवशब्द, अजीवशब्द और मिश्रशब्द ।
वचनयोग से निकला हुआ, अनन्तान प्रदेशी पुद्गलद्रव्यों का स्कंध या पुद्गल द्रव्य के संघात से उत्पन्न ध्वनि को शब्द कहते हैं ।
ये स्पर्श आदि पाँचों विषय क्रमशः स्पर्शन आदि इन्द्रियों द्वारा ग्रहण किये जाते हैं । जीव उनकी अर्थना - अभिलाषा करना है, अतएव इन्हें अर्थ भी कहते हैं ॥ २१ ॥ तत्वार्थ निर्युक्कि — पहले स्पर्शन, रसना, घाण, चक्षु और श्रोत्र, ये पाँच इन्द्रियाँ कही जा चुकी हैं। अब इनके पाँच विषयों का प्रतिपादन करने के लिए कहते हैं-इन्द्रियों के के विषय पाँच हैं- स्पर्श, रस, गंध, वर्ण और शब्द ।
इन्द्रियों के द्वारा जिसे ज्ञान किया जाय, वह इन्द्रियों का विषय कहलाता है । उसके पाँच भेद हैं- स्पर्श, रस, गंध, वर्ण और शब्द । जो छुआ जाय वह स्पर्श कहलाता है ।