________________
२४४
महापुराणम्
ताश्च क्रियास्त्रिधाऽऽम्नाताः श्रावकाध्यायसङग्रहे । सदृष्टिभिरनुष्ठेया महोदः शुभावहाः ॥५०॥ गर्भान्वयक्रियाश्चैव तथा दीक्षान्वयक्रियाः । कञन्वयक्रियाश्चेति तास्त्रिधवं बुधर्मताः॥५१॥ प्राधानाधास्त्रिपञ्चाशत् ज्ञेया गर्भान्वयक्रियाः। चत्वारिंशदथाष्टौ च स्मृता दीक्षान्वयक्रियाः ॥५२॥ कञन्वयक्रियाश्चैव सप्त तज्जैः समुच्चिताः । तासां यथाक्रम नामनिर्देशोऽयमनद्यते ॥५३॥ अङगानां सप्तमादङगाद् दुस्तरादर्णवादपि । श्लोकरष्टाभिरुन्नेष्य प्राप्तं ज्ञानलवं मया ॥५४॥ प्राधानं प्रीतिसप्रीती धृतिर्मोदः प्रियोद्भवः । नामकर्मबहिर्याननिषद्याः प्राशनं तथा ॥५५॥ व्युष्टिश्च केशवापश्च लिपिसङखचानसङग्रहः । उपनीतिर्वतं चर्या वतावतरणं तथा ॥५६॥ विवाहो वर्णलाभश्च कुलचर्या गृहीशिता । प्रशान्तिश्च गृहत्यागो दीक्षाद्यं जिनरूपता ॥५७॥ मौनाध्ययनवृत्तत्वं तीर्यकृस्वस्य भावना । गुरुस्थानाभ्युपगमो गणोपग्रहणं तथा ॥५॥ स्वगुरुस्थानसंक्रान्तिः निस्सडागत्वात्मभावना। योगनिर्वाणसम्प्राप्तिः योगनिर्वाणसाधनम् ॥५६॥ इन्द्रोपपादाभिषेकौ विधिदानं सुखोदयः । इन्द्रत्यागावतारौ च हिरण्योत्कृष्ट जन्मता ॥६०॥ मन्दरेन्द्राभिषेकश्च गुरुपूजोपलम्भनम् । यौवराज्यं स्वराज्यं च चक्रलाभो दिशाञ्जयः ॥६॥ चक्राभिषेकसामाज्य निष्क्रान्तिर्योगसम्महः । पार्हन्त्यं तद्विहारश्च योगत्यागोऽननिर्वृतिः ॥६२॥ त्रयः पञ्चाशदेता हि मता गर्भान्वयक्रियाः। गर्भाधानादिनिर्वाणपर्यन्ताः परमागमे ॥६३॥ अवतारो वृत्तलाभः स्थानलाभो गणग्रहः । पूजाराध्यपुण्ययज्ञौ दृढचर्योपयोगिता ॥६४॥ इत्युद्दिष्टाभिरष्टाभिः उपनीत्यादयः क्रियाः । चत्वारिंशत्प्रमायुक्ताः ताः स्युर्दीक्षान्वयक्रियाः ॥६५॥
उन्होंने कहा कि श्रावकाध्याय संग्रहमें वे क्रियाएं तीन प्रकारकी कही गई हैं, सम्यग्दृष्टि पूरुषोंको उन क्रियाओंका पालन अवश्य करना चाहिये क्योंकि वे सभी उत्तम फल देनेवाली और शुभ करनेवाली हैं ॥५०॥ गर्भान्वय क्रिया, दीक्षान्वय क्रिया और कर्बन्वय क्रिया इस प्रकार विद्वान् लोगोंने तीन प्रकारकी क्रियाएं मानी हैं ॥५१॥ गर्भान्वय क्रियाएं, आधान आदि तिरेपन जानना चाहिये और दीक्षान्वय क्रियाएं अड़तालीस समझना चाहिये ॥५२॥ इनके सिवाय उस विषयके जानकार विद्वानोंने कत्रन्वय क्रियाएं सात संग्रह की है। अब आगे यथाक्रमसे उन क्रियाओंका नाम निर्देश किया जाता है ॥५३।। जो समुद्रसे भी दुस्तर है ऐसे बारह अंगोंमें सातवें अंग (उपासकाध्ययनांग) से जो कुछ मुझे ज्ञानका अंश प्राप्त हुआ है उसे मैं नीचे लिखे हुए आठ श्लोकोंसे प्रकट करता हूँ ॥५४॥ १ आधान, २ प्रीति, ३ सुप्रीति, ४ धृति, ५ मोद, ६ प्रियोदभव,७ नामकर्म,८ बहिनि,९ निषद्या,१०प्राशन, ११ व्यष्टि, १२. केशवाप, १३लिपि संख्यानसंग्रह, १४ उपनीति, १५ व्रतचर्या, १६ व्रतावतरण, १७ विवाह, १८ वर्णलाभ,१९ कुलचर्या, २० गृहीशिता, २१ प्रशान्ति, २२ गृहत्याग, २३ दीक्षाद्य, २४ जिनरूपता, ३५ मौनाध्ययनवृत्तत्व, २६ तीर्थकृत्भावना, २७ गुरुस्थानाभ्युपगम, २८ गणोपग्रहण, २९ स्वगुरुस्थानसंक्रान्ति, ३० निःसंगत्वात्मभावना, ३१ योगनिर्वाणसंप्राप्ति, ३२ योगनिवणि साधन, ३३ इन्द्रोपपाद, ३४ अभिषेक, ३५ विधिदान, ३६ सुखोदय, ३७ इन्द्रत्याग, ३८ अवतार, ३९ हिरण्योत्कृष्टजन्मता, ४० मन्दरेन्द्राभिषेक, ४१ गुरुपूजोपलम्भन, ४२ यौवराज्य, ४३ स्वराज्य, ४४ चक्रलाभ,४५ दिग्विजय, ४६ चक्राभिषेक, ४७ साम्राज्य, ४८ निष्क्रान्ति, ४९ योगसन्मह, ५० आर्हन्त्य, ५१ तद्विहार, ५२ योगत्याग और ५३ अग्रनिर्वृति । परमागम में ये गर्भसे लेकर निर्वाणपर्यन्त तिरपन क्रियाएं मानी गई हैं ।।५५-६३॥ १ अवतार, २ वृत्तलाभ, ३ स्थानलाभ, ४ गणग्रह, ५ पूजाराध्य, ६ पुण्ययज्ञ, ७ दृढचर्या और ८ उपयोगिता
१ नामसंकीर्तनम्। २ अनुवादयते । ३ -द्वादशाङगानाम् मध्ये। ४ उपासकाध्ययनात् । ५ उद्देशं करिष्ये इत्यर्थः। ६ अभ्युपगमः। ७ गर्भान्वयक्रियास आदौ त्रयोदशक्रियाः मुक्त्वा शेषा उपनीत्यादयः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org