Book Title: Mahapurana Part 2 Adipurana Part 2
Author(s): Jinsenacharya, Pannalal Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
५२२
महापुराणम्
२२७ २४४ ४३५ २०२
४५८
४४७ २७३
३५८ ४४७
२७९
५०० ५३ ४६
२१७
इत्यत्र ब्रूमहे सत्यम् २८२ | इत्याह तद्वचः श्रुत्वा ४६० । इन्द्रियार्था मनोज्ञा ये इत्यनङगमयीं सृष्टि २२५ इत्युक्तास्ते च तं सत्यम् २७५ इन्द्रोपपादाभिषेकी इत्यनङगातुरा काचित्
१६२
इत्युक्तौ पार्थिवैः सर्वैः २०३ इन्द्रो वेभाद् बहिर्दारात् इत्यनाकुलमेवेदम् इत्युक्त्वा रतिवेगाहं
इमे मकुटबद्धाः किम् इत्यनुत्सुकतां तेषु
२५८ इत्युक्त्वा सेदमप्याह ४५८ इमे मुकुटबद्धेषु इत्यनुध्याय निष्कोपः इत्युक्त्वा सोऽब्रवीदेवम्
इमां वनगजा: प्राप्य इत्यनुश्रुतमस्माभिः
१५४ इत्युक्त्वैनं समाश्वास्य २७५ इमे वनद्रुमा भान्ति इत्यनेकगुणेऽप्यस्मिन् १२३ । इत्युक्त्वोपपुरे योग्य ३७१ इमे सप्तच्छदा: पौष्पं इत्यन्तरङगशत्रूणाम् २१२ इत्युच्चरद् गिरामोघो २०६ इयं दीक्षा गृहीतेति इत्यन्योन्यसमुद्भूत
इत्युच्चावचतां भेजे २२५ इयं निधुवनासक्ताः इत्यपृच्छन्नसौ चाह इत्युच्चर्भरताधिपः
इयं शीलवतीत्येनाम् इत्यप्राक्षीत्तदा प्राह
इत्युच्चैर्भरतेशिनानुकथितम् ३४८ इयन्तकालमज्ञानात् इत्यभूवन्नमी श्रद्धा ४५४ इत्युच्चय॑तिवदतां
इयमाह्लादिताशेषइत्यभ्यर्णतमे तस्मिन् २३२ इत्युदीर्य जयो मेघकुमार
इष्टं कि किमनिष्टमत्र इत्यभ्यर्णे बले जिष्णोः २०३ इत्युद्दिष्टाभिरष्टाभिः २४४ इह जम्बूमति द्वीप इत्यमूमनगाराणाम्
इत्युद्घोष्य कृतानन्द
२०४
इह जम्बुमति द्वीप इत्यनङगबलश्चक्री इत्युपायैरुपायज्ञः
इहागताविति व्यक्तम् इत्यवोचत्ततस्ताश्च ४८३ इत्युपारूढसंरम्भम्
इहामी भुजङगाः सरत्नैः इत्यशाश्वतमप्येतद् २०८ इत्युपारूढसध्यान
२१७ इहामुत्र च जन्तूनाम् इत्यसाधारणा प्रीतिः २५८ इत्यकशोऽप्यमी भक्ति
इहेन्दुकरसंस्पर्शात् इत्यसाध्वीं क्रुधं भर्तुः
इत्येतच्चाह तच्छ त्वा ३६१ इहैव पुष्कलावत्याम् इत्यसौ वसुपालाय
४७५ इत्येतद्देव' मा मंस्थाः ४२६ इहैव स्याद् यशोलाभो इत्यस्मिन् भवसङकटे- ५१० इत्येभिः स्पन्दनादेषा ३८४ इहहीति प्रसन्नोक्त्या इत्यस्मै कुण्डले दिव्ये
इत्येवमनुशिष्य इत्यस्याद्रेः परां शोभाम् १२४ इत्येवमनुशिष्यैनम्
२५२ इत्यस्या रूपमुद्भूत
२३० इत्येवमास्थिते पक्षे
ईशितव्या मही कृत्स्ना इत्याकर्ण्य गुरोर्वाक्यम् ३२३ इत्येवमुक्तं तत्सर्वैः ३७० इत्याकर्ण्य विभोर्वाक्यम्
इदं चक्रधरक्षेत्रम् इत्याकुलाकुलधियः
इदं तस्मात् समुच्चेयम् ४७१ उक्तस्यैवार्थतत्त्वस्य इत्यागमानुसारेण २८८ इदं निष्पन्नमेवात्र
उग्रसेनश्चमूरोऽतो इत्यात्मगतमालोच्य ३१८ इदं बुधा ग्रहीष्यन्ति
३५४
उचितं युग्ममारूढो इत्यात्मनो गुणोत्कर्षम्
इदं महदनाख्ययम्
१५७ उच्चाद्वाऽदुद्रुवन्निम्बम् इत्यात्मीयभवावलीमनुगतैः ४७८ इदं वाचनिकं कृत्स्नम् १८३ उच्चरुजिततूयौं घइत्यादिकामिमां भूतिम्
२६७ इदं वाचिकमन्यत्तु
१५८ उज्जगार ज्वलत्स्थूलविस्फुइत्यादिराजं तत्सम्राड्
३२६
इदं शुश्रूषवो भव्याः ३५३ उज्झितानकसङगीतइत्यादेशवरं ज्ञात्वा ४६१ इदमस्मद्बलक्षोभाद्
उत्तमार्थे कृतास्थानः इत्याप्तानमतं क्षात्रम् इदमेव गतं हन्त
उत्तरार्धजयोद्योगइत्यारक्षिभटैस्तूर्ण इदानीमेव दुर्वृत्तम्
उत्तारिताखिलपरिच्छदइत्याविर्भावितानङगरसाः
इनं स्वच्छानि विच्छायं ४१२ उत्थितः पिलकोऽस्माकम् इत्याविष्कृतमानेन १८५ इन्दुपादैः समुत्कर्षम्
१६०
उत्पतन्निपतत्केतुइत्याविष्कृतसंशोभाम्
इन्द्रजालमिवामुष्मिन् ११८ उत्पत्तिभूभृतां पत्यर्धरण्याम् इत्याविष्कृतसम्पदो विजयिनः २३८ इन्द्रत्यागक्रिया सैषा २५८ | उत्पुष्करं सरोमध्ये इत्याशङक्य नभोभाग्भिः ६ इन्द्राः स्युस्त्रिदशाधीशाः २५७ | उत्गुष्करान् स्फुरद्रौक्म
४७१ २६३ ४२६
१०६
३३५ ५०६ १७४
३८१
mror
३८७ २८६ २५६
३
४१५
४४०
७४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568