Book Title: Mahapurana Part 2 Adipurana Part 2
Author(s): Jinsenacharya, Pannalal Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 546
________________ श्लोकानामकाराधनुक्रमः ५३५ २४० ४२७ mYm तेष्वर्हदिज्याशेषांशः २४५ | त्वं वह्निनेव केनापि ४२७ । दत्त्वा सुलोचनाय च ४३७ तेष्वव्रता विना सङगात् त्वगस्थिमात्रदेहास्ते ददती पात्रदानानि ३६८ ते स्वदुर्नयलज्जास्तवैराः त्वङगत्तुङगतुरङगसाधनखुर- ६४ ददुरस्मै नृपाः प्राच्यकलिङग- ६६ ते स्वभुक्तोज्झितं भूयो १६५ त्वत्तः स्मो लब्धजन्मानः १५६ ददौ दानमसौ सद्भ्यो ३२५ ते हिमानी परिक्लिष्टाम् त्वत्तीर्थसरसिस्वच्छ दधच्चाकचरी वृत्तिम् १८४ ते हि साधारणाः सर्वत्वत्तो न्यायाः प्रवर्तन्ते दधतीरातपक्लान्ततैरश्चिक गिरि क्रान्त्वा त्वत्पदस्मृतिमात्रेण १४६ दधद्दण्डाभिघातोत्थम् १०७ तैस्तु सर्वप्रयत्नेन ३३२ त्वत्पादनखभाजाल१४८ दधद्धीरतमां दृष्टिम् २०४ तोषाद् सम्पादयामासुः त्वत्पुत्रा इव मत्पुत्रा: दधानं तुलिताशेषतोषितैरवदानेन त्वत्प्रणामानुरक्तानाम् दधानः स्कन्धपर्यन्त २१० तौ भोगपुरवास्तव्यौ त्वत्प्रतापः शरव्याजात् १२० दधानास्ते तपस्तापम् १६५ त्यक्तकामसुखो भूत्वा २८७ त्वत्प्रसादाच्छ तं सम्यक् ३५६ दन्तकाष्ठग्रहो नास्य २४६ त्यक्तचेलादिसङ्गस्य २५३ त्व प्रसादादिदं सर्वम् दन्तिदन्तार्गलप्रोतोद- १८६ त्यक्तशीतातपत्राण२८६ त्वत्स्तुतेः पूतवागस्मि १४८ दयितान्तकुबेराख्यो त्यक्तस्नानादिसंस्कारः २८५ त्वद्देहदीप्तयो दीप्राः १४४ दोद्धराः खुरोत्खातत्यक्तागारस्य यस्यात: २७६ त्वद्भुक्तिवासिनो देव दर्भास्तरणसम्बन्धः २६० त्यक्तागारस्य सदृष्ट: २५३ त्वमत्र तेन सौहार्दाद् ४८२ दर्शयन्ती समीपस्थाम् ४८२ त्यक्तोपधिधरा धीरा त्वमादिराजो राजर्षिः दशम्यां सिद्धक्टाग्रे ४६० त्यक्त्वाऽस्त्रवस्त्रशस्त्राणि २८५ त्वमामुष्यायणः किन्न- २७६ दशाङगमिति भोगाङगम् २३३ त्यक्त्वेशं खेचरास्रातिवष्टौ ३६७ त्वमुद्घाटय गुहाद्वारम् दशाधिकारास्तस्योक्ताः त्यागं पर्वोपवासं च ४५४ त्वया न्यायधनेनाङग २६४ दशाधिकारि वास्तूनि ३१२ त्यागः सर्वार्थिसन्तर्पि ५०२ त्वया मदीयाभरणम् दशार्णकवनोद्भूतानपि त्यागो हि परमो धर्म: त्वयाऽहं हेतुना केन ४७२ दशारान् कामरूपांश्च त्रपां गताः समादाय ४६० त्वयि राजनि राजोक्तिः १५५ दातुं समुद्रदत्तस्य ४७१ त्रयः पञ्चाशदेता हि २४४ त्वयीदं कार्यमित्यस्मै १५३ दानं पूजां च शीलं च त्रयोऽग्नयः प्रयाः स्युः ३०१ त्वयेदानीं ससोपानाम् दानिनो मानिनस्तुङगा: ४०८ त्रयोऽग्नयोऽर्हद्गणभृत् २४५ त्वयंतां प्रस्थितो देवो ३४ । दिक्स्वस्तिका सभाभूमिः असान् हरितकायांश्च त्वां नमस्यन् जनैनः १४८ । दिगङगनाघनापायत्रिः परीत्य नमस्कृत्य ३५६ त्वां स्तोष्य परमात्मानम् १४१ दिगन्तरेभ्यो व्यावर्त्य ३४० त्रि: प्राक् त्वन्मारितावावाम् ४७६ त्वामायुष्मन् जगन्मान्यो १७६ दिग्जय यस्य सैन्यानि १२६ त्रिकलिङगाधिपानोद्रान् दिव्यः प्रभान्वयः कोऽपि १०५ त्रिकालविषयं योगम् दक्षचेटीजनक्षिप्रकृत दिव्यभाषा तवाशेष- १४५ त्रिकूटमलयोत्सङगे दक्षिणानिलमापल्ल ३७७ दिव्यमूर्तेरुदुत्पद्य ३३२ त्रिगुप्ताय नमो २६५ दक्षिणेन तमद्रीन्द्रम् १०१ दिव्यमूर्तेजिनेन्द्रस्य त्रिजगज्जनताजस्र१३८ दक्षिणेन नदं शोरणम् दिव्यरत्नविनिर्माण- २२३ त्रिज्ञानधृत् त्रिभुवनैकगुरुः दक्षिणर्मतया विष्वग् दिव्यरूपं समादाय त्रिज्ञाननेत्रसम्यक्त्व ५०५ दक्षिणोत्तरयो: श्रेण्योः १२८ दिव्यसङगीतवादित्र- २५७ त्रिभिनिदर्शनैरेभिः ३४० दक्षिणोत्तरयोः श्रेण्योः ३८१ दिव्यसिंहासनपदाद् ३०७ त्रिमेखलस्य पीठस्य दण्डनादपरीक्ष्यास्य ४७४ दिव्यानुभावसम्भूत- २५७ त्रिमेखलस्य पीठस्य दण्डरत्नं पुरोधाय दिव्याभरणभेदानाम् २२७ त्रिष्वेतेषु न संसर्गो दण्डरत्नाभिघातेन १०७ दिव्यारत्रदेवताश्चामू त्वं जामातुनिराकृत्या ४६८ दत्त्वा किमिच्छक दानम् २४२ । दिशां प्रसाधनायाधाद् स्वं मन्दराभिषेकाहों भवेति ३०५ | दत्त्वा कोशादि सर्वस्वम् ४३४ | दिशां प्रान्तेषु विश्रान्तः २८१ ४६६ २८३ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568