Book Title: Mahapurana Part 2 Adipurana Part 2
Author(s): Jinsenacharya, Pannalal Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
५४४
महापुराणम्
५१३
१६
x
x
"
ها
मध्ये विन्ध्यमथैक्षिष्टमध्येवेदि जिनेन्द्रार्चाः मध्येसममथान्येद्युः सनःपर्ययज्ञानमप्यस्य मनसि मनसिजस्यावापि मनुश्चक्रभृतामाद्यः मनुष्यजातिरेकैव मनोऽगारे महत्यस्य मनोजशरपुङखाब्जः मनोभवनिवेशस्य मनोभुवोऽतिवृद्धस्य मनोरथस्य पुत्राय मनोवेगोऽशनिवरः मनोव्याक्षेपरक्षार्थम् मनोहराख्यविषय मन्त्रः परमराजादिर्मतोऽयं मन्त्रभेदभयाद् गूढम् मन्त्रमूर्तीन् समाधाय मन्त्रनिमान् यथायोगम् मन्त्रास्त एव धर्माः स्युः मन्त्रिणस्तस्य भूतार्थ: मन्त्री च फल्गुमत्याख्यो मन्त्री प्राग्भोगभुजोमन्त्रेणानेन शिष्यस्य मन्त्रेणानेन सम्मन्त्र्य मन्त्ररेभिस्तु संस्कृत्य मन्त्रो मोदक्रियायां च मन्त्रोऽवतारकल्याणभागीमन्थरज्जुसमाकृष्टिः मन्थाकर्षश्रमोद्भूत- . मन्थारवानुसारेण मन्दं पयोमुचां मार्गे मन्दमन्दं प्रकृत्यैव मन्दराभिषेककल्याणमन्दराभिषेकनिष्क्रान्तिमन्दरेन्द्राभिषेकश्च मन्दरेन्द्राभिषेकोऽसौ मन्दसाना मदं भेजुः मन्दाकिनीतरङगोत्थमन्दातपशरच्छाये मन्दारकुसुमामोदमन्दारकुसुमोद्गन्धि:मन्दारवनवीथीनाम्
मन्दारस्रजमम्लानिम्
मन्ये पत्राणि गात्राणि २३१ ममाभिवीक्षितुं तत्र
मया तु चरितो धर्मः ४४४ मया निवारितोऽप्याया २२२ मया सृष्टा द्विजन्मानः २४३ मयि स्वसात्कृते देव २१३
मयैव विहिता: सम्यक् मयापनयनेऽग्राहि
मरुदान्दोलितोदन२२४
मरुदुद्भूतशाखाग्रमलयानिलमाश्लेष्टुम् मलयोपान्तकान्तारे
मलिनाचरिता येते ५०१ मलीमसाङगो व्युत्सृष्ट
मल्लिकाविततामोदैः १७४ महद्भिरपि कल्लोलैः ४३८ महसास्य तपोयोग
महाकल्याणकं नाम २७१ महाजवजुषो वक्त्राद् ४५५ महातपोधनायार्चा ४५० महादानमथो दत्त्वा
महाद्रिरयमुत्सङग३१० महाध्वरपतिर्देवो ३०५ महान्गजघटाबन्धो २६१ महान्ति गिरिदुर्गाणि
महापगाभिरित्याभिः महापगारयस्येव महाबलिनि निक्षिप्तमहाबाहुस्ततश्चाभूद्
महाब्धिरौद्रसङग्राम२१८ महाभिषेकसामग्र्या४०६
महाभोगैर्नृपः कश्चिद्
महामना वयुष्मान्तो३०७ महामहमहं कृत्वा
महामहमहापूजाम् महामुकुटबद्धानाम् महामुकुटबद्धानाम्
महामुकुटबद्धास्तम् १८६ महामुकुटबद्धैश्च २६२ महाव्रतं भवेत् कृत्स्न१३७
महाहास्तिकविस्तार२१ | महाहिरण्यमायामम्
२५६ | महिम्ना शमिनः शान्तम् २२४ । महिम्नाऽस्य तपोवीर्य- २१६ ४८५ मही व्योमशशी सूर्यः
३८८ २७५
महीशेनेति सम्प्रोक्ता ५०१ महेन्द्राद्रीं समाक्रामन्
महोत्सङगानुदग्राङगान् ८६ १०६ महोपवासम्लानाङगा ४२६
मां निवार्य सहायान्तीम् ४८३ मां स्वकार्ये स्मरेत्युक्त्वा १३२ मागधायितमेवास्य
मा मा मागधवैचिताम् ४६
माघकृष्णचतुर्दश्याम् ५०७ ८४ माता पिताऽपि या यश्च ४५६ २८२ मातापितृभ्यां तदृष्ट्वा
४५६ २८५ मातापितृभ्यां प्रादायि ४५५ २२ माद्यन्ति कोकिला शश्वत् २२ ४५ माद्यन्मलयमातङग- . २१६ माधवीलतया माढम्
२१० २३६ माधवीस्तबकेष्वन्त
२२ मानखण्डनसम्भूत२४२ मानत्वमस्य सन्धत्ते ३१४ २६५ मानभङगाजित गः मानमेवाभिरक्षन्तु
१८३ मानयन्निति तद्वाक्यम् १२१ मानस्तम्भमहाचैत्य
मानस्तम्भस्य पर्यन्ते १२३ मा नाम प्रगति यस्य १७८
मामजेषीत् सखासो मे २०६ मामधिक्षिप्य कन्येयम् ३८७
मायया नास्मि शान्तेति २०७
मायारूपद्वयं विद्याप्रभावात् २६१ मार्ग स्थितमुद्धृय ४८१
मार्गविभ्र शहेतुत्वाद् ४६६ मार्गांश्चिरन्तनान् येत्र
४३० मार्गे प्रगुणसञ्चारा: ३६६ मार्गे बहुविधान् देशान्
३५ माहात्म्यप्रच्युतिस्तावत् मित्रयज्ञः स्वयम्भूश्च
३५७ मिथ्यात्वं पञ्चधा साष्ट२४२
मिथ्यात्वमव्रताचारः ५०४
मिथ्यामदोद्धतः कोऽपि ४०७ मुकुले वा मुखे चक्रे २३ | मुक्तसिंहप्रणादेन
११६
ه لله
५०४
MY MY MY MY ० ००० mmmm ० ० ०"
MY MY
v r ovV Y Mr. ०० ० ० urummo
mar4
२६०
३३२
Wx.,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568