Book Title: Mahapurana Part 2 Adipurana Part 2
Author(s): Jinsenacharya, Pannalal Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
विजयार्द्धाचिलोलङघी
विजयार्द्धे जिते कृत्स्नम् विजयार्द्धात्तरश्रेणिविजिगीषुतया देवाः
विजिगीषर्विपुण्यस्य विजिताब्धिसमाक्रान्तविजितेन्द्रियवर्गाणाम् विज्ञातमेव देवेन
वितर्जितमहामोहः वित्रस्तः करभनिरीक्षणाद् वित्रस्ताद्वेसरादेनाम्
वित्रस्तंरपथमुपाहृतविदध्यामद्य नाथेन्दुविदश्य मञ्जरीस्तीक्ष्णा विदितप्रस्तुतार्थोऽसि विदितसकलतत्त्वः
११६
१००
४८४
૪૭
४०६
१२०
१५८
४२८
५०२
७८
२८
७८
४०५
८३
४२८
५१३
विदित्वा विष्टराकम्पाज्जयम् ४२०
१५८
विदूरस्थैर्न युष्माभिः विदेशः किल यातव्यो
१०२
४७०
१०६
१००
२७०
४८४
विदेहे पुष्कलावत्याम् विद्धि मां विजयार्द्धस्य विद्धि मां विजयार्द्धाख्यम् विद्धि सत्योद्यमाप्तीयम् विद्यया शवरूपरेण सद्यः विद्याधरधराधीशैः विद्याधरधरासार
विद्याधरीकरालूनविद्याधर्यः कदाचिच्च विद्याश्रितेति सम्प्रीतः
विद्युच्चोरत्वमासाद्य विद्युद्वेगा ततोऽगच्छत्
विद्युद्वेगाऽभवद् विद्युद्वेगाऽवलोक्य
विद्युद्वेगा ह्वयं चोरम् विधवेति विवेदाधीनेंदृक्षम्
विधातुमनुरक्तानाम्
विधाय चरणे तस्य
विधाय प्राक् स्वयं प्राप्यबिधायाष्टाह्निकी पूजाम् विधिरेष न चाशक्तिः विधुं ज्योतिर्गणेनेव विधुं तत्करसंस्पर्शाद् विषुविम्ब प्रतिस्पद्ध
Jain Education International
१२८
१२८
२१०
२१७
४८४
४७६
४८३
४६८
४८३
४७१
३६०
४३६
३४५
४८०
३६८
११६
४३५
४१४
८
श्लोकानामकाराद्यनुक्रमः
विध्वस्ते पन्नगानीके
विनयाद् विच्युतं राजविना चक्राद् विना रत्नैः विनियोगास्तु सर्वासु विनिवर्तयितुं शक्ता विनिवार्य कृतक्षोभम् विनीतं संवरो गुप्तो विन्ध्यश्रीस्तां पिता तस्याः विपक्षखगभूपालान् विपरीतामतद्वृत्तिः विपर्यासे विपयति विपाककटुसाम्प्राज्यम् विपाकसूत्र निर्ज्ञातविप्रकृष्टान्तराः क्वास्माद् विप्रकृष्टान्तरावासविलोsपि स्वजातीयो
विबभावम्बरे कञ्ज
विबभुः पवनोद्धूताः
विबुध्यासन कम्पेन विभक्ततोरणामुच्चैः विभिन्दन् केतकी सूची: विभुत्वमरिचक्रेषु विभोर्बलभरक्षोभम् विभ्रारणमतिविस्तीर्णम् विमतेरेव तद्गे हे विमत्सराणि चेतांसि
विमुक्तं व्यक्तसूत्कारम् विमुक्तककरणं पश्चात् विमुक्तप्रग्रहैर्वाहैः वियदुन्दुभिभिर्मन्द्र
वियद्विभूतिमाक्रम्य विरक्तो हयानुजीवी स्यात् विरज्य राज्यं संयोज्य विरागः सर्ववित् सार्वः
विरुद्धाबद्ध वाग्जालविरूपं रूपिणं चापि विरूपकमिदं युद्धम्
विरेजुरसनापुष्पैः
विरोधिनोऽप्यमी मुक्तविलङ्घ्य विविधान् देशान्
विलसत्पद्मसम्भूताम्
विलसद्ब्रह्मसूत्रेरेण विलोक्य कृतपुष्पादि
११८
४५०
३६०
२४५
४८४
१७६
४७२
१५२
७५
२५१
२०४
३५७
४३६
४२७
३४
३८८
२०६
१६३
१२०
१०६
७३
६२
४३८
१५४ विशुद्धकुलजात्यादि विशुद्धवृत्तयस्तस्मात् विशुद्धस्तेन वृत्तेन विशुद्धाकरसम्भूतो विशुद्धा वृत्तिरस्यार्थ - विशुद्धावृत्तिरेषैषाम् ३५ विशुद्धिरुभयस्यास्य विशेषतस्तु तत्सर्गः विशेषविषया मन्त्राः
११०
२३२
६६
४५
१४१
३७३ ३४४
३५६
२७०
१४३
३८६
२०२ ६ २१५ ६२
१५
२६२
४६२
विलोक्य तं वणिक्पुत्राः विलोक्य विलयज्वालिविलोलवीचिसंघट्टाद् विलोलितालिराधुन्वविवाहविधिवेदिन्यः
For Private & Personal Use Only
विवाहस्तु भवेदस्य विवाहो वर्णलाभश्च विविक्त रमणीयेषु
विविक्तैकान्त सेवित्वाद्
विविधद्वपदं चास्मात्
विविधव्यजनत्यागाद्
विवृणोति खलोऽन्येषाम् विशालां नालिकां सिन्धुम् विशालाक्षो महाबालः विशुद्धकुलगोत्रस्य
विशोधितमहावीथी विश्वं विनश्वरं पश्यन् विश्वक्षत्र जयोद्योगम् विश्वदिग्विजये पूर्वविश्वमङ्गलसम्पत्त्या विश्वविद्याधराधीशम् विश्वविश्वम्भराह्लादी विश्वस्य धर्मसङ्घस्य विश्वानाश्वास्य तद्योग्यैः
विश्वेश्वरा जगन्माता विश्वेश्वरादयो ज्ञेया
विषकण्टकजालीवविषयीकृत्य सर्वेषाम् विषय वत्सकावत्याम् विषयेष्वनभिष्वङ्गो
विषयेऽस्मिन् खगाक्ष्माभृत्विषाणोल्लिखितस्कन्धो विष्वगापूर्यमाणस्य विष्वग्विसारि दाक्षिण्यम्
५४९
४६६
३६६
१४
१२८
३७६
२७४
२४४
१२२
१६६
२६५
२८६
१८०
६८
३५७
२८३
२७७
२८२
२७६
२७७
२५२
२४३
२७७
३३२
३१५
३७५
४६१
१७७
१५२
४४१
४०६
४२६
३१६
४२५
२६०
२७१
२०६
४३३
४८५
२५३
४५४
६८
१०१
८४
www.jainelibrary.org
Page Navigation
1 ... 558 559 560 561 562 563 564 565 566 567 568