SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
Vijayarddhachilollanghi Vijayarddhe jite kritsnam Vijayarddhattarashrenivjigigishutaya devaah Vjigigisharpunyasya vijitabdhisamaakrantavijitendriyavarganaan vijnatameva devena Vitardhitamahamohah vitrastaah karabhanireekshanad vitrastaddvesaraadenaam Vitrastamrapathamupaahritavidadhyamady natheenduvidasya manjaristaakshnaa viditprastutarttho'si viditsakalatattvah 116 100 484 47 406 120 158 428 502 78 28 78 405 83 428 513 Viditvaa vistaraakampaajjayam 420 158 Vidoorasthairna yushmaabhih videshah kila yaatavyo 102 470 106 100 270 484 Videhe pushkalavatyam viddhi maam Vijayarddhasya viddhi maam Vijayarddhaakhyam viddhi satyodyamaaptiiyam vidyaya shavarooparena sadyaah vidyadharadharaadheishaih vidyadharadharasaar Vidyadharikaraloonavidyadharayah kadaachichcha vidyaashriteti sampreetah Vidyuchchoratvamaasaady vidyudvega tato'gachchat Vidyudvegaabhavad vidyudvegaavalo kya Vidyudvegaa hwayam choram vidhaveti vivedaadheenendriksham Vidhatumanuraktaanaam Vidhaaya charane tasya Vidhaaya praak swayam praapyabidhayaashtaahniki poojaam vidhireesha na chaashaktih vidhum jyotirgane neva vidhum tatkarasamsparshad visuvimba pratispaddha 128 128 210 217 484 476 483 468 483 471 360 436 345 480 368 116 435 414 8 Shlokaanaamkaaraady anukramah Vidhvaste pannag aanike Vinayaad vich yutam raajavina chakrad vina ratnaihi viniyogastu sarvaasu vinivartayitum shaktaa vinivaarya krtakshobham vineetam samvaro gupto vindhyashriistaam pitaa tasyaah vipakshakhagabhoopalaan viparitaamatadvruttih viparayaase vipayati vipaakakatusam praajyam vipaakasutra nirjnatavipr krishtaantaraah kwaasmad vipr krishtaantaraavaasavilospi svajaatiyo Vibhabaavambare kanja Vibabhuuh pavano ddhutaaah Vibudhyaasanakampena vibhaktatoranaamucchaihi vibhindan ketaki soochih vibhutvamari chakre shu vibhorbalabharakshobham vibhraaranamativistaarnaam vimater eva tadge he vimatsaraani chetaansi Vimuktam vyaktasuutkaaram vimuktakaranam paschaat vimuktapragrahairvaahaihi viyadundubhibhirmandra Viyadvibhu
Page Text
________________ विजयार्द्धाचिलोलङघी विजयार्द्धे जिते कृत्स्नम् विजयार्द्धात्तरश्रेणिविजिगीषुतया देवाः विजिगीषर्विपुण्यस्य विजिताब्धिसमाक्रान्तविजितेन्द्रियवर्गाणाम् विज्ञातमेव देवेन वितर्जितमहामोहः वित्रस्तः करभनिरीक्षणाद् वित्रस्ताद्वेसरादेनाम् वित्रस्तंरपथमुपाहृतविदध्यामद्य नाथेन्दुविदश्य मञ्जरीस्तीक्ष्णा विदितप्रस्तुतार्थोऽसि विदितसकलतत्त्वः ११६ १०० ४८४ ૪૭ ४०६ १२० १५८ ४२८ ५०२ ७८ २८ ७८ ४०५ ८३ ४२८ ५१३ विदित्वा विष्टराकम्पाज्जयम् ४२० १५८ विदूरस्थैर्न युष्माभिः विदेशः किल यातव्यो १०२ ४७० १०६ १०० २७० ४८४ विदेहे पुष्कलावत्याम् विद्धि मां विजयार्द्धस्य विद्धि मां विजयार्द्धाख्यम् विद्धि सत्योद्यमाप्तीयम् विद्यया शवरूपरेण सद्यः विद्याधरधराधीशैः विद्याधरधरासार विद्याधरीकरालूनविद्याधर्यः कदाचिच्च विद्याश्रितेति सम्प्रीतः विद्युच्चोरत्वमासाद्य विद्युद्वेगा ततोऽगच्छत् विद्युद्वेगाऽभवद् विद्युद्वेगाऽवलोक्य विद्युद्वेगा ह्वयं चोरम् विधवेति विवेदाधीनेंदृक्षम् विधातुमनुरक्तानाम् विधाय चरणे तस्य विधाय प्राक् स्वयं प्राप्यबिधायाष्टाह्निकी पूजाम् विधिरेष न चाशक्तिः विधुं ज्योतिर्गणेनेव विधुं तत्करसंस्पर्शाद् विषुविम्ब प्रतिस्पद्ध Jain Education International १२८ १२८ २१० २१७ ४८४ ४७६ ४८३ ४६८ ४८३ ४७१ ३६० ४३६ ३४५ ४८० ३६८ ११६ ४३५ ४१४ ८ श्लोकानामकाराद्यनुक्रमः विध्वस्ते पन्नगानीके विनयाद् विच्युतं राजविना चक्राद् विना रत्नैः विनियोगास्तु सर्वासु विनिवर्तयितुं शक्ता विनिवार्य कृतक्षोभम् विनीतं संवरो गुप्तो विन्ध्यश्रीस्तां पिता तस्याः विपक्षखगभूपालान् विपरीतामतद्वृत्तिः विपर्यासे विपयति विपाककटुसाम्प्राज्यम् विपाकसूत्र निर्ज्ञातविप्रकृष्टान्तराः क्वास्माद् विप्रकृष्टान्तरावासविलोsपि स्वजातीयो विबभावम्बरे कञ्ज विबभुः पवनोद्धूताः विबुध्यासन कम्पेन विभक्ततोरणामुच्चैः विभिन्दन् केतकी सूची: विभुत्वमरिचक्रेषु विभोर्बलभरक्षोभम् विभ्रारणमतिविस्तीर्णम् विमतेरेव तद्गे हे विमत्सराणि चेतांसि विमुक्तं व्यक्तसूत्कारम् विमुक्तककरणं पश्चात् विमुक्तप्रग्रहैर्वाहैः वियदुन्दुभिभिर्मन्द्र वियद्विभूतिमाक्रम्य विरक्तो हयानुजीवी स्यात् विरज्य राज्यं संयोज्य विरागः सर्ववित् सार्वः विरुद्धाबद्ध वाग्जालविरूपं रूपिणं चापि विरूपकमिदं युद्धम् विरेजुरसनापुष्पैः विरोधिनोऽप्यमी मुक्तविलङ्घ्य विविधान् देशान् विलसत्पद्मसम्भूताम् विलसद्ब्रह्मसूत्रेरेण विलोक्य कृतपुष्पादि ११८ ४५० ३६० २४५ ४८४ १७६ ४७२ १५२ ७५ २५१ २०४ ३५७ ४३६ ४२७ ३४ ३८८ २०६ १६३ १२० १०६ ७३ ६२ ४३८ १५४ विशुद्धकुलजात्यादि विशुद्धवृत्तयस्तस्मात् विशुद्धस्तेन वृत्तेन विशुद्धाकरसम्भूतो विशुद्धा वृत्तिरस्यार्थ - विशुद्धावृत्तिरेषैषाम् ३५ विशुद्धिरुभयस्यास्य विशेषतस्तु तत्सर्गः विशेषविषया मन्त्राः ११० २३२ ६६ ४५ १४१ ३७३ ३४४ ३५६ २७० १४३ ३८६ २०२ ६ २१५ ६२ १५ २६२ ४६२ विलोक्य तं वणिक्पुत्राः विलोक्य विलयज्वालिविलोलवीचिसंघट्टाद् विलोलितालिराधुन्वविवाहविधिवेदिन्यः For Private & Personal Use Only विवाहस्तु भवेदस्य विवाहो वर्णलाभश्च विविक्त रमणीयेषु विविक्तैकान्त सेवित्वाद् विविधद्वपदं चास्मात् विविधव्यजनत्यागाद् विवृणोति खलोऽन्येषाम् विशालां नालिकां सिन्धुम् विशालाक्षो महाबालः विशुद्धकुलगोत्रस्य विशोधितमहावीथी विश्वं विनश्वरं पश्यन् विश्वक्षत्र जयोद्योगम् विश्वदिग्विजये पूर्वविश्वमङ्गलसम्पत्त्या विश्वविद्याधराधीशम् विश्वविश्वम्भराह्लादी विश्वस्य धर्मसङ्घस्य विश्वानाश्वास्य तद्योग्यैः विश्वेश्वरा जगन्माता विश्वेश्वरादयो ज्ञेया विषकण्टकजालीवविषयीकृत्य सर्वेषाम् विषय वत्सकावत्याम् विषयेष्वनभिष्वङ्गो विषयेऽस्मिन् खगाक्ष्माभृत्विषाणोल्लिखितस्कन्धो विष्वगापूर्यमाणस्य विष्वग्विसारि दाक्षिण्यम् ५४९ ४६६ ३६६ १४ १२८ ३७६ २७४ २४४ १२२ १६६ २६५ २८६ १८० ६८ ३५७ २८३ २७७ २८२ २७६ २७७ २५२ २४३ २७७ ३३२ ३१५ ३७५ ४६१ १७७ १५२ ४४१ ४०६ ४२६ ३१६ ४२५ २६० २७१ २०६ ४३३ ४८५ २५३ ४५४ ६८ १०१ ८४ www.jainelibrary.org
SR No.002723
Book TitleMahapurana Part 2 Adipurana Part 2
Original Sutra AuthorJinsenacharya
AuthorPannalal Jain
PublisherBharatiya Gyanpith
Publication Year1951
Total Pages568
LanguageHindi
ClassificationBook_Devnagari, Mythology, & Story
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy