Book Title: Mahapurana Part 2 Adipurana Part 2
Author(s): Jinsenacharya, Pannalal Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 563
________________ ५५२ सङ्ग्रामनाटकारम्भ सचर्क धेहि राजेन्द्र सचक्रं धेहि संयोज्य स चकिरणा सहाक्रम्य स चन्दनरसस्फारसचामरां चलसाम् सचित्र पुरुषो वास्तु सचिवस्य सुतं दृष्ट्वा स चैष भारतं वर्षम् सच्छायानप्यसम्भाव्य सच्छायान् सफलान् तुङगान् सच्छायान् सफलान् तुङगान् स जयति जयलक्ष्मी स जयति जिनराजो स जयति हिमकाले स जीयात् वृषभो मोहसज्जने दुर्ज्जनः कोषम् सज्जन्मप्रतिलम्भोऽयम् सज्जातिः सद्गृहित्वं च सज्जातिभागी भव सञ्चरद्भीषणग्राहै: सञ्चितस्यैनसो हन्त्री सज्जातानुशया साऽपि स तं स्यन्दनमारुह्यस ततोऽवतरन्नद्रे: स तत्र जिनदोषेण स तद्वनगतान् दूराद् स तमालोकयन् दूरात् स तस्मै रत्नभृङगारम् स तो प्रदक्षिणीकृत्य सतां वचांसि चेतांसि सतां सत्फलसम्प्राप्तये सता बुधेन मित्रेण सतामसम्मतां विष्यम् सति चैवं कृतज्ञोऽयम् स तु न्यायोऽनतिक्रान्त्या स तु संसृत्य योगीन्द्रम् सतोरणमतिक्रम्य सत्कवेरर्जुनस्येव सत्कारलाभसंवृद्धसत्कृतः स जयाशंसम् सत्यं दिग्विजये चक्री सत्यं परिभवः सोम् Jain Education International ३६६ ३५ ३०३ ३६२ ३७५ ३४ ४७ ४७३ ३३१ ७२ ११ ७२ २१६ १६७ २२० २४० ३५३ २७७ २४५ ३०२ ८६ ३५५ ३६० Τα १०४ ४७७ ८६ τε १०० २१८ ४२६ ५०६ ४१३ १८० ३४४ ३३२ २६६ १०६ ३.५४ ३२० २०६ १८४ ४८ महापुराणम् सत्यं भरतराजोऽयम् सत्यं महेषुधी ज सत्यजन्मपदं तारतम् सत्यजातपदं पूर्वम् सत्यमेव यशो रक्ष्यम् सत्याभासैनं तैः स्त्रीणाम् सत्येवं पुष्टतन्त्रः स्याद् सत्योऽभूत् प्राक्तनादेश सत्त्वोपघातनिरता सदाचार निजैरिष्ट सदानमानः सम्पूज्य सदास्ति निर्जरा नासौ सदेव बलमित्यस्य सदोऽवनिरियं देव सदोषो यदि निग्रहयो सद्गृहित्वमिदं ज्ञेयम् सद्यः संहारसंक्रुद्धसयो गुरुप्रसादेन सद्यो मिश्राण्डकोद्भूतान् सद्रत्नकटके प्रो सद्वृत्तस्तपसा दीप्ती सद्वृत्तान् धारयन् सूरि स धर्मविजयी सम्राट् सधान्यैर्हरितः कीर्णम् सधूपघटयोर्युग्मं तत्र सधीचीं वीचिसंरुद्धाम् स नगो नागपुन्नागसनम सचिवं कञ्चित् सनागमसनागैश्च स नान्यं परमं विभ्रत् सनातनोऽस्ति मार्गोऽयम् सनिमित्तं निमित्तानाम् स निवेदितवृत्तान्तो स नृजन्मपरिप्राप्ती सन्तानार्थमृतावेव सन्तुष्टान् रवे बने शूरान् सन्त्यब्धिनिलया देवाः सन्त्येवानन्तशो जीवा सन्धि च परणबन्धञ्च सन्धिविग्रहचिन्तास्य सन्धिविग्रहयानादिसन्ध्यातपतपान्यासन् सन्ध्यादिविषये नारय १५१ २२४ २६३ २६१ ४८ ३६१ ३४६ ४८६ ३२१ २४० ३७१ ४६४ ८१ १४६ ४३० २८३ ४०१ ४७१ ४७५ २६२ ४६५ २५५ ३२५ २४१ १३८ १० ६७ ३२७ १२४ २१० ३८६ ३२६ १७६ २७७ २५१ ८६ ३६ २४१ १७४ ८२ १०६ १६ For Private & Personal Use Only ३६ सन्ध्याकरणां कलामिन्दोः सन्ध्यास्वग्नित्रये सन्नद्धस्यन्दनाश्चण्डास्तदा मन्त्रागं बहुपुन्नागम् स पक्वकरिणशानम्र सपदि विजय सैन्यनिजित समग्र बलसम्पत्त्या समञ्जसत्वमस्येष्टम् समन्ततः शरैरच्छन्ना समन्तादिति सामन्तः समन्ताद योजनायामसमभ्यच्यं समाश्वास्य समवायाख्यमङ्गं ते समवेगैः समं मुक्तैः समस्तनेत्रसम्प्रीतसमस्तबलसन्दोहम् स महाभ्युदयं प्राप्य समांसमीना पर्याप्तसमागतः स इत्येतन्निश्चेतुं समागत्य महाभक्त्या २३१ ३०० ४०५ ७१ सपुत्रविटपाटोपः स पुमान् यः पुनीते सप्तगोदावरं तीर्त्वा सप्तभग्यात्मिकेयं ते सप्ररणामं च सम्प्राप्तम् सप्रतापं यशः स्थास्नु सप्रतापः प्रभा सास्य स प्रतिज्ञामिवारूढ सप्रभा चन्द्रलेखेव सप्रसादं च सम्मान्य स प्रेयसीभिरावद्ध ७२ ४६६ १४६ ३२५ स बहुतरमराजन् प्रोच्छ्रितान् ४२३ स बाहयमन्तरङगं च सभापरिच्छदः सोऽयन् सभावनानि तान्येष समं ताम्बूलवल्लीभिः समं समञ्जसत्वेन समं प्रविभक्ताम् समक्षमीक्षमाणेषु ८३ २६५ २२३ २०५ ३६५ २६५ ४०८ स मागधवदाध्याय स मातङ्गं वन यस्य समानदत्तिरेषा स्यात् समानायात्मनाभ्यस्मै १२ १३० ३५६ ४७ ७० १४२ १०५ ३६० ४१२ ३६ ४६६ ११० १०४ १४० ४२५ १६३ ४०१ ३८० ३७८ २८६ १४ ४८६ ४८७ १२० ८८ २४३ २४३ www.jainelibrary.org

Loading...

Page Navigation
1 ... 561 562 563 564 565 566 567 568