Book Title: Mahapurana Part 2 Adipurana Part 2
Author(s): Jinsenacharya, Pannalal Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 547
________________ ४१ ३२२ । ३१८ १०३ ४११ २२६ २२३ ४८५ १६२ १८६ २४७ २६२ ३७० २२६ ३०० २४३ ३२१ ४४८ १३६ १४० ३६१ १०० महापुराणम् दृष्टाः स्वप्ने मृगाधीशाः द्रष्टव्या गुरवो नित्यम् दृष्टापदानानन्यांश्च द्रष्टव्या विविधादेशा दृष्टिवादेन निर्मात द्रोग्धृन्न्यानस्य भूभर्तुः दृष्टीनामप्यगम्येऽस्मिन् २३ द्रोणादिप्रक्षयारम्भदृष्ट्वा कदाचिद् गान्धारी द्रोणामुखसहस्राणि दृष्ट्वा तत्कम्बलस्यान्ते ४८६ द्वात्रिंशन्मौलिबद्धानाम् दृष्ट्वा तत्साहसं वक्तुम् द्वादशाङगश्रुतस्कन्धदृष्ट्वाऽथ तं महाभाग द्वादशाहात् परं नाम दृष्ट्वा विमोच्य राजानम् ४५२ द्वासप्ततिः सहस्राणि दष्ट्वा षड्राजकन्यास्ताः ४८१ द्विः स्तां त्रिलोकविजयः दृष्ट्वा हरिवरस्तस्मान्नीत्वा ४८७ द्विजातो हि द्विजन्मेष्ट: दृष्ट्वेवाकृष्टरिणाम् १८६ द्विजातिसर्जनं तस्माद् देयमन्यत् स्वतन्त्रण १८५ द्वितीय इव तस्यासीत् देयान्यणव्रतान्यस्मै ३१० द्वितीयमार्जुनं सालम् देवताऽतिथिपित्रग्नि २७६ द्वितीयमेखलायां च देवताप्रमितालक्ष्य ४८० द्विधा भवतु वा मा वा देव त्वामनुवर्तन्ताम् १५५ द्विपानुदन्यतस्तीव्रम् देवदानवगन्धर्व ३१६ द्विरष्टौ भावनास्तत्र देवदिग्विजयस्यार्द्धम् द्विर्वाच्यं वज्रनामेति देव दीप्रः शरः कोऽपि द्विर्वाच्यौ ताविमौ शब्दौ देवभूयं गताः श्रेष्ठि- ४५७ द्विविस्तृतोऽयमद्रीन्द्रो देवश्रीरनुजाश्रेष्ठि ४६५ द्विषड्योजनमागायदेवस्यानुचरो देव ४२८ द्विषन्तमथवा पुत्रम् देवानां प्रिय देवत्वम् द्वेषवन्तौ तदालोक्य देवान्तसत्यः सत्यान्तदेवो देवीषूपचरन्तीषु २५६ देवोऽयमक्षततनुर्विजिताब्धि- ५६ / धत्ते सानुचरान् भद्रान् देवेनानन्यसामान्यमाननाम् ४३७ | धन यशोधन चास्म देवोऽयमम्बुधिमगाधमलङ्घ्य- ५६ धनमित्रस्ततस्तस्माद् देव्यः कनकमालाद्याः ४५० धनमेतदुपादाय देशाध्यक्षा बलाध्यक्षः धनश्रीरादिमे जन्मन्यतो देशेऽपि कारयेत् कृत्स्ने ३४६ धनश्रीरित्यजायन्त देहच्युतौ यदि गुरोर्गुरु- ५११ धनुर्धरा धनुः सज्यम् देहवासो भयं नास्य ४६३ धन्विनः शरनाराचदेहान्तरपरिप्राप्तिः २८० धन्विनः शरनाराचदैवमानुषबाधाभ्यः ३८८ धर्मः कामश्च सञ्चेयो दोर्दपं विगणय्यास्य २०३ धर्मकर्मबहिर्भूतादोर्बलिभ्रातृसंघर्षात् २२२ | धर्म इत्युच्यते सद्भिः दोषः कोऽत्र गुणः कोऽत्र धर्मशीले महीपाले दोषधातुमलस्थानम् धर्मस्याख्याततां बोधेः दोषाः कि तन्मयास्तासु धर्मार्थकाममोक्षारणाम् दोषान् गुणान् गुणी गृह्णन् ३५३ धर्मान्तोऽस्य महानासीद् दोषान् पश्यश्च जात्यादीन् ३३६ धर्मेण गुणयुक्तेन दिशां रावरणमाक्रान्त्या दिशाजयः स विज्ञेयो २६१ दिश्यानिव द्विपान् दीक्षां जैनी प्रपन्नस्य २७६ दीक्षा रक्षा गुरगाभृत्या दीक्षावल्ल्या परिष्वक्तः २०६ दीपिकायामिवामुष्याम् २१५ दीपिका रचिता रेजुः दीप्रैः प्रकीर्णकवातः दीयतां कृतपुण्याय दीर्घदोर्घातनिर्यात २०७ दुःखी सुखी सुखी दुःखी ४४२ दुनोति नो भृशं दूत- १८४ दुन्दुभिध्वनिते मन्द्रम् २५६ दुराचारनिषेधेन त्रयम् ३९२ दुर्गाटवीसहस्राणि २२७ दुर्द्धरोरुतपोभार ४८४ दुनिरीक्ष्यः करैस्तीक्ष्णः ४१३ दुर्मुखे कुपिते भीत्वा दुम॒तश्च दुरन्तेऽस्मिन् ३४२ दुर्विगाहा महाग्राहा: ३५ दुष्टा हिंसादिदोषेषु । ३४८ दुस्तराः सुतरा जाता: दुस्सहे तपसि श्रेयो ४६७ दूत तातवितीर्णा नो १८५ दूत नो दूयते चित्तम् १८२ दूत सात्कृत्सम्मानाः १५८ दूरपाताय नो किन्नु ४०० दूरमद्य प्रयातव्यम् दूरमुत्सारिता: सैन्यः दूरादेव जिनास्थान ३१८ दूरादेवावरुहयात्म ४२१ दूराद् दूष्यकुटीभेदाद् दूरानतचलन्मौलि १०१ दूरानतचलन्मौलिदूरानतचलन्मौलिदूषितां कटकैरनाम् दगर्द्धवीक्षितः सान्तः १६३ दग्विलासा: शरास्तासाम् २२४ दृढव्रतस्य तस्यान्या २७३ दृढीकृतस्य चास्योद्ध- ३४३ दृष्ट: सम्यगुपायोऽयम् ३७० दृष्टवत्यस्मि कान्ताऽस्मिन् ५०१ २६७ २६६ १२२ ३४८ ४८६ १३४ १०१ ४७७ १०२ १०२ २०१ ३६० १४१ २०६ ५०४ ३२४ २१५ ३५८ २३३ ३९७ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568