Book Title: Mahapurana Part 2 Adipurana Part 2
Author(s): Jinsenacharya, Pannalal Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
श्लोकानामकाराद्यनुक्रमः
५२९
र
४८०
१६७
१६८
जननी वसुपालस्य जन्तुसम्भवशङकायाम् जन्तो गेषु भोगान्ते जन्मरोगजरामृत्यून् जन्मसंस्कारमन्त्रोऽयम् जन्मानन्तरमायातः जन्मावबुद्धय वन्दित्वा जम्बूद्वीपे विदेहेऽस्मिन् जयं शत्रुदुरालोकम् जयः परस्य नो मेऽद्य जयः प्रसादमध्यास्य जय एव मदादेशाद् जयकरिघटाबन्धजयकुञ्जरमारूढः जयताच्चक्रवर्तीति जयति जननतापजयति जयविलासः जयति जिनवराणाम् जयति समरभेरीजयति तरुरशोको जयति दिविजनाथैः जयति भरतराजजयति भुजगवक्त्रोद्वान्तजयति भुजबलीशो जयति मदनबाणः जयति जिनमनोभः जयद्विरदमारूढो जयधामा जयभामा जय निजितमोहारे जय निर्मद निर्माय जय निस्तीर्णसंसारजयनिस्त्रिशनिस्त्रिशजयन्ति जितमत्यवो जयन्ति विधुताशेषजयन्त्यखिलवाङमार्गजयपुण्योदयात् सद्यो जयप्रयाणशंसिन्यजय प्रबुद्ध सन्मार्गजयप्रहितशस्त्राली जयमानीय सन्धाय जयमुक्ता द्रुतं पेतुः जयलक्ष्मी नवोढायाः जय लक्ष्मीपते जिष्णोः
४८० जयलक्ष्मीमुखालोक
जातकर्मविधिः सोऽयं ३०६ जयवत्यात्तसौन्दर्या
जाता वयं चिरादद्य १०६ जयवत्यादिभिः स्वाभि: ४88 जाताश्चापधृताः केचिद् ३६८ ४६८ जयवर्मा भवे पूर्वे
५०८
जातिः सैव कुलं तच्च ३०४ जयवादोऽनुवादोऽयम्
जातिक्षत्रियवत्तजित- ३४६ २६० जयश्रीदुर्जयस्वामी
४२०
जातिमन्त्रोऽयमाम्नातो २६४ ४५७ जयश्रीशफरीजालम्
जातिमानप्यनुत्सिक्त- २८४ जयसाधनमस्याब्धे
८५
जातिरैन्द्री भवेद्दिव्या २८४ ४१६ जयसेनाख्यमुख्याभिः ४९३ जातिप॑तिश्च तत्रस्थम् २८४ ४०५
जयस्तम्बरमा रेजुः २०० जाती सागरसेनायाम् ४६५ जयस्य विजयः प्राणः
जात्यादिकानिमान् सप्त- २८४ ४३०
जयाखिलजगद्वेदिन् १४६ जात्यैव ब्राह्मणः पूर्वम् ३१० १६ जयाध्वरपते यज्वन् १४७ जातकैरिन्द्रजालेन
३६१ ११२ जयावत्यां समुत्पन्नो
जितजेतव्यतां देव
१५७ जयनास्थानसङग्राम४२१ जितजेतव्यपक्षस्य
१५४ १६८ जयेश जय निर्दग्ध
१४६
जितनिर्घातनिर्घोषम् जयेश विजयिन् विश्वम्
जितनूपुरझङकारम् ११० जयो ज्यास्फालनं कुर्वन्
जितमेघकुमारोऽयम्
३८२ १६७ जयो नामात्र कस्तस्मै
जितां च भवतवाद्य २०८ जयोऽपि जगदीशानम् ४२२ जितान्तक नमस्तुभ्यम् १४८ जयोऽपि शरसन्तान
४१६
जितामरपुरीशोभा२२० जयोऽपि सुचिरात्प्राप्त
जित्वा महीमिमां कृत्स्नाम् १३१ २१४ जयोऽपि स्वयमारुहर
जित्वा मेघकुमाराख्यान्
३८२ २१६ जयोऽप्यभिमुखीकृत्य ४१० जित्वा म्लेच्छनृपौ विजित्य १३०
जयोऽप्येवं समुत्सिक्त- ३६१ जिनमतविहितं पुराणधर्मम् १६७ जयो महारसः कच्छ
जिनविहितमनूनं संस्मरन् जयोऽयात् सानुजस्तावद्
जिनाज्ञानुगताः शश्वत् ४६७ जयोऽयात् सो यश्च ४२४ जिनानुस्मरणे तस्य ३२६ १४६ जरज्जम्बूकमाघ्राय २१५ जिनार्चाभिमुखं सूरिः २७२ १४७ जरज्जरन्त ऋङगाग्र
जिनालये शुचौ रङगे २७२ १४७ जरठविसिनीकन्द१६५ जिनेन्द्रभवने भक्त्या
४६१ ४१२ .जरठेऽप्यातपो नायम्
२५ जिनेन्द्राल्लब्धसज्जन्मा २७८ जराभिभूतमालोक्य ४८६ जिनेषु भक्तिमातन्वन् ३२५ जरायुपटलं चास्य
जीयादरीनिह भवानिति ५६ २४० जलदान् पेलवान् जित्वा
जीवाजीवविभागज्ञा १६७ जलदृष्टिनियुद्धेषु
२०४ जीवादिसप्तके तत्त्वे ५०४ १२६ जलस्तम्भः प्रयुक्तोऽनु
जीवेति नन्दतु भवानिति जलस्थलपथान् विष्वक्
जैनास्तु पार्थिवास्तेषाम् ३३३ ४०६ जलादजगरस्तिमिम्
जैनीमिज्यां वितन्वन् ३४६ ४२७ जलाद् भयं भवेत् किञ्चित् ४३७ जैनेश्वरी परामाज्ञाम् २८७ ४०६ जलाब्जं जलवासेन
जैनोपासकदीक्षा स्यात्
२७४ ४०७ जलौघो भरतेशेन २०४ ज्ञातप्राग्भवसम्बन्धा
४६० १४६ - जल्लं मलं तृणस्पर्श- २११ । ज्ञातव्याः स्युः प्रपञ्चेन २८३
१६७
३३
०.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568