Book Title: Mahapurana Part 2 Adipurana Part 2
Author(s): Jinsenacharya, Pannalal Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
श्लोकानामकाराद्यनुक्रमः
४१६ ४१६
२४७ १२५
३१७ ३१५ ३१४
२२७ ४०३
४४८ १५३
४८
१२
४१६ ४६६
।
१०२
४७५
अभिषिच्य च राजेन्द्रम्
अर्ककीतिरकीति मे ४३० ] अष्टचन्द्रान् सखी कुर्वन् अभिषिच्य चलां मत्वा
अर्ककीतिर्बहिर्भास्वद् ३६३ अष्टचन्द्रास्तदाभ्येत्य अभीष्टं मम देहीति
अर्ककीादिभिः प्रष्ठः ४३५ अष्टापि दुष्टरिपवोऽस्य अभूतपूर्वमुद्भूत
अर्कणालोकनारोधि- ४२६ अष्टोत्तरसहस्राद् वा अभूतपूर्वमेतन्नी
अर्थों मनसि जिह्वाग्रे
३५५
असंख्यकल्पकोटीषु अभूज्जयावती भ्रातुः
४६३ अर्धं गुरुभिरेवास्य
३५२ असकृत् किन्नरस्त्रीणाम् अभूत्कान्तिश्चकोराया २३० अर्हन्मातृपदं तद्वत्
२६४ असङख्यशङखमाक्रान्तअभूत् प्रहतगम्भीर
४०२ अलं वत चिरं
१६३ असत्फला इमे स्वप्नाः अभूदयशसो रूपम्
अलं स्तुतिप्रपञ्चेन
१४६ असत्यस्मिन् गुणेऽन्यस्मात् अभूद् रागी स्वयं रागः अलका इव संरेजुः
असत्यस्मिन्नमान्यत्वम् अभेद्यमपि वज्रण ४८८ अलकाः कामकृष्णाहेः
२२४
असहयैः बलसंघट्टैः अभेद्याख्यमभूत्तस्य २३४ अलङ्घ्यं चक्रमाक्रान्त
असिमष्यादिषट्कर्मअभेद्या दृढसन्धाना अलङध्यत्वान्महीयत्वाद्
असिसंघट्टनिष्ठयूतअभेद्ये मम देहाद्री
२०८
अलङध्यमहिमोदनो १२३ असौ रतिवरः कान्तः अभ्यचिताग्निकुण्डस्य
५०७ अलब्धभावो लब्धार्थ
अस्ति माधुर्यमस्त्योजः अभ्यर्ण बन्धुवर्गस्य
४८६ अवकाशं प्रकाशस्य
४१४ अस्ति स्वयंवरः पन्थाः अभ्येति वरटाशङकी अवतंसितनीलाब्जाः
अस्तु किं यातमद्यापि अभ्येत्य बषभाभ्याशम् ३५६ अवतारक्रियाऽस्यान्या २५६ अस्तु वास्तु समस्तं च अमरेन्द्र समामध्ये
५०१ अवतारक्रियाऽस्यैषा २७२ अस्त्रय॑स्त्रैश्च शस्त्रैश्च अमानुषेष्वरण्येषु अवतारितपरिण
अस्मर्जितदुष्कर्मअमितानन्तमत्यायिकाभ्याशे ४५०
अवतारो वृत्तलाभः २४४ अस्मितां सस्मितां कुर्वन् अमुनाऽन्यायवत्मव अवतीर्य महीं प्राप्य
अस्मिन्नग्नित्रये पूजाम् अमुष्माज्जनसङघट्टात् अवधार्यानभिप्रेत
अस्याः पयःप्रवाहेग अमुष्य जलमुत्पतद्
अवधार्यास्य पुत्रस्य ४४६ अस्या: प्रवाहमम्भोधिः अमृतश्वसने मन्दम्
२५६
अवधूतः पुरानङगः ३७९ अस्याग्रह इवानङग: अमेयवीर्यमाहार्य
१४१ अवध्यं शतमित्यास्था १७२ अस्यानुसानु रम्ययं अमोघपातास्तस्यासन् २३४ अवनिपतिसमाजे
अस्योपान्तभुवश्चकासतिअयं कायद्रुमः कान्ता ४६४ अवरुद्धाश्च तावन्त्यः २२३ अस्वेदमलमच्छायम् अयं खलु खलाचारो १८० अवान्तरविशेषोऽत्र
अहं कुतो कुतो धर्मः अयं च चक्रभृद्देवो २०२ अवार्योऽनन्तवीर्याख्यः ५०२ अहं पूर्वोक्तदेवश्रीः अयं जलधिरुच्चलत्तरलअवास्किरन्त शृङमाग्रैः
अहं प्रियरतिर्नामा अयमनिभतवेलो अविगरिगतमहत्त्वा
अहं वर्षवरो वेत्सि न अयमनुसरन् कोकः १६५ अविदितपरिमाणैः
अहं हि भरतो नाम अयमयमुद्भारो
अव्याबाधत्वमस्यष्टम् ३३६ अहमद्य कृतार्थोऽस्मि अयमेकचरः पोत्र
अव्याबाधपदं चान्यद् २६१ अहमिन्द्रोऽग्रिमोऽभूवन् अयमेकोऽस्ति दोषोऽस्य
अशक्यधारणं चेयम् २५४ अहमेको न मे कश्चित् अयोनिसम्भवं जन्म २७५ अशक्योद्घाटनान्येषाम्
अहानि स्थापयित्वैवम् अयोनिसम्भवं दिव्य
२७८ अशिशिरकरो लोका
१६४
अहिंसालक्षणं धर्म अयोनिसम्भवास्तेन २८० अशोकतरुरत्रायम्
अहिंसाशुद्धिरेषां स्यात् अरिजयाख्यमारुह्य
४१८ अशोकशाखिचिह्नन
१४० अहिंसा सत्यमस्त्येषाम् अरेमित्रमरेमित्रम् १५४ अश्वेभ्योऽपि रथेभ्योऽपि
अहो तटवनस्यास्य अर्ककीर्ति स्वकीर्ति वा
४१२
अष्टचन्द्राः खगाः ख्याताः ३६६ अहो परममाश्चर्यअर्ककीर्तिः पुरो पौत्रम् ३५६ , अष्टचन्द्राः पुरो भूयः- ४०७ | अहो महानयं शैलो
४३०
४६५
३०१
३७६ १२२
२४६
१४१ ३६२ ४५७ ४८१ ४६७
१४८
५०६
११२
२५६ ४४१ ३२१ २७१
१६५
२१
१२२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568