Book Title: Mahapurana Part 2 Adipurana Part 2
Author(s): Jinsenacharya, Pannalal Jain
Publisher: Bharatiya Gyanpith
View full book text
________________
महापुराण-द्वितीयभागस्थइलोकानामकाराद्यनुक्रमः
१९
३७१ ४२१ ३६० ४२६ ४२१
१५६
UMGAM monkGK
७४
४८६
२०३
१३७
०३७
अ अकम्पनः खलः क्षुद्रो अकम्पनमहाराजम् अकम्पनमहीशस्य अकम्पनस्य सेनेशो अकम्पनैः किमित्येवम् अकम्पनोऽप्यनुप्राप्य अकरां भोक्तुमिच्छन्ति अकस्मात् कुपितो दन्ती अकस्मादुच्चरद्ध्वानम् अकायसायकोभिन्नअकारणरणेनालम् अकालप्रलयारम्भअक्षत्रियाश्च वृत्तस्थाः अक्षम्रक्षणमात्र ते अक्षरत्वं च मुक्तस्य अक्षिमालां महाभूत्या अक्षिमाला किल प्रत्ता अक्षीणावसथः सोऽभूत् अखण्डमनुरागरण अगादहः पुरस्कृत्य अगोष्पदमिदं देव अगोष्पदेष्वरण्येषु अग्निमित्रोऽथ मित्राग्निः अग्रण्या दण्डरत्नेन अङगसादं मतिभ्रेषम् अङगादडगात्सम्भवसि अङगानां सप्तमादङगात् अङगान् मणिभिरत्यङगैः अचलो मेरुसंज्ञश्च अचिन्तयच्च किं नाम अचिन्तयच्च किं नाम अचिराच्च तमासाद्य
१६८ ३३६ ४२७ ४३० २१४ १८६ ४१४ २० ३५ ३५६
अच्छत्सीच्छत्रमस्त्राणि
अथ चक्रधरो जैनीम् अजानुलम्बिना ब्रह्म
अथ जन्मान्तरापातअजितञ्जयमारुक्षत्
अथ जातिमदावेशात् अञ्चित्वा विधिना स्तुत्वा ४१८ अथ तत्र कृतावासम् अणिमादिभिरष्टाभिः २५७ अथ तत्र शिलापट्टे अतार्सीत् प्रणतानेष
अथ तत्रस्थ एवाब्धिम् अतिक्रान्ते रथे तस्मिन्
३८७
अथ तस्मिन् बनाभोगे अतिगृद्धः पुरा पश्चात् ५०६ अथ ते कृतसम्मानाः अतिपरिणतरत्या
४४४
अथ ते सह सम्भूय अतिवृद्धः क्षयासन्नः ३६७ अथ दुर्मर्षणो नाम अतिवृद्धरसावेगं
४३६ अथ दूतवचश्चण्डअतीत्य परतः किञ्चित्
अथ देशोऽस्ति विस्तीर्ण: अतीन्द्रियसुखोऽप्यात्मा ३३७ अथ निर्वतिताशेषअतीन्द्रियात्मदेहश्च
३३७
अथ नृपतिसमाजेनाचितः अतोऽतिबालविद्यादीन् ३१५ अथ प्रादुरभूत् कालः अत्यन्तरसिकानादौ २०७ अथ मेघस्वरो गत्वा अत्यम्बुपानादुद्रिक्त
४० अथ रथपरिवृत्त्य अत्यासगात् क्रमग्राहि- ४३३ अथवा कर्म नोकर्म गर्भेऽस्य अत्र चिन्त्यं न वः किञ्चित् ३६४ अथवा खलु संशय्य अत्र वामुत्र वासोऽस्तु ४१७ अथवाऽग्रं भवेदस्य अत्रान्तरे गिरीन्द्रेऽस्मिन्
१२२
अथवा तन्त्रभूयस्त्वम् अत्रान्तरे ज्वलन्मौलि
१०४
अथवा दुर्मदाविष्टअत्रापि पूर्ववद्दानम्
२४८ अथवाद्यापि जेतव्यः अत्रायं भुजगशिशुः
अथवा सोऽनभिज्ञेऽपि अत्रेत्याखिलवेद्युक्तम्
अथ व्यापारयामास अत्रैकेषां निसृष्टार्थान्
अथ सम्मुखमागत्य अत्रैव न पुनर्वेति
४४४ अथ सरसि जिनानाम् अत्रैब नाटकाचार्यतनूजा ४७२ अथातः श्रेणिकः पीत्वा अत्रैव सप्तमेऽह्नि
४६६ अथातः सम्प्रवक्ष्यामि अथ कदाचिदसौ वदनाम्बुजं ५१३ अथातः सम्प्रवक्ष्यामि अथ चक्रधरः काले ३१७ अथातोऽस्य प्रवक्ष्यामि अथ चक्रधरः पूजाम्
अथान्यदा जगत्कामअथ चक्रधरस्यासीत् १७२ अथान्यदा समुत्पन्न
२०८
.
३५७ १५२ २०६
१३२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568