________________
षट्चत्वारिंशत्तमं पर्व
धारिणी पृथिवी चेति चतस्रो योषितः प्रियाः । श्रीमती वीतशोकाख्या विमला सवसन्तिका ॥३५२॥ चतस्रश्चेटिकास्तासाम् अन्येद्युस्ता वनान्तरे । सर्वा यतिवराभ्यासे धर्मं दानादिनाऽऽददुः १ ॥ ३५३ ॥ तत्फलेनाच्युते कल्पे प्रतीन्द्रस्य प्रियाः क्रमात् । रतिषेणा सुसीमाख्या मुख्यान्या च सुखावती ॥३५४॥ सुमगेति च देव्यस्ता यूयं ताश्चेटिकाः पुनः । चित्रषेणा क्रमाच्चित्रवेगा धनवती सती ॥ ३५५॥ धनश्रीरित्यजायन्त वनदेवेषु कन्यकाः । सुरदेवेऽप्यभून्मृत्वा पिङ्गलः पुररक्षकः ॥ ३५६ ॥ स तत्र निजदोषेण प्रापनिगलबन्धनम् । मातुस्तत्सु रदेवस्य प्राप्ता या राजसूनुताम् ॥३५७॥ श्रीपालाख्यकुमारस्य ग्रहणे बन्धमोक्षणे । सर्वेषां पिङ्गलाख्योऽपि मुक्तः संन्यस्य सम्प्रति ॥ ३५८ ॥ भूत्वा बुधविमानेऽसौ इहागत्य भविष्यति । 'स्वामी युष्माकमित्येतत्तच्चेतो हरणं तदा ॥ ३५६ ॥ परमार्थं कृतं तेन' तथा 'गत्य मुनेर्वचः । पृष्ट्वानु" कन्य काश्चैनम् श्रात्मनो भाविनं पतिम् ॥३६०॥ पूर्वोक्त पिङगलाख्यस्य सूनुर्नाम्नाऽतिपिङ्गलः । सोऽपि संन्यस्य युष्माकं श्रतिदायी भविष्यति ॥ ३६१॥ इति तत्प्रोक्तमाकर्ण्य गत्वा" तत्पूजनाविधौ" । "स्वासां निरीक्षणात् "कामसम्मोहप्रकृतं महत् । ३६२ ॥ रतिकूलाभिधानस्य'" संविधानं" मुनेः श्रुतम् । तत्पितुर्मणिनागादिदत्तस्य प्रकृतं तथा ॥ ३६३॥
होगा ? तब सर्वज्ञ - भीम मुनिराज कहने लगे कि इसी नगरमें सुरदेव नामका एक राजा था उसकी वसुषेणा, वसुंधरा, धारिणी और पृथिवी ये चार रानियां थीं तथा श्रीमती, वीतशोका, विमला और वसन्तिका ये चार उन रानियोंकी दासियां थीं । किसी एक दिन उन सबने वनमें जाकर किन्हीं मुनिराजके समीप दान आदिके द्वारा धर्म करना स्वीकार किया था । उस धर्मके फलसे वे अच्युत स्वर्ग में प्रतीन्द्रकी देवियां हुई हैं । क्रमसे उनके नाम इस प्रकार हैंरतिषेणा, सुसीमा, सुखावती और सुभगा । वह देवियां तुम्हीं सब हो, तथा तुम्हारी दासियां चित्रषेणा, चित्रवेगा, धनवती और धनश्री नामकी व्यन्तर देवोंकी कन्याएं हुई हैं । राजा सुरदेव मरकर पिङ्गल नामका कोतवाल हुआ है और वह अपने ही दोषसे कारागारको प्राप्त हुआ था, सुरदेवकी माता राजाकी पुत्री हुई है और श्रीपालकुमार के साथ उसका विवाह हुआ है । विवाहोत्सवके समय सब कैदी छोड़े गये थे उनमें पिङ्गल भी छूट गया था, अब संन्यास लेकर अच्युत स्वर्गमें उत्पन्न होगा और वही तुम सबका पति होगा ! ' इधर मुनिराज ऐसे मनोहर वचन कह रहे थे कि उधर पिङ्गल संन्यास धारणकर अच्युत स्वर्गमें उत्पन्न हुआ और वहांसे आकर उसने मुनिराजके वचन सत्य कर दिखाये । इतनेमें ही चारों व्यन्तर कन्याएँ आकर सर्वज्ञदेवसे अपने होनहार पतिको पूछने लगीं ॥। ३४८ - ३६० ॥ मुनिराज कहने लगे कि पूर्वोक्त पिङ्गल नामक कोतवालके एक अतिपिङ्गल नामका पुत्र है वही संन्यास धारणकर तुम्हारा पति होगा ॥ ३६१|| भीम केवलीके ये वचन सुनकर चारों ही देवियां जाकर अतिपिङ्गलकी पूजा करने लगीं, उसे देखनेसे उन देवियोंको कामका अधिक विकार हुआ था ॥ ३६२॥ उन देवियोंने रतिकूल नामके मुनिका चरित्र सुना, उनके पिता मणिनागदत्तका चरित्र सुना,
४७७
१ स्वीकुर्वन्ति स्म । २ व्यन्तरदेवेषु । ३ तलवरः । ४ विवाहसमये । ५ - • च्युतविमानेऽसौ इ०, प०, ल० । बुधविमानेशः इत्यपि पाठः । बुधविमानाधिपतिः । ६ स्वामी युष्माकमित्यसौ चाहेत्यनेन सह सम्बन्धः । ७ पिङ्गलचरदेवेन । ८ केवल्युक्तप्रकारेण । ( क्रमेण ) 2 सर्वज्ञस्य । १० अनन्तरम् । ११ व्यन्तरकन्याः | १२ भीमकेवलिनम् । १३ पुरुषः । १४ अतिपिङ्गलस्य समीपं प्राप्य । १५ अतिपिङ्गलस्य परिचर्याविधौ । १६ चित्रसेनादिव्यन्तरकन्यकानाम् । तासाम् ल०, प०, द० । १७ कामसम्मोहेन प्रकर्षेण कृतम् । १८ रतिकूलाभिधानस्य पुरुषस्य । १६ व्यापारम् । २० भीमकेवलिनः सकाशात् । २१ आकणितम् । २२ रतिकूलस्य जनकस्य । २३ चेष्टितम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org