________________
महापुराणम् भागीभवपदं वाच्यं मन्त्रयोगविशारदः। स्यान्महाराज्यकल्याणभागी भव पदं परम् ॥१०६।। भूयः परमराज्यादिकल्याणोपहितं मतम् । भागी भवेत्यथार्हन्त्यकल्याणेन च योजितम् ॥१०७॥
चूणि:-सज्जातिकल्याणभागी भव, सद्गहिकल्याणभागी भव, वैवाहकल्याणभागी भव, मुनीन्द्रकल्याणभागी भव, सुरेन्द्र कल्याणभागी भव, मन्दराभिषेककल्याणभागी भव, यौवराज्यकल्याणभागी भव, महाराज्यकल्याणभागी भव, परमराज्यकल्याणभागी भव, प्रार्हन्त्यकल्याणभागी भव, (मोदक्रिया मन्त्रः) ।
प्रियोद्भ वमन्त्रः-- प्रियोद्भव च मन्त्रोऽयं सिद्धार्चनपुरःसरम् । दिव्यनेमिविजयाय पदात्परममिवाक् ॥१०॥ विजयायेत्ययार्हन्त्यनेम्यादिविजयाय च । युक्तो मन्त्राक्षररेभिः स्वाहान्तः सम्मतो द्विजः ॥१०॥ चणिः-दिव्यनेमिविजयाय स्वाहा, परमनेमिविजयाय स्वाहा, प्रार्हन्त्यनेमिविजयाय स्वाहा ।
(प्रियोद्भवमन्त्रः)। जन्मसंस्कारमन्त्रोऽयम् एतेनार्भकमादितः। सिद्धाभिषेकगन्धाम्बुसंसिक्तं शिरसि स्थितम् ॥११०॥ कुलजातिवयोरूपगुणैः शीलप्रजान्वयः। भाग्याविषवतासौम्यमूतित्वैः समधिष्ठिता ॥११॥ सम्यग्दृष्टिस्तवाम्बयमतस्त्वमपि पुत्रकः । सम्प्रीतिमाप्नुहि त्रीणि प्राप्य चक्राण्यनुक्रमात् ॥११२॥
इत्यङगानि स्पृशेदस्य प्रायः सारूप्ययोगतः । तत्राधा यात्मसङकल्पं ततः सूक्तमिदं पठेत् ॥११३॥ मन्त्र बोलना चाहिये, फिर 'परमराज्यकल्याणभागी भव' (परमराज्यके कल्याणको प्राप्त हो) यह पद पढ़ना चाहिये और उसके बाद 'आर्हन्त्यकल्याणभागी भव' (अरहन्त पदके कल्याणका उपभोग करने वाला हो) यह मन्त्र बोलना चाहिये ।।१०३-१०७॥
संग्रह--'सज्जातिकल्याणभागी भव, सद्गहिकल्याणभागी भव, वैवाहकल्याणभागी भव, मुनीन्द्र कल्याणभागी भव, सुरेन्द्र कल्याणभागी भव, मन्दराभिषेककल्याणभागी भव, यौवराज्यकल्याणभागी भव, महाराज्यकल्याणभागी भव, परमराज्यकल्याणभागी भव, आईन्त्यकल्याणभागी भव' ।।
अब प्रियोद्भव मन्त्र कहते हैं-प्रियोद्भव क्रियामें सिद्ध भगवान्की पूजा करनेके बाद नीचे लिखे मन्त्रोंका पाठ करना चाहिये
'दिव्यनेमिविजयाय', 'परमनेमिविजयाय', और 'आर्हन्त्यनेमिविजयाय' इन मन्त्राक्षरोंके साथ द्विजोंको अन्तमें स्वाहा शब्दका प्रयोग करना अभीष्ट है अर्थात 'दिव्यने मिविजयाय स्वाहा' (दिव्यनेमिके द्वारा कर्मरूप शत्रुओंपर विजय प्राप्त करनेवालेके लिये हवि समर्पण करता हूँ), 'परमनेमिविजयाय स्वाहा' (परमनेमिके द्वारा विजय प्राप्त करनेवालेके लिये समर्पण करता हूँ) और 'आर्हन्त्यनेमिविजयाय स्वाहा' (अरहन्त अवस्थारूप नेमिके द्वारा कर्म शत्रुओं को जीतनेवाले जिनेन्द्रदेवके लिये समर्पण करता हूँ) ये तीन मन्त्र बोलना चाहिये ॥१०८-१०९॥ संग्रह 'दिव्यनेमिविजयाय स्वाहा, परमनेमिविजयाय स्वाहा, आर्हन्त्यनेमिविजयाय स्वाहा'।
अब जन्म संस्कारके मन्त्र कहते हैं-प्रथम ही सिद्ध भगवान्के अभिषेकके गन्धोदकसे सिंचन किये हुए बालकको यह मन्त्र पढ़कर शिरपर स्पर्श करना चाहिये और कहना चाहिये कि यह तेरी माता कुल, जाति, अवस्था, रूप आदि गुणोंसे सहित है, शीलवती है, सन्तानवती है, भाग्यवती है, अवैधव्यसे युक्त है, सौम्यशान्तमूर्तिसे सहित है और सम्यग्दृष्टि है इसलिये हे पूत्र, इस माताके सम्बन्धसे तू भी अनुक्रमसे दिव्य चक्र, विजयचक्र और परमचक्र तीनों चक्रोंको पाकर सत्प्रीतिको प्राप्त हो ।।११०-११२॥ इस प्रकार आशीर्वाद देकर पिता
१ सहितम् । २ कुलजात्यादियथायोग्यगुरोरधिष्ठितः । ३ दिव्यचक्रविजयचक्रपरमचक्राणि । ४ समानरूपत्वसम्बन्धात् । ५ बालके। ६ विधाय । ७ निजसङकल्पम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org