Book Title: Kalpsutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
श्री कल्प
सूत्रे ॥३५॥
MEENA
वस्त्रं ग्राह्यम् । पुस्तकानि तु पूर्व नासन्निति तद्वेष्टनवस्त्रं साधुसाध्वीनां पूर्वातिरिक्तं बोध्यमिति । वस्त्रमिव पात्र - मपि साधूनां साध्वीनां चावश्यकमुपकरणम् । अतस्तत्संख्यामाह - ' कप्पड़ निग्गंथागं' इत्यादि । निर्ग्रन्थानां त्रीणि पात्राणि चतुर्थमुदकं च ग्रहीतुं कल्पते, निर्ग्रन्थीनां तु चत्वारि पात्राणि पञ्चममुन्दकं च ग्रहीतुमिति ||०२|| इत्थमाचेलक्यकल्पं विद्वत्य सम्प्रत्यौदेशिककल्पं विवरीतुमाह
मूलम्-नो कप्पड़ निम्गंथाणं वा निरगंथीणं वा उद्देसिय असणं वा पाणं वा खाइमं वा साइमं वा वत्थं वा कम्बलं वा पडिमहं वा पायपुंछणं वा पीढफलग सिज्जासंथारगं वा ओसह सज्जं वा पडिगाहित्तए वा परिभुंजित्तए वा || मू०३ ||
छाया - नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा औदेशिकम् अशनं वा पानं वा खाद्यं वा स्वाद्यं arati ar कम्बलं वा पतग्रहं वा पादोच्छनं वा पीठफलकशय्यासंस्तारकं वा औषधभैषज्यं वा प्रतिग्रहीतुं वा परिभोक्तुं वा ||मू० ३||
थीं नहीं, अतः साधु-साध्वियों के पुस्तकवेष्टन का वस्त्र इससे अलग समझना चाहिए ।
वस्त्र की तरह पात्र भी साधुओं और साध्वियों के लिए आवश्यक उपकरण है, अतः उनकी संख्या कहते हैं - साधुओं को तीन पात्र तथा चौथा उन्दक लेना कल्पता है, और साध्वियों को चार पात्र तथा पाँचवाँ उन्दक लेना कल्पता है ||०२||
इस प्रकार आचेलक्य कल्प का स्पष्टीकरण करके अब औदेशिक - कल्प का विवरण करते हैं'नो कप्पड़' इत्यादि ।
मूल का अर्थ - नहीं कल्पता है साधुओं या साध्वियों को औँदेशिक अशन, पान, खाद्य, स्वाद्य, वस्त्र, कंबल, पात्र, रजोहरण, पूजनी, पीठ, पाटा, शय्या, संस्तारक, औषध और भेषज ग्रहण करना या એએ રાખવાનુ હોય છે. પુસ્તક આંધવાના વસ્રની અલગ જોગવાઈ રાખવામાં આવી છે.
વસ્ત્રની માફ્ક પાત્ર પણ સાધુ-સાધ્વીએ માટે આવશ્યક ઉપકરણ છે, માટે તેની સખ્યા આ પ્રમાણે રાખવામાં આવી છે. સાધુઓ માટે ત્રણ પાત્ર, અને ચાથુ ઉંદક, સાધ્વીઓ માટે ચાર પાત્ર અને પાંચમું ઉદક राभवामां आयु छे. (सू०२)
,
શ્રી કલ્પ સૂત્ર : ૦૧
'सभ्य' पवन पू३ अरीने हवे ' मोहेशिए 'नु' ध्यान रन्तु उरी छो-'नो कप्पर' इत्यादि. भूसनो अर्थ साधु-साध्वीने उद्देशीने मनावेस अशन, पान, मद्य, स्वाद्य, बख, पात्र, २
कल्प
मञ्जरी
टीका
||३५||