Book Title: Surya Sahasra Nam Sangraha Trayam
Author(s): Dharmdhurandharsuri
Publisher: Jain Vidya Shodh Samsthan
Catalog link: https://jainqq.org/explore/004472/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ श्री सूर्यसहस्रनामसाहवयम् संशोधक एवं संपादक आचार्य श्रीमद् विजय धर्मधुरंधर सूरि जी ma0 Page #2 -------------------------------------------------------------------------- ________________ OM ह्रीं श्रीसर्वतोभद्रपार्श्वनथस्वामिने नमः OM ह्रीं नमो नाणस्स श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् रचनाकारः महोपाध्याय श्री भानुचन्द्र जी.गणी श्री हेमविजय जी गणी आचार्य श्री जिनसेन जी ____ संशोधक एवं संपादकः आचार्य श्रीमद् विजय धर्मधुरंधर. सूरि जी महाराज प्रकाशक: जैन विद्या शोध संस्थान गुरु समुद्र स्मारक, सर्वतोभद्र तीर्थम् । .... मु. पो. ओस्तरा, तहसील: भोपालगढ . . - जिला: जोधपुर (राजस्थान) . Page #3 -------------------------------------------------------------------------- ________________ // अह~ न्म्ः॥ गुरु आत्म-वल्लभ-समुद्र-पुण्य-अनेकांत स्मृति ग्रंथमाला का 5वां पुष्यं पुस्तक का नाम: श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् । रचनाकार: महोपाध्याय श्रीभानुचन्द्र जी गणी, श्री हेम विजय जी गणी, ___ आचार्य श्री जिनसेन जी। संशोधक एवं संपादक: आचार्य श्रीमद् विजय धर्मधुरंधर सूरि जी म्हाराज्। प्रकाशन तिथि: माघ शुक्ला 13 / दिनांक: 4/2/2004 / वीर संवत्: 2530; विक्रम saM0 2060 / (पंजाब केशरी गुरुदेव श्रीमद् विजय वल्लभ सूरीश्वर जी महाराज का स्वर्गारोहण स्वर्ण जयंति वर्ष । ) प्रकाशक: जैन विद्या शोध संस्थान गुरु समुद्र स्मारक, सर्वतोभद्र तीर्थम्, ओस्तरा (राजस्थान) सर्वाधिकारः प्रकाशकाधीन . मूल्य: 35 रुप्ये। प्राप्ति स्थल: जैन विद्या शोध संस्थान गुरु समुद्र स्मारक, सर्वतोभद्र तीर्थम् mu0po0 ओस्तरा, तहसील- भोपालगढ, जिला: जोधपुर, (राजस्थान) प्ये। गुरु समुद्र-अनेकांत आदर्श ट्रस्ट 19, राजपथ सोसायटी, pI0 TI0कओण्लेज रोड पालडी अहमदाबाद- 380007 (गुजरात). . 2 Page #4 -------------------------------------------------------------------------- ________________ प्रस्तावना - A. विजय मुनिचन्द्र सूरि महोपाध्याय श्रीभानुचंद्रगणिविरचित स्वोपज्ञ टीका साथे सूर्यसहस्रनाम" ग्रंथ प्रथम वखतज प्रकाशित थै रह्यो छे. ते घणो आनंदनो विषय छे. - विर्य श्रुतभास्कर आचार्य प्रवर श्री धर्मधुरंधरसूरि म. सा. ए आ ग्रंथनुं संपादन-संशोधन कर्युं छे. आ पूर्वे तेओश्रीए 'संतिनाहचरिय' जेवा विशाल प्राकृतभाषाना अप्रगट ग्रंथने अनेकविध प्राचीन प्रतिओना उपयोगपूर्वक संपादित करेलो छे अने बीजी पण अप्रगट कृतिओ संपादित करी छे. प्रस्तुत ग्रंथनुं संशोधन ग्रंथकारना शिष्य उपाध्याय सिद्धिचंद्रजी गणिवरे कर्युं छे. एमने पोताना गुरुना जीवनने आवरतुं एक संस्कृत पद्यकाव्य (4प्रकाश, 750 पद्य) 'भानचंद्रगणिचरित' पण रच्युं छे. आ चरित्रमां जणाव्युं छे के - बादशाह अकबरे ब्राह्मणो पासे सूर्यना हजार नाम मांग्या. पण तेओ आपी न शकया. उपाध्याय भानुचंद्रजीए आप्या. अकबर कहे: 'मारे आनो अभ्यास कोनी पासे करवो ?' उपाध्यायः 'ब्रह्मचारी, इंद्रियविजेता होय ते अध्यापननो अधिकारी कहेवाय.' अकबरः 'तो आपज मने भणावो?, संभळावो,' आम उपाध्यायजी पासेथी अकबर सूर्यसहस्रनामनुं नियमित 'श्रीमोहनलाल द. देसाइए संपादित करेलुं विस्तृत अंग्रेजी प्रस्तावना साथे नुं आ चरित्र वि. सं. 1997मां सिंधी जैनग्रंथमालामां प्रसिद्ध थयुं छे. स्कंधपुराणमां सूर्यना नामो छे. आ प्रसंग काश्मीरमां बन्यानुं ऋषभदास कवि "हीरविजयसूरिरास' कडी 19मां जणाय che. - 3 Page #5 -------------------------------------------------------------------------- ________________ श्रवण करवा लाग्यो. अकबर रोज सवारे आ नामश्रवण सूर्य-सन्मुख अंजलि जोडी करतो. आ सूर्यना सहस्त्रनाम जो के आ पूर्वे बे-त्रण स्थळेथी प्रसिद्ध थयो छे. परंतु सूर्यना 1044 नाम टीका साथे सर्वप्रथम अहीं प्रसिद्ध थै रह्यो छे. ग्रंथकार अने संशोधकनुं जीवन-कवना ग्रंथकारना जीवनविशे. "भानुचंद्रचरित', हीरविजयसूरिरास", "सूरीश्वर अने सम्रा. जेना परंपरानो इतिहास भाग. 3. अने ऽभानुचंद्रचरित्रना प्रारंभमां मोहनलाल द. देसाइना ईंक्षइइमीभशिंज्ञक्ष वगेरेमां अपायेली विगतोना आधारे अहीं संक्षेपमां तेओश्रीना अने उपाध्याय सिद्धिचंद्रजीना जीवन-कवना विशे विगतो जोइए. सिद्धपुरमां रामजी नामना वेपारी शेठ रहेता. एमना धर्मपत्नी रामादेए एक रात्रे स्वप्नमां सिंहने जोयो. शेठाणी प्रसन्न थया. एमनी कुक्षीमां कोइ आतमपंखीए माळो बांध्यो होय एवुं एमने लागवा मांडयुं. पूरा समये एक पुत्रने जन्म आप्यो. नाम भाणजी पाडवामां आव्युं. भाणजीना मोटा भाइनुं नाम रंगजी हतुं. '. जैनपरंपरानो इतिहास भाग-2/ pR0781मां सूरीश्वर अने सम्राटु' pRo 150मां दर रविवारे सांभळतो, एम लख्युं छे. परंतु सूर्यसहस्रनामस्तोत्रना अंते प्रत्यहं कृणोति' स्पष्ट लख्युं छे. . आत्मानंद' हिंदी मासिक वर्ष 4, अंक 9मां अने "bhAnucaMdragaNicarita'nA परिशिष्ट 1मां सूर्यसहस्रनाम प्रसिद्ध थया छे. अने (गुजराती अर्थ साथे) वापी जैना युवक मंडल द्वारा वि. सं. 1998मां प्रसिद्ध थयेल छे. *. मुनि श्री विद्याविजयरचित आ ग्रंथ "यशोविजय ग्रंथमाला' तरफथी वि.सं. 1989मां प्रगट थयेल छे. * त्रिपुटी म. रचित आ ग्रंथ "चारित्र स्मारक ग्रंथमाला' तरफथी वि. सं. 2020मां प्रसिद्ध थयेल छे. आचार्य भद्रसेन सूरिजीना प्रयासथी आना भाग 1.2.नुं पुनर्मुद्रण थयुं छे. भाग 3नुं चालु che. Page #6 -------------------------------------------------------------------------- ________________ एकवार पंन्यास सूरचंद्र गणिवर सिद्धपुर पधार्या. त्यारे भाणजीनी वय 10 वर्षनी हती. मोटाभाइ साथे भाणजी उपाश्रय गयो. वंदनादि कर्या, पंन्यासजीए धर्मनो उपदेश आप्यो. पूर्वजन्मनां संस्कारोना कारणे बन्ने भाइओना हैया वैराग्यना रंगे रंगावा मांडया. केटलोक समय पंन्यास सूरचंद्रगणिवर साथे रही तालीम प्राप्त करी. बन्नेनो प्रबल वैराग्य जोइ माता, पिताए महोत्सव पूर्वक दीक्षा अपावी. बन्ने भाईओना नाम मुनि रंगचंद्र विजय अने मुनि भानुचंद्र विजय जाहेर थया. बन्ने मुनिओ मेधावी अने महेनत हता. थोडासमयमां घणा शास्त्रोनो अभ्यास कर्यो. केटलाक मुमुक्षुओने दीक्षा आपी शिष्य बनाव्या. वडिलोए योगोद्वहन कराव्या, गणि अने पंन्यास पदे आरूढ कर्या. वि. सं. 1639मां जगद्गर गुजरातथी फतेहपुरसिकी पधार्या त्यारे मुनि रंगचंद्रजी अने मुनि भानचंद्रजी पण साथे हता. वि. सं. 1640मां फतेहपुर सिकीमां थानमल शेठे करेला. प्रतिष्ठा-महोत्सव प्रसंगे जगद्गुरुए मुनिभानुचंद्रजीने पंन्यासपदे आरूढ कर्या. जगन्नुर हीरसूरीश्वरजीने दिल्हीथी विहार करवानो थयो. त्यारे अकबर बादशाहने प्रतिबोधवा माटे उपाध्याय शांतिचंद्रजी, पंन्यास भानचंद्रजी गणि वगेरेने पोताना प्रतिनिधि तरीके मूकीने गयेला. ए पछी उपाध्यायजीने पण विहार करवानो थयो. त्यारे पंन्यास भानुचंद्रगणि अने एमना विद्वान शिष्यपंन्यास सिद्धिचंद्रगणि व. जगद्गुरुना. प्रतिनिधि तरीके दिल्हीमां रहेला. उपाध्याय भानचंद्रजी अकबरनी सभामां नियमित जता. बादशाहनी धर्मसभामां तेओ 140मां नंबरना सभासद - 5 Page #7 -------------------------------------------------------------------------- ________________ हता. एम 'सूरीश्वर अने सम्रा" (पृ.145) मां जणाव्युं छे. उपाध्यायजी प्रत्ये बादशाहने मान अने श्रद्धा हता. माथुं दुःखवा आव्युं त्यारे बादशाहे उपाध्यायजीनो हाथ माथे मुकाव्यो हतो. अने दुःखावो दूर थयेल. उपाध्यायजीने रत्नजडित बाजोठ उपर बिराजमान करावी एमना मुखेथी रोज अकबर सूर्यसहस्रनाम सांभळतो. अकबर अने जहांगीरना शासनकालमां तेवीस वर्ष स्थिरता. दरम्यान उपाध्याय भानुचंद्रजीए मोगल दरबारमां शासनप्रभावनाना घणा विशिष्ट कार्योअकबर पासे कराव्या छे. ते मुख्य-मुख्य आ प्रमाणे-- गुजरातना सुबा मिरझा अजितकोकाए जामनगरमां राजा जामने जीती लै तेना माणसोने केद कर्याना समाचार मळतां उपाध्यायजीए बादशाहने कह्युं, 'आ बंदीजनोने छोडीदो.' अकबर कहेः 'मात्र बंदीजनोज शा माटे ? आखो सौराष्ट्र तमने आप्युं. तरतज फरमान उपर सही सिक्का पण करी दीधा. लाहोरमां संघना लोकोने माटे आराधना करवा उपाश्रय हतो नहीं. आथी उपाध्यायजी कोइ गृहस्थने त्यां उतरेला. तेओ श्रीना जाणमां आव्युं के संघना आगेवानो उपाश्रय बनाववा आतुर छे. परंतु योग्य जग्या मळती नथी. एक दिवसे उपाध्यायजी अकबर पासे नियत समय करतां मोडा पहोंच्या. अकबरे मोडा आववानुं कारण पूछयुं. उपाध्यायजीए कह्युं: 'अहिं कोइ उपाश्रय छे नहीं. अमे उतर्या छीए ते जग्या सांकडी छे. वळी जग्यानो मालिक बराबर अनुकूल नथी. वळी ए स्थान पण दूर छे. A-बधा जुओ "आइने अकबरी (pRo 1, 538, 547) तथा जैन साहित्यनो संक्षिप्त इतिहास, Page #8 -------------------------------------------------------------------------- ________________ कारणोसर हुं चिंताग्रस्त बनेलो आ कारणे आववामां मोडुं थयुं छे. अकबर कहेः "अरे ! एमां मुंझाववानी शी जरूर छे? अहीं आटला बधा मकानो छे. जे जोइए ते लई लो.'उपाध्यायः 'संघने जग्या जोइए छे, मकान नहीं.' आम जोइती जग्या मळी गइ. ए जग्या उपर वीस हजारना खर्चे उपाश्रय अने शांतिनाथभगवाननुं जिनालय बन्या. लाहोरमां संवत् 1648-49मां शाहजादा जहांगीरनी बीबीए एक बालकीने जन्म आप्यो. लोकोए कह्युं: 'आ कन्यानो जन्म मूलनक्षत्रमां थयुं छे, माटे आ अनर्थनुं मूल छे. माटे आ विषकन्याने मारी नाखो." भानचंद्रजीनी सलाह मांगवामां आवी, त्यारे तेओए कह्युं: 'अष्टोतरशता शांतिस्नात्र भणाववाथी बधी अशांतिओ टळी जाय छे. 'कन्याने मारशो नहीं.' आ पछी ठाठ-माठ पूर्वक पूजन भणाववामां आव्युं. शांतिस्नात्र अभिषेक जल बादशाह अने शाहजादाए आंखे लगाडयुं. जनानखानामां पण मोकलवामां आव्युं. अमंगलनी आशंका निर्मळ बनी. एक अतिमहत्त्वनुं काम पंन्यासजीए कर्युं ते शत्रुंजय महातीर्थ उपर लेवातो कर दूर करवानुं. काश्मीरमां चालीस गाउना घेरावामां आवेला जैन लंकातळावना कांठे जयारे , पडाव हतो, ठंडी अतिशय प्रमाणमां पडती हती, त्यारे सगडी वगेरेनो उपयोग नहिं करतां उपाध्यायजीने गरमावा. माटे राजाए शाल धाबळा वगेरे स्वीकारवा कह्युं त्यारे तक जोइने भानचंद्रजीए कह्युं के "अमने शाल-धाबळा करतां वधु गरमावो धर्मना कार्यो द्वारा थाय छे. अकबर कहेः 'बोलो, धर्मनुं शुं काम करवुं छे ?" ए वखते श्री भानुचंद्रजीगणिनी प्रेरणाथी शत्रुंजय Page #9 -------------------------------------------------------------------------- ________________ करमोचन उपरांत शत्रुंजय उपर नवा जिनालय बनाववानो प्रतिबंध विक्रम सं. 1647मां उठावी लीधो. एटलुं ज नहि पंन्यासजीनी प्रेरणाथी शत्रुंजय तीर्थ जगद्गुरु हीरसूरीश्वरजी महाराज साहेबने अकबरे भेट कर्युं. आ मंगल घटना वि. सं. 1649 वैशाख सुदि 10 ना बनी. प्रस्तुत ग्रंथना प्रारंभमां श्लोक8 उपरोक्त करमुक्ति उपरांत मृतधन (अपत्रियानुं धन)अने "जीजीआ वेरो (हिंदुओ उपरनो विशेष कर) लेवानुं बंध कराव्यानो उल्लेख छे. आविजयसेनसूरिना गुण-गान पंन्यासजी अकबर पासे अवारनवार करता रहेता. आथी अकबरने तेओश्रीना दर्शन करवानी भावना थै. शेठ दुर्जनशल्य पण आचार्य विजयसेन सूरिजीने बोलाववा भलामण करी. अने बादशाहनी विनंतीथी आचार्यश्री पधार्या. आचार्यश्रीनो परिचय थतां अकबरने लाग्युं के आ तो गुर करतां सवायां छे. आथी बादशाहए आचार्यश्रीजीने सवाइ hIra'nuM बिरुद आप्युं. पंन्यास भानचंद्रजीने उपाध्याय पद आपवा विनंति अकबरे करी. अने आचार्य विजयसेनसूरिजीना वरद हस्ते पंन्यास भानुचंद्रजीने वि.सं. 1648मां उपाध्यायपद प्रदान करवामां आव्युं. उपाध्याय भानुचंद्रजी उपर गगुरुने घणुं वात्सल्य हतुं. जगद्गुरुए मुनि भावचंद्र अने मुनि सिद्धिचंद्र वि. ने भानुचंद्रजीना शिष्य तरीके गुजरातमां दीक्षा आपी लाहोर मोकल्या हता. कुशाग्रबुद्धिवाला श्री भानुचंद्रजीने जगद्गुरुए 'prajJa'nuM बिरुद पण आप्युं हतुं. बालमुनि सिद्धिचंद्रने हीरसौभाग्यकाव्यमां जणाव्युं छे के सिद्धाचलयात्रामाटे पहेला 1 दीनार, पछी 5 महमुद्रिका ए पछी 3 महमुद्रिका कर हतो. जे आ प्रसंगे दूर थयो, 8 Page #10 -------------------------------------------------------------------------- ________________ अकबरे खुफाम (असाधारण बुद्धिवाला) एवुं बिरुद आपेलुं. बादशाह जहांगीरे पण "नाहिरजहां बिरुद आपेलुं, पण ए बधुं जाणीतुं नथी. प्रस्तुत ग्रंथमां अने अन्य ग्रंथमां पण सिद्धिचंद्रजी ना आ खुफहम बिरुदनो उल्लेख कर्यो छे. बालमुनि अत्यंत रूपवान हता. - वि. सं. 1652 भादरवा सुदि 11ना जगद्गुरुनो उना मुकामे स्वर्गवास थयो. त्यारे उपाध्याय भानचंद्रजीनी प्रेरणाथी अकबरे समाधिस्थान माटे 10 वीघा जमीन आपेली. आजे पण उना-अजारा वच्चे नदीकांठे आवेलुं आ स्थान शाहबाद तरीके जाणीतुं छे. एमां जगद्गर अने एमना पट्टधरो वगेरेनी पादुकाओ युक्त समाधिस्थलो विद्यमान छे. अकबरे एना जीवन दरम्यान घणी मुसाफरी करी छे. संत्सगप्रेमी होवाथी-भानुचंद्रजीने ए अवश्य साथे राखतो. आमां घणी वखत कष्टो सहन करवा पडता पण उपाध्यायजीने मन जगद्गुरुनी आज्ञानुं पालन अने शासनप्रभावनाना कार्यनुं ज महत्त्व हतुं. कष्टो हसतां मुखे सहन करता अने साधुजीवनना आचारमां चुस्त रहेता. काश्मीरथी पाछा फरतापीरपंजाबनी घाटीनो रस्तो लीधेलो. उबड-खाबड रस्ते तीक्ष्ण पत्थरों उपरथी चालवाना कारणे बंधा मुनिराजोना पगमां चीरा पडया. लोही वहेवा लाग्युं. परंतु वाहन वापरवानी बादशाहनी विनंति स्वीकारी नहीं. आथी अकबरे थोडा दिवस प्रवास स्थगित कर्यो. मुनिओना. पग सारा थया पछी आगळ वध्या. बनपुर पण उपाध्याय भानुचंद्रजी साथे हता. नगरने भक्तामरस्तोत्रवृत्तिमां अंते अने जिनशतक टीकाना अंते जहांगीरे ऽनादीरजहां उपनाम आप्यानो अने जिनशतक टीकामां प्रारंभमां अने सूक्तिरत्नाकरना अंते जहांगीर पसंद" नाम आप्यानुं सिद्धिचंद्रजी pote jaNAve che. 9. Page #11 -------------------------------------------------------------------------- ________________ लूंटवाना कार्यथी बादशाहने एमने अटकाव्यो हतो. एटलुं नहिं परंतु बहनपुरमां श्रीभानचंद्रजीना उपदेशथी चार जिनालय, नूतन उपाश्रय आदिनुं निर्माण थयुं हतुं. आग्रामां चिंतामणी पार्श्वनाथ भगवाननुं जिनालय उपाध्याय भानुचंद्रजीना उपदेशथी बन्युं. एना निभाव माटे अकबरे रोशनमोहल्लो आपेलो. वि. सं. 1647मां सुबा अजीतकोकानो पुत्र खुरमे शत्रुंजय तलाटीनुं जिनालय तोडयुं अने गिरिराज उपर मख्य जिनालयने सळगाववा चारे तरफ लाकडा गोठव्या. आचार्य विजयसेन सूरिजीए आ समाचार तरत दिल्ही पहोंचाडया. पंन्यास सिद्धिचंद्रजीए तरत बादशाह पासेथी फरमान लखावी आ अकार्यने अटकावी दीधुं. उपाध्याय भानुचंद्र अने उपाध्याय सिद्धिचंद्र गुरशिष्यनी जोडलीए मोगल दरबारमां बे दशका जेवो दीर्घकाल वितावी घणी शासन-प्रभावना करी छे. सिद्धिचंद्रजी पण गुरुना जेवा विद्वान हता अने ऽकादंबरी" जेवा संस्कृत साहित्यना प्रशिष्ट ग्रंथनी टीका आ गुरु-शिष्यनी जोंडलीए करी छे. कादंबरीनी रचना. 'बाण पंडिते अने एना पुत्रे करी छे. पिता-पुत्रकृतिनी टीका गुरु-शिष्य करी. केवो योगानुयोग ! आवो ज बीजो योगानुयोग ए पण छे के गुरु उपाध्याय भानचंद्रजीए पोताना मोटा भाइ साथे बालवये दीक्षा. लीधी. एज रीते सिद्धिचंद्रजीए पण पोताना जयेष्ठ बंधु भावचंद्रजी साथे बालवयमां संयमजीवन प्राप्त कर्युं. उपाध्याय भानुचंद्रजी अध्यापन कार्य पण कर्युं छे. अकबरना पुत्रो जहांगीर अने दानी आलने जैनधर्मनो परिचय कराव्यो. शेठ अब्दुल फझलने "धदर्शननुं '10 Page #12 -------------------------------------------------------------------------- ________________ अध्ययन कराव्युं. (भानुचंद्रचरित 2160). उपाध्याय सिद्धिचंद्रजी सिद्धिचंद्र मुनिमां वडो जिम मगदलमां सिंह । जेणे जहांगीरनार देखतां, राखी सुंदर लीह ॥ . (हीरविजयसूरिरास पृ. 185) बाप करतां बेटा सवाया नीकले तेम गुरु करतां शिष्य सवाया नीकले एवा घणा प्रसंगो बन्या छे. बाल्यवयमां जगद्गरना हाथे रजोहरण मेळवी बन्ने बंधुओ आग्रामां गुरु उपाध्याय भानुचंद्रजी पासे पहोंची गया. रूपाळा अने नानकडा सिद्धिचंद्रजी उपर अकबरनुं पुत्रवत् वात्सल्य रह्युं छे. खुरूहमनी पदवी पण अकबरे एमने आपी छे. तीवमेधाशक्तिवाळा सिद्धिचंदजी शतावधानी हता. जेवा मेधावी हता एवाज संयमना खपी हता. वि. सं. 1672मां बादशाह जहांगीरे कह्युं केः 'तमारा जेवा युवान अने रूपाला व्यक्तिए साधुजीवनना कष्टो शा माटे सहेवा जोइए ? तमने पांच सौ घोडेसवारनुं नायकपद अने खूबसूरत कन्या आपुं.' सिचिंद्रजीए रोकडुं परखाव्युं केः 'मोटुं साम्राजय आपो तो पण संयम न छोडुं." जहांगीर नाराज थयो तो मुनिश्री आगरा छोडी मालपुर चाल्या गया. आखरे जहांगीरने भूल समजातां मानभेर पाछा तेडाव्या. सिद्धिचंद्रजी षड्रदर्शनना जाणकार तो हता ज. उपरांत फारसी भाषानुं ज्ञान उडुं हतुं. फारसी भाषानुं अध्यापनकार्य पण एमने कराव्युं छे. बुर्कानपुरमां 32 चोरोने मारी नाखवाना छे. ए समाचार मळतांज दयाना सागर सिद्धिचंद्रजीए बादशाहपासेथी फरमान मेळवी ते चोरोने अभयदान अपाव्युं हतुं. ए रीते एक लाडवणिकने पण हिआथीना पगतळे कचडाववानो हुकम रद करावेलो. आ वणिफ श्रीमाली जयदास जपाए पछी बुर्कानपुरमां भव्य जिनालय Page #13 -------------------------------------------------------------------------- ________________ बनावेलुं. बालवयमां सिद्धिचंद्रजीए अकबरनी सभामां अवधान करी सौने प्रभावित करेला. भानुचंद्रचरित्रमां सिद्धिचंद्रजीए पोते करेला अभ्यासनी विगत आपी छे. पातंजलमहाभाष्य, नैषधकाव्य, तत्त्वचिंतामणि, काव्यप्रकाश वगेरे उपरांत छंद, नाटक वगेरे ना शास्त्रोनो टूंक समयमां अभ्यास कर्यो. अकबरे कह्युं: 'फारसीभाषा पढो मुनिश्रीए फारसीनो पण एवो संगीन अभ्यास कर्यो के ए भाषामां निपुण बन्या. प्रतिष्ठाओ, दीक्षाओ गुरु-शिष्यनी जोडलीए करेला प्रतिष्ठादि कार्योनी विगत आ प्रमाणे मळे छे. मालपुरमां श्रीसुमतिनाथ जिनालयनी प्रतिष्ठा, जगद्गुरुना चरणपादुकानी प्रतिष्ठा, (वि.सं. 1672). बीजी पण नव प्रतिष्ठाओ तेमना हाथे थै. वि. सं. 1673मां जालोरमां 21.भाइ, बहेनोने दीक्षा आपी. आचार्य श्रीविजयसेनसूरिजीना स्वर्गवास पछी तपगच्छना बे फांटा पडचा त्यारे आ गुरु-शिष्य विजयानंदसूरिना पक्षे रह्यां. आचार्य विजय तिलकसूरिजीना आचार्य पदवी साथे पंन्यास सिद्धिचंद्रजीने उपाध्याय पद वि. सं. 1673मां आपवमां आव्युं. उपाध्याय भानुचंद्रजी वि. सं. 1639मां जगद्गुरु साथे मोगलदरबारमां पहोंच्या. त्यारथी वि. सं. 1662मां अकबरना स्वर्गवास सुधी रोकाया. ए पछी बादशाह जहांगीरनी संमति मेळवी गुजरात तरफ विहार कर्यो. पुनः जहांगीरनी विनंतिथी वि. सं. 1669मां आग्रा पधार्या..चार वर्ष बाद वि. सं 1673मां मारवाड तरफ विहार कर्यो. फरी वि. सं. 1676मां आग्रा पधार्या. आ वखते जहांगीरे अकबरना जूना फरमानो के जेमां करमांथी, धर्मस्थानरक्षा, 12 Page #14 -------------------------------------------------------------------------- ________________ अहिंसापालनना हुकमो हता. ते ताजा करी आप्या. अमारिपालनमां एकमासनो वधारो पण करी आप्यो. बंन्ने गुर, शिष्यना जन्म संवत अने दीक्षा संवत् मळतां नथी. पण वि. सं. 1640मां पंन्यासपद मेळवनार भानचंद्रजी वि. सं. 1722 पछी स्वर्गवास पाम्या छे. एवुं त्रिपुटी महाराजनुं अनुमान छे. आ अनुमान साचुं होय तो. तेओ शताधिक वर्षायु होवा जोइए. श्रीमोहनलाल दलीचंद देसाइनुं अनुमान छे के उपाध्याय भानुचंद्रजीनुं वि. सं. 1699 पूर्वे स्वर्गगमन थयुं हशे. केमके आ वर्षमां सिद्धिचंद्रजी एक संघमां जोडाया ए वखते एमना गुरु महाराज साहेबनो उल्लेख नथी. गुरपरपरा ग्रंथकारश्री अने संशोधकश्री गुरु-शिष्य छे. तेओनी गुरुपरंपरा आ प्रमाणे मळे छे. भगवान महावीर प्रभुनी 55मी पाटे तपगच्छमां आचार्य हेमविमलसूरि थया. लोकागच्छना जीवाजीना शिष्य हाना ऋषि वगेरे मूर्तिपूजक संप्रदायमां सत्य जणाववाथी पोताना पक्ष छोडी आचार्य हेमविमलसूरिजी पासे संवेगी दीक्षा स्वीकारी. - 1 आचार्य हेमविमलसूरिजीए तेओने पोताना शिष्य कुशलमाणिक्यना शिष्य मुनि सहजकुशल बनाव्या. आचार्य सहजकुशल जी (हाना ऋषि) ना शिष्य सकलचंद्र उपाध्याय थया. श्री सकलचंद्रजी अने एमनो परिवार विद्वानोनी खाण होवाथी, एमना परिवारमां आचार्य विजयदानसूरिजी महाराजे "सरस्वतीकुटुंबनुं बिरुद आप्युं हतुं. उपाध्याय सकलचंद्रजीना शिष्य पंन्यास सूरचंद्रगणि. तेमना शिष्य उपाध्याय भानचंद्र गणि, तेमना शिष्य Page #15 -------------------------------------------------------------------------- ________________ उपाध्याय सिद्धिचंद्र गणि. उपाध्यायश्री भानुचंद्रजीनो शिष्य परिवार " कवि ऋषभदासे वि.सं. 1685मां रचेला 'hIravijayasUrirAsa'mAM लखेल छे के उपाध्यायजीने 80 शिष्यो हता. तेमांथी 13 पंन्यासपदारूढ हता. बधाना नाम मळता नथी. जे मळे छे ते आ प्रमाणे छेः 1. उदयचंद्र 2. भावचंद्र3, सिद्धिचंद्र 4. देवचंद्र 5. विवेकचंद्र 6, ऋद्धिचंद्र 7. सुमतिचंद्र 8. हीरचंद्र 9. सोमचंद्र 10. हीरचंद्र 11. सुखचंद्र 12. कुशलचंद्र 13. अमरचंद्र 14. शिवचंद्र 15. लब्धिचंद्र उपाध्याय भानचंद्रजीनी एक शिष्य परंपरा आ प्रमाणे मळे छेः उपाध्याय भानुचंद्र जी- भावचंद्रकनकचंद्र- कपूरचंद्र- मयाचंद्र- भक्तिचंद्र- उदयचंद्रौत्तमचंद्र-शिवचंद्र. सिद्धिचंद्रजी लघुशांतिनी टकां लघुशिष्य कपूरचंद्रना अध्ययन माटे रच्यानुं जणावे छे. एमना एक अन्य शिष्यनी परंपरा आ प्रमाणे मळे छेः उपाध्याय सिद्धिचंद्रामीचंद्र- गुणचंद्र- गोविंदचंद्र.एमना अन्य शिष्यो विषे विगतो मळी नथी. . सरस्वती देवीनी कृपा आ परंपरा उपर सारी उतरेली. आ बंन्ने गुरु-शिष्योए पण सुंदर साहित्य सर्जन कर्युं छे. साहित्यसर्जननी उपलब्ध विगतो आ प्रमार्गे छे. उपाध्याय श्रीभानुचंद्रगणिकृत ग्रंथो. 1. रत्नपाल कथानक मोहनलाल देसाई जणावे छे के आ संस्कृतकथामां तरस्याने पाणी आपवाथी थता लाभनी वात जणावी छे. उदयपुरना यति विवेकविजयना भंडारमां 1662मां मालपुरमां. लखायेली आनी प्रत छे. बुहबरना रिपोर्ट IMIMI(i. सं. 1872-73मां) पण Ano ullekha che. 14 Page #16 -------------------------------------------------------------------------- ________________ 2. वसंतराज शकुनशास्त्रवृत्तिः आ टीकानी रचना सिरोहीमां अखेराजना राजयकाल (वि.सं. 16741720)मां थै छे. आनुं संशोधन उपाध्याय सिद्धिचंद्रजीए कर्युं छे. वि.सं.1940मां श्रीधरजटाशंकरेए आनुं प्रकाशन करेल छे. वि. सं. 1963मां वेकटेश्वर प्रेसे हिंदी अनुवाद साथे प्रसिद्ध कर्युं छे. 3. कादंबरी पूर्वार्ध टीकाः आनी रचना आचार्य विजय तिलकसूरिजीना समयमां (वि.सं. 1673-1676) सिद्धिचंद्रजीनी प्रसन्नतामाटे थै छे. निर्णयसागरे आनुं प्रकाशन कर्युं छे. 4. सारस्वत व्याकरणवृत्ति, टिप्पण (विवरण): क्षेमेन्द्रनी टीका उपरना आ टिप्पणनुं संशोधन ग्रंथकारना शिष्य सिद्धिचंद्रजीए कर्युं छे. छाणी स्थित प्रवर्तक कांतिविजयजीना भंडार वि. मां आनी प्रत छे. 5. काव्यप्रकाशवृत्तिः मम्मटना काव्यप्रकाशौपरनी आ वृत्ति अमदाबाद विमलगच्छना भंडारमां होवानुं भंडारकरे (i. सं. 1883-84) रिपोर्टमां नोंध्युं छे. (सि चंद्रगणिए काव्यप्रकाशखंडन रच्युं छे, ए आनाथी भिन्न जणाय छे.) 6. नामश्रेणिवृत्तिः आ टीका जे ग्रंथ उपर छे तेना 'विविक्तनामसंग्रह' 'नाममाता' 'भानुचंद्र नाममाला" एवा नामो पण मळे छे. आ वृत्ति आचार्य : विजयसेनसूरिजी (वि.सं. 1672 स्वर्गवास) ना समयमां रचाइ छे. वि.सं. 1698मां लखायेली आनी प्रत डेलाना भंडारमां che. 15 Page #17 -------------------------------------------------------------------------- ________________ 7. विवेकविलास टीकाः वायडगच्छना जिनदत्तसूरिजीना ग्रंथ उपरनी आ टीका वि.सं. 1678मां रचाइ छे. लाभविजय उपाध्याय आनुं संशोधन कर्युं छे. 8. षत्रिशिका वृत्तिः आनी प्रत विमलगच्छना भंडारमां छे. उपाध्याय सिद्धिचंद्रजीनी ग्रंथरचना 1. कादंबरी उत्तरार्ध टीकाः आ टीकानी रचना उपाध्यायपद प्राप्ति (वि.सं.1673) पछी थै छे. निर्णयसागरप्रेस द्वारा प्रकाशित छे. 2. शोभनस्तुति टीकाः आगमोदयसमिति द्वारा प्रकाशित. ग्रंथाग्रः 2200. आनो प्रथम आदर्श कर्ताना वडिल गुरुबंधु श्री भावचंद्रजीए कर्यो 3. वृद्ध प्रास्ताविकरत्नाकर (ग्रंथकारना गुरभाई शिवचंद्रजीए लघु प्रास्ताविक रत्नाकर रच्युं छे. अने भीमश्र बाणेके प्रसिद्ध कर्युं छे.) 4. भानचंद्रचरितमः सिंधि ग्रंथमालामां प्रसिद्ध छे. 5. भक्तामरस्तोत्र टीकाः भीमसिंह माणेकद्वारा प्रकाशित. 6. तर्कभाषा टीकाः केशवमिश्रनी "taEbhASA" उपर वृत्ति. 7. सप्तपदार्थोटीकाः श्रीशिवादित्यनी "सप्तपदार्थ उपर टीका. 8. जिनशतकटीकाः श्रीजंबूनागनी कृति उपर टीका. रचना संघपुरमां, सं.1714. 9. वासवदत्ता वृत्तिः सुबंधुना चंपूकाव्य उपर टीका, संघपुरगाममां वि. सं. 1722मां रचना 16 Page #18 -------------------------------------------------------------------------- ________________ (ग्रंथाग 3200). 10. काव्यप्रकाशखंडनः मम्मटना ग्रंथनुं खंडन. संघपुरमां वि. सं. 1722मां रचना. 11.अनेकार्थोपसर्गवृत्तिः अमरकोषना केटलाक उपसर्गो व. ना अनेकार्थ बतावती वृत्ति (जै. 5. i. भा. 3, पृ. 798) मां अनेकार्थनाममाआला संग्रह वृत्ति" नाम आप्युं छे. ग्रं. 2000. 12.धातुमंजरीः संस्कृत धातुपाठ विषे विवेचन. ग्रं. 1200. 13.आख्यातवाद टीकाः संस्कृत व्याकरणगता आख्यात प्रकरण उपर टीका. 14.प्राकृत सुभाषित संग्रहः विविध सुभाषितोना संग्रह. रचना-संघपुरमां. 15.सूक्ति रत्नाकर 377 संस्कृत पद्योनो संग्रह. 16.मंगलवादः मंगलनी उपयोगिता विषे चर्चा. 17.सप्तस्मरण वृत्तिः सात स्मरणो उपर टीका. 18.लेख-लिखना पद्धति. 19.संक्षिप्त कादंबरी कथानक (गुजराती). 20.नेमिनाथ चोमासी,काव्य (गुजराती). आ उपरांत 'कामंदकीय-जाति-शास्त्रनी सिद्धिचंद्रजीए लखेली नकल बीजापुरना ज्ञानभंडारमां छे. जैन परंपरानो इतिहास भाग 3 पृ. 798मां आ उपरांत विवेकविलास वृत्ति अने चंद्रचंद्रिका वृत्ति (संघपुरमां) रच्यानी नोंध छे. आमां विवेकविलासवृत्तिनी रचना उपाध्याय भानचंद्रजीए करी छे अने चंद्रचंद्रिका वृत्ति उपरोक्ता आख्यातवाद टीकाथी भिन्न छे, के अभिन्न छे ते 17 Page #19 -------------------------------------------------------------------------- ________________ जाणी शकायुं नथी. अकबर बादशाह अकबर बीजा बधा मुस्लिम सत्ताधीशोथी साव अनोखो हतो. एवुं एना अनेक कार्यो उपरथी स्पष्ट जणाय छे. सूर्यना हजार नामोनो रोज पाठ करवो अने संस्कृतमां बंधाना उच्चार करवानुं काम हिंदु राजाओना जीवनमां पण भाग्येज जोवा मळे.'' इस्लामना केटलाक सिद्धांतो उपरथी एनी श्रद्धा उठी गइ हती. ए जणावतां-केटलाक उल्लेखो एना समकालीन इतिहासकारोए नोंध्या छे. इतिहासकार बदाउनी लखे छेः 'सम्राटे इस्लामधर्मना पुनः उद्धव संबंधीना ख्यालो, कयामतना दिवस अने तेने लगती विगतो तेमज पयगंबरनी दंतकथा पर रचायेला बधां हकमोमां श्रद्धा काढी नांखी- खास करीने आत्माओना पुनर्जन्मना सिद्धांते तेना चित्तमां दढमूल नांख्युं.' (अल-बदाउनी, पृ. 263-4). आ बधुं थवामां एक कारण एवुं पण आपवामां आवे छे के अकबर पूर्वभवमां हिंदु संन्यासी हतो अने एणे जातिस्मरणज्ञान थयुं हतुं. कवि श्री दीपविजयजी सोहमकुलरत्न पट्टावलीमां लख्युं छे हवे दिल्हीपति जाणीइ अकबर शाह सुलताना पूरण भाग्य मुजबली नृपशेखर नृपभाण एक दिन ब्रह्मचारी काले देखी अकबर बादशाह इहापोह करता प्रगट जातिस्मरण थाय. | '18 Page #20 -------------------------------------------------------------------------- ________________ देख्यो.पूर्वभव प्रगट सुणीइ चतुर सुजाण. संस्कृत श्लोकथकी करुं छप्पय कवित प्रमाण. अथ छप्पयः तपसी ब्रह्मचारी नाम है मुकुंद जाको तीरथ प्रयाग काम धाम मन न्याय हे पन्नर सेहे 81 संवत को मान जाणो. माघ वदि द्वादशी प्रथम जाम जाय के अगन कुंडमें मुकुंदे देहहोम कीनो. तप जप साधने प्रबल बल पायके करत कविराज दीप अकबर बादशाह भयो है भान जेसो दिल्ली पर आयके. दुहा खबर कराइ प्राग्वड मिलियो सब संकेत. प्रगट वात अकबर करे बहु पंडित जन शेत. अग्निहोम करवत मरण करे माफ सुलतान. आज लगे ते माफ छे, अकबर हुकम प्रमाण. 'विशाल भारत'. ना 1946 डिसेंबर अने 1948 एप्रिलना अंकमां पण संन्यासी बळी मरीने अकबर थयानी विगतो आपी छे अने अकबरे खोदकाम करतां जे ताम्रपत्र मेळव्युं तेमां वसु-निधि-शर-चंदे तीर्थराज प्रयागे. - तपसी बहल पक्षे द्वादशी पूर्वयाम । आ शिरिवनि तनुब होम्या खंड भूमाधिपत्य : सकल दुरित हारी ब्रह्मचारी मुकुंदुः ॥ आ प्रमाणे लखाण होवानुं जणाव्युं छे. श्री खूबचंद के. पारेखनां पुस्तक "आत्मविज्ञान' पृ. 72-74मां पण उपरोक्त विगतो आपी छे. पीपलीग्राफी ओण्फ इंडियामां स्मिथे पण आनुं उल्लेख कर्युं che. 19. Page #21 -------------------------------------------------------------------------- ________________ abula फझला आ ग्रंथना प्रारंभमां अने दर 100 सूर्यना नाम पछी शेखश्रीअबुलफझलकारितामां एवो उल्लेख आवे छे. एटले आ ग्रंथनी रचनामां आ शेखनो पण कंइक सहयोग अवश्य रह्यो जणाय छे. आ ग्रंथना प्रारंभमां उल्लेख छे ए जोतां एम लागे छे के सूर्यना नामो अकबरनी रुचि मुजबना वर्णानुक्रमे गोठववानुं काम अबुल फझले कर्युं छे. , 'आइने अकबरी" अने "अकबरनामां' नो आ लेखक अकबरनो अंगत माणस हतो अने भानचंद्रजीनो पण घणो निकट हतो. श्री भानुचंद्रजीने उपाध्याय पदवी लाहोरमां अपाइ. त्यारे आ शेखे 600 रुपैया अने 1008 घोडानुं दान करेलुं. भानुचंद्रजी पासे षड्रदर्शन samuccaya'nuM अध्ययना पण शेखे कर्युं छे अने एनी नोंध पण ए करतो. एवुं "bhAnucaMdracarita'mAM जणाव्युं छे. " श्वेतांबर मुनिओना निकटना परिचयना कारणे अबुल फझले श्वेतांबर समुदाय विषे लख्युं छे, ते वास्तविक छे. जयारे दिगंबर संप्रदाय विषे एने खास परिचय न हतो. अबुल फझले अकबरना राजयवहीवट अने एनी राजकीय चर्चा मंत्रणाओनी विगत एना उक्त ग्रंथमां आपी छे. एटले ए वहीवटी अधिकारी होय एम लागे छे. वळी ए युद्धकलानो पण निष्णात जणाय छे. जयारे अकबरनो पुत्र मुराद रणमेदानमां मुश्केलीमां मुकायो त्यारे अकबरे एनी मददे अबुलफझलने मोकलेलो. अने एने मुरादना मृत्युथी सैन्यने नष्ट-भ्रष्ट थतुं रोकेलुं एटले अकबरे एने 'दलथंभन' बिरुद आपेलुं. सहस्त्रनाम संग्रहात्मक कृतिओ पूजनीय तत्त्वोना हजार नामोना संचय स्वरूप कृतिओनी 20 Page #22 -------------------------------------------------------------------------- ________________ रचना प्राचीन कालथी थती रही छे. 'जिन सहस्रनामनी जुदा-जुदा कर्ताओनी सात कृतिनो परिचय श्री हीरालाल कापडियाए (जैन संस्कृत साहित्यनो इतिहास, खंड-2, u. 1, पृ. 552थी) आप्यो छे. अने आज प्रकरणमां 'पार्श्वनाथ सहस्रनाम' अने ऽपद्मावती sahasranAma'no परिचय छे. आ रीते विष्णु सहस्त्रनाम' वगेरे अजैन लेखकोनी कृतिओ पण प्रसिद्ध छे. कोइ अज्ञात लेखकनी 'अकबर सहस्त्रनाम' संस्कृत रचना कृपारस koSa'nA परिशिष्टमां प्रगट थै छे. स्तुति साहित्य अजैन ग्रंथकारोनी दार्शनिक के साहित्यिक कृति उपर जैन साहित्यकारोए टीका आदि रच्याना घणा उदाहरणो छे. उपाध्याय भानचंद्ध-सिद्धिचंद्रजीनी कादंबरी टीका, केशवमिश्रनी 'तर्कभाषा' उपर सिद्धिचंद्र जी अने शुभाशीलगणिनी टीकाओ वगेरे अनेक रचनाओ छे. परंतु सूर्यना नामोनो संग्रह अने एना उपर स्वोपज्ञ टीका जेवो बीजो दाखलो मळतो नथी. सूर्यविषयक जैन-अजैन कृतिओ कोबा स्थित आचार्य कैलाश सागर सूरि ज्ञानमंदिर तरफ थी मळेली माहितीनी टूंक विगत आ प्रमाणे छे. जैन कृतिओः सूर्यशतक उपर मुनिसुंदर सूरिशिष्यकृत अवचूर्णि सूर्यनी गह्ली (कर्ता मुनि रत्न) सूर्यव्रत उद्यापन विधि, सूर्यायन तप, सूर्य-चंद्र श्लोक, (प्रसादप्रतिष्ठा अंतर्गत) रविस्तोत्र, सूर्यदीपिका टीका, (आचार्य सुदर्शना सूरि) सूर्य (A. बुद्धिसागर सूरि) सूर्यप्रकाश (A. 18 अकबरनी रसरुचि जोईने कोई पंडिते "अल्लोपनिषद् रच्युं छे. आ रचना कोई सामयिकमां प्रगट पण thai che. 21 Page #23 -------------------------------------------------------------------------- ________________ नेमिचंद्र). अजैनः सूर्यशतक (कर्ता मयूर कवि), सूर्याष्टक, सूर्यार्णव, सूर्याष्टक, सूर्यकवच स्तोत्र, सूर्यस्तोत्र, सूर्यप्रपाठक, सूर्यप्रातःस्मरण, सूर्यनामसहस्रस्तोत्र, , (रुद्रयामलतंत्रे देवीरहस्यान्तर्गत), सूर्यसहस्रनाम, (भविष्योत्तर पुराण) सूर्योपनिषद्, सूर्यगीता, सूर्याष्टोत्तर शतनाम स्तोत्र, वगेरे.कर्ता व. नी नोंध विनानी कृतिओ . सूर्यप्ररूपणा, सूर्य-चंद्रपर्वसाधन, सूर्यस्तुति, सूर्य अंजलि, सूर्यमंत्र, सूर्यछंद, वगेरे. * स्वोपज्ञ टीका सह सूर्यसहस्रनामा सूर्यसहस्रनामनुं स्वोपज्ञ टीका साथे प्रकाशन अहींसर्वप्रथम वार थाय छे. आ ग्रंथनो परिचय पण खासं जोवामां आवतो नथी. श्री मोहनलाल दलीचंद देसाईए "भानुचंद्र caritra'mAM लखेल विस्तृत ईंक्षज्ञिमीभशिंज्ञक्ष मां ग्रंथकारना अन्य बधा ग्रंथोनो परिचय आप्यो छे. पण आ स्वोपज्ञ टीका एमना जोवामां नथी आवी तेम लख्युं छे. मूलमात्र सूर्यसहस्रनाम अने स्वोपज्ञटीका सह सूर्यसहस्रनामनुं निरीक्षण करतां आटली बाबतो नजरे चडे मूलमात्रमां मंगलाचरणनो श्लोक नीचे मुजब छे. सटीकमां नथी. 3 नमः श्रीसूर्यदेवाय सहस्त्रनामधारिणे । कारिणे सर्वसौख्यानां प्रतापाश्2अततेजसे II. मूलमात्रमां अंते सूर्यनाममहिमा सूचवतां नीचे मुजबनां 4 पद्यो छे. सटीकमां नथी. स्विदं श्रुणुयान्नित्य, पठेद् वा प्रयतो नरः । प्रतापी पूर्णमायु. करस्थास्तस्य सम्मद 1 ॥ नृपा-डग्नि-तस्करभयं, व्याधिभ्यो न भयं भवेत् । Page #24 -------------------------------------------------------------------------- ________________ विजयी च भावेन्नित्यं स श्रेयः समाप्नयात् II2II कीर्तिमान् सुभगो विद्वान, स सुखी प्रियदर्शनः । - भावेद् वर्षशतायुश्च सर्वबाधाविवर्जितः II3II नास्ना सहसमिदांशुमतः पठेद्य , प्रातः शुचिर्नियमवान् सुसमाधियुक्तः । दूरण तं परिहरन्ति सदेव रोगा, भीताः सुपर्णमिव सर्वमहोरगेन्द्राः II4II मूळमात्रमां अंते नीचे मुजब लखाण छे. सटीकमां नथी. इति श्रीसूर्यसहस्रनाम स्तोत्र सपूर्णम् । अमुं श्रीसूर्यसहस्रनाम स्तोत्र प्रत्यहं praNama~thvIpatikoTirakoTisaMghaSTitapadakamalatrikharaDAdhipati त-दिल्हींपति-पातिसाहि-श्रीअकबरसाही जलालुद्दीनः प्रत्यहं कृणोति ! सोडपि प्रतापवान् भवतु ! मूलमात्रमां 1000 नाम छे. सटीकमां 1044 छे. नामोना क्रममां पण फेरफार जोवा मळे छे. मूल करतां सटीकमां नाम वधु छे होय ते स्वभाविक छे. वळी केटलाक नाम मूलमात्रमां होय अने सटीकमां न होय एवुं पण जोवा मळे छे. स्वोपज्ञटीकानां प्रारंभमां जणाव्युं छे के- शेख अबुलफझले सूर्यसहस्रनामोने एकबरनी पसंदगी मुजबनां वर्णक्रमथी गोठव्या छे. मूळमात्रमां पण लगभग वर्णक्रम आवोज छे. एटले मूलमात्रनां वर्णक्रम गोठववामां पण शेखे कंइक प्रयत्न कर्यो होय ते बनवा जोग छे. जो के वर्णक्रममां पण एकदम चोक्कसाई जळवाइ होय एवुं जणातुं नथी. केटलाक अपवादो पण जोवा मळे छे. सटीकना प्रारंभमां- ग्रंथमां प्रयोजेल वर्णक्रम अने तेमां आवता नामोनी संख्या आपी छे. आमां पण केटलीक गडबड जोवा मळे छे. जेमके-- सटीकमां विगतनो प्रारंभ A rIte che - 23 Page #25 -------------------------------------------------------------------------- ________________ atra अकारादीन्यष्टादशाधिकशतसंख्याकानि ईकारौकारान्तानामत्रेवान्तःपातित्वम् । अहिं 118नी संख्या बतावी छे. जयारे आगल पेजमां इत्येकोनविंशतिशतं स्वरादि । एज पेरेग्राफमां आगळ तादीनि द्वात्रिशत् ! लख्युं छे. जयारे ग्रंथमां तादि- 32 नहीं पण 37 नामो जोवा maLe che. ema lAge che छेल्ली घडी सुधी सुधारा वधारा उमेरा थता रह्या होय अने एनुं वर्तमान रूपे संकलन उपाध्याय सिद्धिचंद्रजीए कर्युं होय, मूलमात्र सूर्यनामो हजार मले छे. सटीकमां1044 मले छे. ए वात अगाउ जणावीज छे. अंतरंग परिचय मंगलाचरण पछी अकबर बादशाहनुं वर्णन करतां ग्रंथकारश्रीए गायना मुखे अकबरने आशीष आपतां जणाव्युं छे के मारा पुत्रो वृषभो धुराने वहन करे छे (खेती करी अनाज पकवे छे.) मार पुत्रीओ-गायो अमृत जेवुं दूध आपे छे अने छतां (नगुणा) जीभना लालचुओ. (मांसभोजीओ) ते (मारा आवा उपयोगी संतानोने निर्दयता पूर्वक हणी नांखे छे. (आवी निर्दय कतलने बंध करावनार) जीवनदाता बादशाह अकबरने धेनुओ आशीष आपे छे. (श्लोक. 5) श्लोक 6मां माछलीओ बादशाहने आशीष आपे छे ए बाता जणावी छे. नदी, सरोवर वगेरेना कांठे करोडो mAchImArone joine माछली शोकग्रस्त बनी गइ. (A माछीमारोनी जाळमां एना पति पकडाइ जशे अने पोताने पतिनो वियोग थशे ए भयथी ध्रुजती माछलीने जयारे लोकमुखेथी सांभळवा. मह्युं के श्री जलालदीन बादशाह अकबरे आ बधा जीवोने अभयदान आप्युं छे. माछीमारीनो निषेध कर्यो छे त्यारे - 24 Page #26 -------------------------------------------------------------------------- ________________ माछली अत्यंत प्रसन्न थै गइ. अने अकबर घणुं जीवो. अकबरनो जय थाओ एवा अंतरना आशीष आपवा मांडी. अही श्लोक 5-6मां काव्यात्मक शैलिमां बे ऐतिहासिक तथ्योने गूंथी लेवामां आव्या छे. अकबरे गोवधनो निषेध करेलो ए जाणीती वात छे साथ बलदनो वध पण बंध कर्यो होय एवुं अहीं सूचित थाय छे. वळी, माच्छीमारीनो निषेध पण अकबरे हिनाकर्यानुं अहीं स्पष्ट जणाव्युं छे. अने आ पंक्तिना लेखक अकबरना समकालीनज नहीं अकबर साथे बब्बे दशकानो सहवास धरावता एक जैनमुनिए लखी छे. एटले एनुं ऐतिहासिक मूल्य पण ऊंचु छे. आवीज बीजी त्रण ऐतिहासिक घटनानो उल्लेख 8मां. श्लोकमां कर्यो छे. अकबरे निर्वश मरनारनुं धन लेवानुं बंध कर्युं, हिंदुओ ऊपरनो कजीयावेरो लेवानुं पण बंध कर्युं अने शत्रुंजय उपर लेवातो कर बंध कराव्यो अने आ कार्योअकबरे u. भानुचंद्रगणिना उपदेशथी कर्यानुं अहीं (श्लोक 8मां) स्पष्ट जणाव्युं छे. पोताना गुर उपा. भानचन्द्रजीनो परिचय पण सिद्धिचंद्रजीए अलंकारिक भाषामां आप्यो छे. सरस्वती देवीए पोतानी वाणीना नृत्यमाटे जेमनी जीभने रंगभूमि बनावी छे अने जेमना शिष्यो बृहस्पति जेवा बुद्धिमान छे. आ ग्रंथनी एक विलक्षण बाबत ए छे के स्वोपज्ञटीका साथे आ ग्रंथनी रचनानुं कार्य उपा. भानुचन्द्रगणीए कर्युं छे. जयारे एनुं संपादन कार्य सिद्धिचंद्रजीए कर्युं छे. ग्रंथकारने एमना शिष्यो गुरुभाइओ वगेरे ए सहाय करी होय अने एमनो ग्रंथकार प्रशस्तिमां सादर उल्लेख करे ए नवी वात नथी एवा तो अनेक दाखला che. paNa gurue 25 Page #27 -------------------------------------------------------------------------- ________________ बनावेला काचा-लखाणने मठारीने लखवुं एनुं मंगलाचरण वगेरे पण करवुं, प्रशस्ति पण लखवी ए आ ग्रंथनी विशिष्टता छे. आ ग्रंथनो प्रारंभनो मंगलाचरणथी इति ग्रन्थाद्यसातिरिति कृतं पल्लवेन । सुधीनो अंश सिद्धिचन्द्रजीनी. कलमे लखायेलो छे. अने एमां ब्लोक 10मां स्पष्ट लख्युं छे केसूर्यना नामोनी व्याख्या u. भानुचन्द्रजीए करी छे. तेने ज सिद्धिचंद्र द्वारा 'विचार्य लिगर्ले आम आधुनिक संपादन पद्धतिना श्रीगणेश सिचिंगणिए कर्या छे एम कही शकाय. अत्यारे जेम ग्रंथनी पूर्वे संपादको संपादकीय वक्तव्यमां ग्रंथनी उत्पत्तिना संयोगोग्रंथकारनो paricaya vagere Ape che. एवुंज अहीं सिद्धिचंद्रजीनुं "संपादकीय वक्तव्य आपणने जोवा मळे छे. एवीज रीते अहीं शेख अबुलफझले सह-संपादकनुं कार्य कर्युं होय एवुं पण स्पष्ट जणाय छे. वर्तमानमां ग्रन्थना मुखपृष्ठ ऊपर ग्रंथकार, संपादक, संशोधकना नाम लखवानी पद्धति प्रचलित छे. आ पद्धतिना पुरस्कर्ता पण सिद्धिचन्द्रगणिने ज मानवा जोइए. ग्रंथनुं प्रारंभिक लखाण आ प्रमाणे छे. ईमहं नमः । | महोपाध्यायश्रीभानुचन्द्रगणिगुरुभ्यो. नमः । शेखश्रीअबुलफजलकारिता, महोपाध्यायश्रीभानचन्द्रगणिशोधिता, महोपाध्यायश्रीभानचन्द्रमणिविरचिता चतुश्चत्वारिंशदधिक-श्रीसूर्यसहस्रनामटीका । आवुं लखाण कोइ प्राचीन ग्रंथमां भाग्ये ज जोवा मळे ! जयारे अहीं आवुं लखाळ ग्रंथना मथाळेज नहीं दर सो नाम पछी जोवामां Ave che - 26 Page #28 -------------------------------------------------------------------------- ________________ ग्रंथनुं अवलोकन करतां स्पष्ट जणाय छे के- ग्रंथकार व्याकरण, धातुं-पाठ, नाममाला वगेरेना प्रकांड पंडित छे. अन्य दर्शनोना ग्रंथनुं पण विशाळ ज्ञान धरावे छे. ग्रंथकारे ग्रंथना नामोल्लेख पूर्वक अने कयारेक उल्लेख कर्या विना घणां अवतरणो पोतानी वातना समर्थनमां रजू कर्या छे. मेदिनी वगेरे शब्दकोशोना अवतरणो (pRo 2 vagere) to आप्या ज छे परंतु कृष्णना उपासकोना मते अमुक शब्दनो अर्थ आवो छे अने सूर्यना उपासकोना मते आवो छे आवी झीणवट भरी रजूआत करी छे! (pR0 2) एक शब्दनी व्युत्पत्ति कोइ एक प्रकारे करीने ग्रंथकारे संतोष लीधो नथी परंतुं यता करी जुदी जुदी अनेक रीते ते ते शब्दनी व्युत्पत्ति करी बतावी छे. एवुं जणाय छे के ग्रंथकारे रचेला अने अबुल फझले गोठवेला सूर्यना नामोने भानुचन्द्रगणिए लखवानुं कार्य चालु कर्युं होय ए दरमियान नवा नवा सूर्यनामोनुं संकलन पण चालु होय. एटले पाछल थी आवेला नामोने ते-ते स्थले समाववामां आव्या होय, आ कारणे नामनी संख्यामां पण वधारो थयो होय अने केटलाक नियमोमां अपवाद लेवो पडयो होय. .. * दाखला तरीके 398मुं नाम भवद्योत अने 399मुं भूष्य A. पछी आवेलुं भूपति ne A be vacce गोठववामां आव्युं छे परंतु आना कारणे संख्यामां एकनो वधारो थयो. 197 पछी पण आवुं एक उमेरण छे. लादि 11 ना बदले 12 छे. दरसो. नामे प्रशस्यात्मक लखाण जे आवे छे ते लखाण अने आगळनुं लखाण आ पूर्वे निश्चित थयुं हशे एवुं अनुमान थाय छे. आवा उमेरा सिद्धिचंद्रजीना संपादकीय जेवा प्रारंभिक लखाण थया पछी पण थतां रह्या हशे जेथी banne vacce 27 Page #29 -------------------------------------------------------------------------- ________________ thoDoka pharaka jovAmAM Ave che. jemake jhINavaTathI joie to अकारादि व. 118 ना बदले 119 छे (+1), द-थ-वमां 72 ना बदले 73 छे (+1). ब-प-भमां 146 ना बदले 145 छे (-1). लमां 11 ना बदले 12 छे (+1). ममां 68 ना बदले 67 छे (-1). तमां 32 ना बदले 37 छे (+5). एवुं पण लागे छे के सूर्यना सहस्रनामनी रचना पूर्वे अष्टोत्तरशत 108 नामनी रचना करी हशे. अहीं 1000 नाम पछी लख्युं छे के पूर्वप्रतिपादित 108 नाममांथी 64 आ (सहस्रनाम) मां आवी गया. बाकीना 44ने अकबरना आदेशथी अबुलफझले गोठव्या छे. एटले एनी पण व्याख्या करी छीए. ग्रन्थकारश्री कोइ शब्द, धातु व. अप्रचलित वात होय तो सामान्य वाचकने शंका जागे के भूल जेवुं लागे एवी संभावनाने ध्यानमां राखी एना पूरता पुरावा आपे छे. जेमके 284 सुतपः अहीं प्रचलित सकारान्त तपस् शब्द नथी पण अल्पप्रसिद्ध अकारान्त तप शब्द छे. अहीं चाणक्यनुं एक अवतरण आपी तप अकारान्त पण छे ए वात सिद्ध करी छे.' ग्रंथने अंते आपेली प्रशस्तिनी रचना पण उपा. सिद्धिचन्द्रजीनी रचना जणाय छे. अहीं पण तेओनी कवित्वशक्तिना दर्शन थाय छे. हाथीना गंडस्थल ऊपर पडतां प्रभातना किरणोने सिंदूरनी उपमा आपी छे. पर्वत उपर पडतां सूर्य-किरणोने कुंकुमना लेप जेवा वर्णव्या छे. छेल्ले हीरसूरीश्वरना गणमां थयेला पाठक सकलचन्द्रना शिष्य सूरचन्द्रना शिष्य भानुचन्द्र सूर्यसहस्रनाम रचवानुं जणाव्युं che. '' 28. Page #30 -------------------------------------------------------------------------- ________________ prastuta संस्करणमां u. भानुचन्द्रगणिविरचित सटीक सूर्यसहस्रनाम उपरांत ए ज कर्ताना मूलमात्र नामो जे अगाऊ प्रसिद्ध थयेल छे ते पण प्रगट थै रह्या छे. उपरांतमां अन्य बे पद्य सूर्यसहस्रनामो प्रगट थै रह्या छे ते घणा आनंदनी वात छे. उपरोक्त भानुचन्द्रजीनी मूलकृति तो प्रगट थयेली हती. अने सटीक रचना विषे पण उल्लेखो (भानुचन्द्रचरित्रनी प्रस्तावना वगेरेमां) जोवा मल्या छे. जयारे बे पद्य रचनाओ विषे आ पहेलां क्यांय वांचवा सांभळवा पण मल्युं न हतुं. प्रथम पद्यरचना 'सूर्यसहस्रनामसंग्रह' ना कर्ता श्रीहेमविजयजी छे. तेओए जगद्भर हीरसूरि म. सा. ना. वचनथी आ संग्रह कर्यो छे. कुल 10 प्रकाशमां विभक्त आ कृति 133 पद्यनी बनेली छे. जगन्नुर हीरविजयसूरि म. सा. अकबरना आमंत्रणथी फत्तेपुर-आग्रा-दील्ही गया त्यारे हेमविजयगणी पण तेओनी साथे हता. एमना जीवन-कवन विषे अमे कथारत्ननी प्रस्तावनामां विगते लख्युं छे. त्यां जोइ लेवा भलामण छे. बीजी पद्य रचना सूर्यसहस्रनामस्तवनना कर्ता जिनसेनाचार्य छे. 126 पद्यनी आ रचनाना कर्ता श्वेतांबर छे के दिगंबर ते जाणवुं बाकी रहे छे. आ ग्रंथ क्यांक-क्यांक त्रुटक स्वरपे मळे छे. बन्ने पद्यग्रंथोंमां अनुष्टभछंदनो मुख्यत्वे उपयोग करवामां आव्यो छे. प्रस्तुत ग्रंथना प्रकाशनथी एक अप्रगट कृति प्रगट थै छे. श्रुतभास्कर आचार्य श्री विजय धर्मधुरंधर सूरि महाराज अनेक व्यस्तताओ वच्चे अप्रकट कृतिओना संपादनसंशोधन करी रह्या छे, ते घणां हर्षनो विषय che. 29 Page #31 -------------------------------------------------------------------------- ________________ अप्रगट कृतिओने प्रगट करवानी प्रक्रिया केटली, लांबी श्रमसाध्य, अनुभवगम्य अने शैर्यसाध्य होय छे ते एना अनुभवीओज जाणे छे. आ क्षेत्रमां जे गण्या गांठ्ठया विद्वानो छे एमां आचार्यश्रीनुं नाम आगळनी हरोळमां छे. हजु पण नवा-नवा अप्रगट ग्रंथना संपादन, संशोधन करी प्रगट करे एवी लागणीभरी मांगणी. 30 Page #32 -------------------------------------------------------------------------- ________________ ||AUM ह्रीं अह~ नमः । / / / श्रीमदात्म-वल्लभ-समुद्र-इन्द्रदिन्नसद्गुरुभ्यो नमः ॥ संपादकीय एक दिन काम करते-करते हम दोनों (मैं और मेरे विद्यागुरु जी श्रीमान् अमृतभाई मोहनलाल जी भोजक) थक गए और यूं ही बैठे हुए बातें कर रहे थे। मैंने बात-बात में उनसे पूछा- गुरु जी ! आज थैला भारी सा है; क्या मेरे लिए कुछ लाए हो ? गुरु जी ने अपने थैले में से तीन प्रतियां निकाली और मुझे दिखाते हुए कहा- बहुत महत्त्वपूर्ण है यह ग्रंथ; ये 'स्वोपज्ञटीकायुत सूर्यसहस्रनाम' की तीन प्रतियां हैं । यह ग्रंथ अप्रकाशित है । बहुत मेहनत और लंबे समय के बाद मिली हैं ये तीनों प्रतियां । मेरी इच्छा है कि तुम इसकी प्रतिलिपि तो करो ही मगर इसका संशोधन भी क्रो। मैंने उनसे तीनों प्रतियां ले ली । मैंने देखी और मुझे जंच गीं। मैंने गुरु जी से कहा- यदि आप सहयोग देगें तो मैं प्रतिलिपि भी कर दंगा और संशोधन भी। उन्होंने हामी भर दी। ' मैंने अपनी अनुकूलता के अनुसार कार्य प्रारंभ किया और पूरा भी। मैंने शंकित स्थानों पर मूल प्रतियों से मिला भी लिया और मुझे कहा- लाला जी महाराज, अब छपवा भी दो । ग्रंथ पूरा तैयार है। मैंने कहा- गुरु जी ! आपने काम देख लिया; पसंद भी कर लिया तो अब कभी छंप भी जाएगा। . उन्होंने मेरी प्रतिलिपि और संशोधित पाठ वाले सभी पृष्ठ मुझे दे दिये और मूल प्रतियां अपने पास रख ली । इस रीति से संपादकीय लिखते हुए मूल प्रतियां मेरे पास न होने के कारण मैं अपनी आदर्श तीनों प्रतियों का परिचय 31 Page #33 -------------------------------------------------------------------------- ________________ नहीं दे पाऊण्गा। हां, तीनों प्रतियां प्राय: शुद्ध ही थीं। . .. अन्यान्य प्रवृत्तियों में व्यस्तता के कारण मैंने अपने उस कार्य के प्रति ध्यान ही नहीं दिया । मुझे भाग्यवान् श्रीमान् लक्ष्मण भाई भोजक जी एवं मेरे सहयोगी मुनि श्री चिदानंद विजय जी महाराज तथा मुनि श्री धर्मकीर्ति विजय जी महाराज समय-समय पर याद दिलाते रहे कि सटीक सूर्यसहस्रनाममाला छपवा लो; पूरी तैयार तो है ही। मगर मेरी ओर से विलंब ही होता र्हा। मैंने श्रीमान् लक्ष्मण भाई भोजक जी से 'लालभाई दलपतभाई भारतीय विद्या मंदिर, अहमदाबाद' के विशालतम ज्ञानभंडार में से 'सटीक सूर्यसहस्रनाम' ग्रंथ की एक प्रति के लिए निवेदना की तो उन्होंने सटीक सूर्यसहस्रनाम की तो नहीं मगर अन्य 'सूर्यसहस्रनामा' प्रति नंबर 4742, और 'सूर्यसहस्रनामस्तोत्र' प्रति नंबर 5699 प्रतियां मुझे दिखाई और ज्ञानभंडार में इन दोनों ग्रथों की मात्र एक-एक ही प्रति की बात खी। मैंने उन दोनों प्रतियों की झेरोक्ष कओण्पी मंगवा lii। मैंने अन्य ज्ञानभंडारों में से कोशिश की कि अन्य सूर्यसहस्रनाममाला ग्रंथ की प्रतियां मिल जाएं मगर नहीं मिल पाईं । अंतत: मैंने उन दो छोटी-छोटी कृतियों पर भी कार्य उन्हीं दो प्रतियों के आधार पर ज्यादा से ज्यादा सुंदर रीति से कर दिया और उनको भी आज सटीक सूर्यसहस्रनाममाला के साथ प्रकाशित करवा रहा हूं। वे दोनों कृतियां भी आज तक अप्रकाशित ही थीं । इस रीति से प्रस्तुत कृति में तीन ग्रंथ हैं। मैंने आचार्य श्रीमद् विजय मुनिचंद्र सूरीश्वर जी महाराज से अपना कार्य देखने के लिए विनंति की तो उन्होंने कार्य देखकर मुझे छपवाने की सलाह दी । मैंने उनसे प्रस्तावना लिखने का आग्रह किया। उन्होंने मेरे आग्रह को स्वीकारा और रचना तथा रचनाकार महापुरुष के विषय में गहन अभ्यास 32 Page #34 -------------------------------------------------------------------------- ________________ करके सुंदर प्रस्तावना भी लिख दी। ग्रंथ को मुद्रण योग्य बनाने का कार्य मैंने 'मातृ-आशिष संगणक यंत्र' के व्यवस्थापक, सूरत निवासी श्रीमान् हेमचंद्र सुमित कुमार कोचर जी को सौंपा । उन्होंने भी बहुत सावधानी से मेरे कार्य को ज्यों का त्यों इस रीति से तैयार कर दिया कि मुझे बार-बार प्रूफ देखने ही नहीं पडे । एक बार देखने पर ही मेरा काम पूरा हो ग्या। . आज ग्रंथ प्रकाशन की इस वेला मैं कृतज्ञता प्रकट करता हूं अपने स्वर्गीय विद्यागुरु जी श्रीमान् अमृतभाई मोहनलाल भोजक जी के प्रति तथा श्रीमान् लक्ष्मण भाई भोजक जी के प्रति जिनके सहयोग से मैं यह कार्य सरलता से संपन्न कर पाया। इस पल कृतज्ञता प्रकट करता हूं आचार्य श्रीमद् विजय मुनिचंद्र सूरीश्वर जी महाराज के प्रति जिन्होंने बहुत मेहनत से इतनी सुंदर प्रस्तावना लिख दी । इस पल वैसे ही सहयोग की अपेक्षा प्रकट करता हूं मुनिराज श्री हर्षद विजय जी महाराज, मुनिराज श्री चिदानंद विजय जी महाराज और मुनिराज श्री धर्मकीर्ति विजय जी से; जिनके सहयोग के बिना मैं संशोधन का कार्य कर ही न पाता; और इस पल श्रीमान् सुमित जी कोचर को धन्यवाद देता हूं जिन्होंने कि इस कार्य को इस रीति से तैयार कर दिया कि मुझे बार-बार प्रूफ देखने की जरूरत ही न प्द्दी। . ___ अंत में ग्रंथ संबंधी कार्य में छद्मस्थता, अज्ञानता, प्रमादादि दोषों के कारण मूल रचनाकार महापुरुष के आशय से विपरीत या न्यूनाधिक कुछ लिखा गया ho; to usake lie मैं इस पल 'मिच्छा मि दुक्कडं-क्षमा मांगता हां, इस रचना और रचनाकार महोदय के विषय में श्रद्धेय आचार्य श्री 33 Page #35 -------------------------------------------------------------------------- ________________ municandra सूरि जी महाराज ने प्रस्तावना में बहुत कुछ लिखा ही है मगर मैं इतना जरूर लिखना चाहता हूं कि आगमेतर जैन साहित्य में सूर्यदेव के विषय में सटीक यह पहली कृति है। इसके संपादन एवं संशोधन का कार्य मुझे मिला यह मेरा सौभाग्य है और गुरुदेव श्रीमद् विजय समुद्र सूरीश्वर जी महाराज की कृपा है। ... इस ग्रंथ का ऐतिहासिक और आध्यात्मिक महत्त्व तो है ही मगर दैनंदिन कार्यों में सूर्य का उपयोग कितना कितना महत्त्व रखता है यह इस ग्रंथ के अध्ययन से सरलता पूर्वक जाना जा सकता है। साधना, उपासना के क्षेत्र में सूर्य की उपासना से क्या-क्या उपलब्ध हो सकता है; यह भी इस ग्रंथ के अध्ययन से समझा जाना जा सकता है । सूर्य के संदर्भ में ऐसे बहुत सारे आश्चर्योत्पादक रहस्य भी जाने और समझे जा सकते हैं जिनका वैज्ञानिक महत्त्व हो सकता है; धार्मिक दृष्टि से महत्त्व हो सकता है। शारिरिक, मानसिक और आत्मिक दृष्टि से महत्त्व हो सकता है। यह ग्रंथ सूर्य के संदर्भ में अन्वेषण की एक मुख्य दिशा बन सकता है यह विश्वास जतलाता हूं। इस ग्रंथ में रचनाकार महापुरुष ने सूर्यकिरणों एवं सौरऊर्जा से संबंधित ऐसे कई-कई निर्देश दिये हैं जिनका प्रयोग नए ऊर्जास्रोतों का रूप धारण कर सकता है। यह ग्रंथ रचनाकार महोदय विद्वद्वरेण्य महोपाध्याय श्री भानुचन्द्र जी महाराज एवं प्रथम संशोधक उपाध्याय श्री सिद्धिचंद्र जी महाराज के व्याकरण, कोष और अन्यान्य दर्शन विषयक गहन अध्ययन एवं प्रस्तुतिकरण का एक उदाहरण तो है ही मगर मुसलिम सम्राट अकबर की प्रार्थना का परिणाम है यह ग्रंथ; इतना ही नहीं स्वयं सम्राट अकबर इस ग्रंथ को पढकर सूर्य देव की आराधना करता था । महोपाध्याय श्री भानुचन्द्र जी महाराज के 24 Page #36 -------------------------------------------------------------------------- ________________ पास एक विनीत विद्यार्थी बनकर अपने पुत्र, पौत्रादि स्वजनों और कई विद्वद् जनों के साथ सूर्य के हजार नामों को पढता था। उपाध्याय भगवंत जी से सूर्य के रहस्य को सुनता एवं समझता था। सम्राट अकबर ने महोपाध्याय श्री भानुचन्द्र जी महाराज साहेब की प्रेरणा से प्रभावित होकर कई ऐसे कार्य किये थे जिनकी कल्पना एक मुसलिम बादशाह से कभी की ही नहीं जा सकती थी। जैन इतिहास साक्षी है कि स्वयं अकबर उपाध्याय श्री भानुचन्द्र जी महाराज साहेब के साथ सत्संग करता था । अकबर के कई असंभव प्राय: कार्य उपाध्याय श्री जी की कृपा से संपन्न हुए अंत में स्वाध्यायी वर्ग से विनम्र आगह करता हूं कि वे इस ग्रंथ का अध्ययन करें; एवं यदि कुछ क्षतियां पाएं तो मुझे सूचित क्रें। . धर्म धुरंधर सूरि श्री आत्म-वल्लभ-सामुद्र विहार पाली (राजस्थान) 35 Page #37 -------------------------------------------------------------------------- ________________ जैन विद्याओं के संशोधन, संपादन के लिए जिन्होंने आदर्श कार्य किया; ऐसे गीतार्थ-वृषभ, श्रुत-शीलवारिधि, आगम प्रभाकर, पुण्यनामधेय मुनिराज श्री पुण्य विजय जी महाराज के करकमलों में अर्पित करता हूं। विजय धर्मधुरंधर सूरि Page #38 -------------------------------------------------------------------------- ________________ // OM ह्रीं अह~ नमः ॥ / / श्रीमदात्म-वल्लभ-समुद्र-इन्द्रदिन्नसद्गुरुभ्यो नमः । / प्रकाशकीय ऐसा कौन सा विषय है जिस पर जैनाचार्यों ने, जैन मुनियों ने चिंतन न किया हो ? आलेखन न किया हो ? यथार्थ और सटीक विशद विवेचन प्रस्तुत न किया हो ? मात्र आवश्यकता है जैन साहित्य के अन्वेषणात्मक स्वाध्याय की। खेद के साथ लिखना par3a रहा है कि अमुद्रित होने के कारण अभी भी बहुत सारा जैन साहित्य अछूता और अनदेखा सा हस्त लिखित प्रतियों के रूप में भिन्न-भिन्न ज्ञान-भंडारों में सुरक्षित है । ऐसे साहित्य में छुपे तत्त्वों को जानने समझने के लिए प्राथमिक आवश्यकता है कि अमुद्रित जैन साहित्य का सुंदर ढंग से मुद्रण करवाया जाए । हमें प्रसन्नता है कि इस दिशा में यत् किंचित् कार्य करने के लिए स्वाध्याय, साधना, सेवा और सहकार की भावनाओं को केन्द्र में रखकर निर्मित सर्वतोभद्र तीर्थम्, ओस्तरा (राजस्थान) के एक विभाग रूप में निर्मित 'जैन विद्या शोध संस्थान' के रूप में जैन विद्याओं के संशोधन, संपादन, प्रकाशन एवं प्रचार के लिए कुछ कार्य किया जा स्केगा। आज हम प्रसन्नता अभिव्यक्त करते हैं कि हम इस पुस्तक के मुद्रण के माध्यम से जैन साहित्य के क्षेत्र में एक अपूर्व कार्य करने जा रहे है क्योंकि आगमेतर जैन साहित्य की सूचि में सूर्य के संदर्भ में यह कृति प्रथम है । हमें यह सौभाग्य प्राप्त करवाया है आचार्य श्रीमद् विजय धर्मधुरंधर सूरीश्वर जी महाराज ने । इस ग्रंथ का संपादन एवं संशोधन पूज्य आचार्य श्री जी ने ही किया है; एवं प्रकाशन के लिए संस्थान के आग्रह को स्वयं की स्वीकृति 36 Page #39 -------------------------------------------------------------------------- ________________ प्रदान की है। प्रकाशन की इस वेला में हम कृतज्ञता पूर्वक याद कर रहे हैं चामुंडेरी निवासी, धर्मवीर श्रुतरसिक श्रीमान् केशरीमल हीराचंद (बक्षा) जी परिवार को; जिन्होंने साध्वी सौम्यप्रभा श्री जी महाराज एवं साध्वी सौम्यदर्शना श्री जी महाराज की प्रेरणा से इस पुस्तक के मुद्रण कार्य में संपूर्ण अर्थसहयोग प्रदान किया है । इस वेला में हम याद करते हैं 'mAtRAziSa संगणक यंत्र' के व्यवस्थापक सूरत निवासी श्रीमान् हेमचंद्र सुमित कुमार कोचर जी को। जिन्होंने इस पुस्तक को सभी रीति से मुद्रण के योग्य तैयार किया; और हम इस पल भाव पूर्वक परमात्मा से प्रार्थना करते हैं कि जैन साहित्य के क्षेत्र में कुछ कार्य करते रहने के हमें पौन:पुन्येन अवसर उपलब्ध होते र्हें। विनीतः जयंतिलाल शिवलाल शाह सचिव: श्री ओस्तरा पार्श्वनाथ जैन ... श्वेतांबर मूर्तिपूजक ट्रस्ट । 37 Page #40 -------------------------------------------------------------------------- ________________ महोपाध्यायश्रीभानुचन्द्रगणिविरचिता श्रीसूर्यसहस्रनामटीका Page #41 -------------------------------------------------------------------------- _ Page #42 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् . ॥ महोपाध्यायश्रीभानुचन्द्रगणिगुरुभ्यो नमः । / महोपाध्यायश्रीसिद्धिचन्द्रगणिशोधिता, महोपाध्यायश्रीभानुचन्द्रगणिविरचिता चतुश्चत्वारिंशदधिकश्रीसूर्यसहस्रनामटीका वन्दारुवासवोत्तंस_सिमन्दारदामभिः । . त्रिसन्ध्यरचिताभ्यर्चा, वीरपादद्वयीं नुमः ॥ 1 ॥ सद्वर्णा विबुधस्तुत्या, सालङ्कारा ल्स्त्प्दा। द्वेधाऽपि जायतां देवी प्रसन्ना मे सरस्वती । / 2 / / न स्तुमः सुजनं नैव, निन्दामो दुर्जनं जनम् । नैवमेव स्वरूपं तौ सुधा-क्ष्वेडाविवोज्झत: ॥ 3 ॥ अथाऽकबरशाहिवर्णनम्- . यद्दोर्दण्डबलातिरेकजनिताऽऽतकादिव श्रीपतिः, शेते वारिणि वारिधे: सुरपतिर्मेघालये तस्थिवान् । स्वीचक्रे स्फटिकाद्रिकूटमतुलं मीनध्वजध्वंसकृत्, सोऽयं शाहिअकब्बरक्षितिपति याच्चिरं भूतले । / 4 / / धौरेया धुरमावहन्ति सततं मत्सूनवो दुःसहाम्, मत्पुत्र्यो ददते पयः प्रतिदिनं पीयूषकल्पं पुनः । जाननेव जनस्तथापि रसनालुब्धो निहन्तीति तास्- त्राताः सम्प्रति शाहिना सुरभयो यस्मै ददत्याशिषः ॥ 5 ॥ दीना मीनवधूर्वियोगविधुरा कैवर्तकोटि तटे, दृष्ट्वा शोकमुपेयुषी जनमुखादाकर्ण्य तूर्णं वचः । श्रीमच्छाहिजलालदीननृपतिर्जीवाऽभयं दत्तवान्, 38 Page #43 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् पश्यन्तीष्टजनं चिराय जयतादित्याशिषं सा ददौ ॥ 6 ॥ आसीदासागरान्तप्रथितपृथुयशाः सूरचन्द्रस्य शिष्योपाध्यायश्रेणिमुख्यः कृतसुकृतततिर्भानुचन्द्रो मुनीन्द्रः । यज्जिह्वां वागकार्षीनिजनटनकृते रङ्गभूमिं हि यस्य, शिष्याः सुत्राममन्त्रिप्रतितुलितधियो भूतलं भासयन्ति ॥ 7 ॥ . यदुपदेशवशेन मुदं दधनिखिलमण्डलवासिजने निजे। . मृतधनं च करं च सं 'जीजीआऽऽभिधमकब्बरभूपतिरत्यजत् ॥ 8 ॥ , प्रतिबोध्याऽकबरनृपं महानुभावेन येन विहितानि । शत्रुञ्जयकरमुक्तिप्रमुखाणि सुकृतकृत्यानि । / 9 / / नाम्नां दिनमणेस्तेन व्याख्यामोग: कृतोऽस्ति य्ः। स एव सिद्धिचन्द्रेण विचार्य लिख्यते पुनः ॥ 10 ॥ तत्र पूर्व श्रीअकब्बरजल्लालदीनसुरत्राणेन प्रतिदिनजापार्थं श्रीसूर्यस्य समन्त्राण्यष्टोत्तरशतनामानि महोपाध्यायश्रीभानुचन्द्रगणिपार्श्वे स्वयं स्मृतिगोचरीकृतानि । तदनु श्रीसूर्यसहस्रनामपिपठिषायामुपाध्यायश्रीभानुचन्द्रगणिभिर्भविष्यत्पुराणोक्तसहस्रनामानि प्राभृतीकृतानि । तत: श्रीशाहयः सौवमन्त्रिमुख्यं शेखश्रीअबुलफजलमाहूयेत्याज्ञापयाञ्चक्रुः- यदस्माकं मते अस-ह-दवर्णानां मुख्य्त्व्म्। ततस्तदादीनि नामानि यथाक्रमं युष्माभिर्व्यवस्थापनीयानि । तदनन्तरं a-ब-य-दप्रतिपादितवर्णानुपूर्वीक्रमेणैवतान्यन्यान्यपि च । श्रीशेखैस्तथा विहितानि। तत्र अकारादीन्यष्टादशाधिकशतसङ्ख्याकानि, ईकारौकारान्तानामत्रैषान्त:पातित्वम् । सकारादीन्येकसप्तत्यधिकशतप्रमितानि । हकारादीन्येकोनविंशति: / दकारादीनि द्विसप्ततिः, य-धयोरप्यन्तर्भावः । बकारादीनि षट्चत्वारिंश 39 Page #44 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् दधिकशतसङ्घसकानि, प-भयोश्चान्तर्भावः । जकारादीनि अष्टपञ्चाशत्प्रमितानि, अत्र च-ययोरन्त:पातित्वम् । vkaaraadiinyssttaaviNshtydhikshtsngkhyaakaani| ककारादीनि सप्तदशाधिक-शतसङ्ख्याकानि, ख-ग-घ-क्षाणामप्यन्तर्भावः । लादीन्येकादश । मादीन्यष्टषष्टिः । नादीनि त्रयस्त्रिंशत् । रादीनि चतुर्विंशतिः । शादीनि द्विचत्वारिंशत् । तादीनि द्वात्रिंशत् । सर्वाण्यप्येकीकृतानि चतुश्चत्वारिंशदधिकसहस्रसद्ध्याकानि भवन्ति । तानि सर्वाण्यपि पादसाहश्रीअकब्बरजल्लालदीनभूशक्रेण पुत्र-प्रपौत्रादिसहितेन महोपाध्यायश्रीभानुचन्द्रगणिपाधैं पठितानीति ग्रन्थाद्यसङ्गतिरिति कृतं पल्लवेन तत्र शब्दास्त्रिविधा:- रूढा यौगिका मिश्राश्च । तत्र प्रकृतिप्रत्ययविभागेनान्वर्थवर्जिता 'आखण्डला'''दयो रूढाः । यौगिकास्तु त्रिविधा:-गुणतः क्रियात: सम्बन्धतश्च । तत्र गुणो नील-पीतादिः । क्रिया करोतीत्यादिका । सम्बन्ध: स्वस्वामित्वादिः । तेषां च पुन: नीलकण्ठ-स्रष्टभूपतिप्रभृतीन्युदाहरणानि यथासङ्घयं ज्ञेयानि । मिश्राः पुन: योगपुरस्कारेण । रूढिमन्त: शम्भु-पङ्कजप्रभृतयः; इति पर्याप्तं विस्त्रेन्न्। अथ चतुश्चत्वारिंशदधिकसहस्रनाम्नां. भगवतः स्तुतिरूपत्वेऽपि शिष्टाचारप्रतिपालनाय . निर्विघ्नग्रन्थसमाप्तिकृते च sarvajanaprasiddhamaGgaladyotakapadamAdAvupadarzayannAha"Adideva:"1 इति । 'दीव्यति' क्रीडति परमानन्दपदे इति देवः, आदिश्वासौ देवश्चेति कर्मधारयः । अत्र आदिशब्दः पूर्ववाची, सृष्टिकार्यापेक्षया पूर्ववृत्तित्वेन सर्वेषां कारणभूतः । देवानाम् आदिरिति तत्पुरुषो वा; अग्न्यादित्वाद् आदिशब्दस्य पूर्वनिपातः । चतुर्मुखप्रभृतीनां प्रथमतया देवत्वेनाऽऽख्यानीय इत्यर्थः । दिव्धातोः क्रीडा-विजिगीषा 40 Page #45 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् व्यवहार-द्युति-स्तुति-गतिषु पर्यवसानात् । प्रथमविजिगीषुः-स्वयं परान् समुत्पाट्य विजेतुमिच्छुरित्यर्थः । प्रथमव्यवहारसृष्टेरभावात् प्रथमतयाऽयमेव व्यवहरणयोग्यः । प्रथमद्युति:-अन्यासां दीधितीनामनुत्पन्नत्वेन प्रथम द्युतिरूपतयाऽयमेवाऽवभासत इत्यर्थः । प्रथमस्तुति:-स्तुतिकर्तृणां स्वयंमुत्पादकत्वेन स्वयं स्तुतिरूप इति । प्रथमगतिः-गमनक्रियायाः असाधारणकारणत्वेन, कारणे कार्योपचारात् स्वयं गतिरूप इत्यर्थः । आदिशब्दस्य समीपार्थवाचकत्वेन 'आदौ-समीपे दीव्यतीति आदिदेवः, अधिकारात् परब्रह्मणः इत्यर्थः । अथवा आदि:-मूलकारणं देव इति पूर्वार्थः । अथवा सृष्ट्यपेक्षया आदौ-युगादौ देव:-कमनीय इत्यर्थः । आदिः; a:कृष्णः, तस्याऽऽदि:-कश्चित् सकलपदार्थसापेक्षाकारी भगवान् । स चासौ देवश्चेति कर्मधारयः, निरञ्जन: इत्यर्थः । a:-कृष्णः, AH-स्वयम्भूः, i:कामः, I-श्री:, u:-ईश्वरः इत्येकाक्षरः । a:-कृष्णः, तस्यादिदेव:प्रथमस्तुतिविषयविषयिणोरभेदोपचारात् प्रथमस्तुत्य इत्यर्थः । केवलकृष्णोपास्तिकारिणां मते- a:-कृष्णः, तस्य आदि:-अवयवभूतः, स चासौ देवश्चेति कर्मधारयः; कृष्णावयवैर्निष्पन्न इत्यर्थः । केवलसूर्योपास्तिकारिणां मते आदय:-कृष्णप्रकारा देवाः, तेषां देव:-ध्येय इत्यर्थः । अत्र आदिशब्दः प्रकारार्थः । यदुक्तम् सामीप्ये च व्यवस्थायां प्रकारेऽवयवे तथा । चतुर्वर्थेषु मेधावी आदिशब्दं तु योजयेत् । / अथवा a:-विष्णु:, स आदौ येषाम् । ते सत्त्व-रजस्तम:प्रधाना विष्णुब्रह्म-शिवाः, तैर्दीव्यते-स्तूयत इत्यर्थः । अथवा आदिषु- आदि-मध्याऽवसानेषु दीप्त्या स्वज्योतिषा दीव्यति इति । अत्र आदिशब्देन मध्याऽन्तयोरपि ग्रहणम्, प्रथमयोरित्यत्र द्वितीयाया इव तदुक्तम् Page #46 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् . पस्प - नाऽहो न रात्रिर्न नभो न भूमि सीत्तमो ज्योतिरभून चान्यत् । श्रोत्रादिबुद्ध्याऽनुपलब्धमेकं प्राधानिकं ब्रह्म पुमांस्तदासीत् । / इति । / अथवा आदौ दीव्यति-मन:प्रभृतिपदार्थव्यवहारस्थापनेन व्यवहरति स आदिदेवः, आदिव्यवहारहेतुरित्यर्थः । यस्त्वक्-चक्षुः-श्रवण-रसना-घ्राण-पाण्यहि-वाणीपागू-पस्थस्थितिरपि मनो-बुध्द्य-हङ्कारमूर्तिः । तिष्ठत्यन्तर्बहिरपि जगद् भासयन् द्वादशात्मा, मार्तण्डं तं सकलकरणाधारमेकं प्रपद्ये । / इति shaambokteH॥ अथवा देवपञ्चकपूजायां मुख्यत्वेन आदौ दीव्यति-स्तूयते इति आदिदेवः । 'रविर्विनायकश्चण्डी' इत्यादिवचनैरादावेव पूज्यत्वोक्तेः । अथवा आदौ दीव्यति-आनन्दतीति सः, तदानन्देनाऽन्ये आनन्दन्तीत्यर्थः । / 1 / / "आदित्य:"2 इति । अदिति:-देवमाता, तस्या अपत्यं लोकरूढ्या आदित्यः । अनिदमित्यादिना ञ्यः । आदित्यं जनयतीति वा आदित्य:, अनादिरित्यर्थः; पृषोदरादित्वान्निपात: / आदिभूत इति वा आदित्यः, आदिभूतत्वादिति स्मृतेः । अथवा निखिलनिगमरूपत्वाद् आदित्यः । 'आदित्यो भास्करे देवेऽप्याऽऽम्नाये निगमेऽपि च' / इति मेदिनि: यान्तवर्ग 74 / यद्वा आदित्या:-देवाः, तान् अभिव्याप्य वर्तते इत्यादित्यः । आपर्वः तदभिविध्यर्थः ॥ 2 ॥ "आदितेजाः" 3 इति । आदि-सृष्टेरर्वाक् तेजो यस्य स तथा, सर्वदा तेजोभिर्व्याप्त इत्यर्थः । आदय:-कृष्णप्रकाराः सुराः, तेषां तेजो यस्येति वा । यद्वा आदौ तेज:-प्रभावो यस्य जगनिर्माणसामर्थ्यात् । 'तेजो धाम्नि पराक्रमे प्रभावे च ॥ ' इति विश्वः ॥ 3 ॥ "आपः" 4 इति । आप्यन्ते सुखादिति आपः, स्त्रियां बहुवचनान्तः । 42 Page #47 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् . आपः क्विप् ह्रस्वाच्चेति साधु: / कारणे कार्योपचाराद् गौर्वाहीक इव तस्मिन्नारोप इत्यर्थः; सर्वेषां सुखोपलब्धेश्च । यद्वा A-समन्ताद् आप्नोतिव्याप्नोतीति आपः, सर्वव्यापक इत्यर्थः । A-समन्ताद्भावेन पातीति वा आपः; यद्वा आप:-जलानीति । 'आदित्याज्जायते वृष्टिः । / ' इति स्मृतेः । ततो जलनामता ॥ 4 ॥ "आचारतत्परः" 5 इति, / आचर्यते इत्याचारः, उदया-'स्तमनलक्षण: सर्वप्रकाशलक्षणो वा तिमिरापनोदलक्षणो वा श्रुति-स्मृतिलक्षणो वा । तत्र तत्परः-सावधानः, तत्कारित्वात् तत्प्रतिपादकत्वाच्च । यद्वा आचारेषुवर्णकृत्येषु तत्पराः सर्वे, यस्मात् तदुदयाधीनत्वात् सर्वधर्मप्रवृत्तेः । अथवा A-समन्तात् चरणम्-इतस्तत: परिभ्रमणं ज्योतिश्चक्रस्य, तत्र तत्परःतत्प्रयोजकः तदधीशत्वादिति । 'यद्वा एकमूर्तिस्त्रयो देवाः । ' इति प्रसिद्धेः । तेषां आचार:-सृष्ट्यादिलक्षणः, तत्र तत्परः-प्रयत्नवान्; ज्योतिर्विदां मते 'अयमेव सष्ट्यादिकृद्' इत्यङ्गीकाराद् इति । यद्वा A-समन्तात् चार:वियत्परिभ्रमणम्, तत्र तत्परः सर्वदा तत्कारित्वात् । यदि वा 'चर गतिभक्षणयोः' .. इति आचरणम्-आचारः, अभ्यवहारः । तत्र तत्पराः सर्वे; यस्मात् केषाञ्चिन्मते रात्रौ भोजनस्य निषिद्धत्वात् । / 5 / / "आयुः" 6 इति । तदुपास्तिकारिणां सर्वापायापगमकारित्वेन तत्पोषकत्वात् कारणे कार्योप्चार्ः। 'अनन्तगुणमुत्स्रष्टुमादत्ते हि रसं र्विः|' रघुवंशे श्लोक: इति प्रसिद्धेः । सकलवृष्टिहेतुत्वेन परम्परया तत्कारणजनकत्वेन वा । यद्वा सर्वेषामाहारादिपरिणामहेतुत्वेन आयु:सम्पादकत्वात् । यद्वा आयुर्घटकसंवत्सरादिप्रवृत्तिजनकत्वेन तद्रूपत्वात् । यद्वा सर्वोत्पत्तिहेतुत्वेन तस्याऽपि तदन्त:पातित्वात् कार्योपचारः । / 6 / / "आयुष्मान्" 7 इति । आयुर्विद्यते यस्य स तथा, मतुप्प्रत्ययान्तः । ननु 43 Page #48 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहवयम् सर्वजन्तुसाधारणं नास्याभिधानमिति चेत्; न । अत्र सावधारणत्वेन व्याख्यानात्, सर्वदा आयुष्मानेवेत्यर्थः । आयु:-तद्गतिस्तद्वान् वा ॥ 7 ॥ "आकार:"8 इति । A-समन्तात् क्रियत इत्याकारः, आकृतिविशेषः । तदालोकसहकृतेनैवेन्द्रियेण सर्वासामाकृतीनां गृह्यमाणत्वेन तदुपकारकत्वात् तन्नामता । A-जगन्मर्यादीकृत्य कारः-कृत्यं प्रकाशलक्षणं यस्येति वा आकारः । आकृतिमान् मण्डलाकृतिमत्त्वेन प्रतीयमानत्वाद् वा । आसमन्ताद् लोकान् करोतीति आकारः इति वा ॥ 8 ॥ "आकाश:" 9 इति । आकाशते सूर्यादयोऽस्मिन्निति आकाशम्, पुंक्लीबलिङ्गः; आश्रया-'ऽश्रयिणोः कथञ्चिदभेदोपचारादत्र लक्षणया शब्दप्रवृत्तिः । A-समन्तात् काशते-प्रकाशते इत्याकाश: / यदि वा आकाशवद् व्यापकत्वाद् आकाश: / A-समन्तात् काशो-ब्रह्म; 'काशो ब्रह्म' इति पुराणादिति वा । अकं-दुःखम्, तस्य समूहः आकम्, तं श्यतीति आकाशो वा । 'अकं दुःखे च पापे च' इति विश्वः । यद्वा A-समन्तात् काश:-शब्दविशेषो यस्मादिति आकाशः । A:-मन्मथः, तस्य काश:कुत्सनं यस्मादिति वा, तंदुदये म्द्नोद्रेक्निवृत्तित्वात्। 'आ विधातरि मन्मथे' इति मेदिनिः ॥ 9 ॥ .. "आलोककृत्' 10 इति । आलोक्यते जनोऽनेनेति आलोकः, प्रकाशः । तं करोतीति क्विप्प्रत्ययान्तः । सृष्टिकर्तीपेक्षया तु A-समन्ताद् लोकः-संसारः, तत्कारकः इत्यर्थः । A-समन्तात् स्वदीप्त्या लोकं कृणतीति स्ः। A-ब्रह्मा, तस्य लोक्ः-उत्प्त्तिर्य्स्माद्वा। a:-कृष्णः, तस्य आलोक:-अलक्ष इति वा। आलोक्यते इत्यालोकश्चक्षुः, तं करोतीति वा; तदधिष्ठातृदेवत्वात् ॥ 10 ॥ "आमुक्तः" 11 . इति । A-समन्ताद् मुक्तः आमुक्तः, तत्तत्पदार्थसम्बन्धवत्त्वेऽपि अनुपाधिकस्वरूपः । सर्वत्रानुपहतगतित्वेन .. 44 Page #49 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्गहवयम् आमुक्त:-निरावरण इति वा । अविद्यानास्कन्दितत्वेनामुक्त इति वा । यद्वा .. 'आ विधातरि मन्मथे' इति वचनात्; कामेन मुक्त इत्यर्थः । 'आ सन्तापकोपयोः' इत्युक्तेः, सन्ताप-कोपाभ्यां मुक्तो वा ॥ 11 ॥ "OMkAra:' 12 इति । OM-इत्यनादिवर्ण: / 'वर्णात् कारः' इति कारप्रत्ययः । अनादित्वेन सर्ववर्णोत्कृष्टत्वेन चाभिन्नोप्माऽत्स्त्द्भिधान्ता। सृष्टिकर्तृत्वे तु अवतीति OM, कश्चिज्जगद्रक्षाकृत् पुरुषविशेषः । तस्य कार:करणं यस्य स तथा । शब्द-ब्रह्मरूपस्रयीमय इति वा । अवतीति OM रक्षाकारित्वम्, तदेव कार:-कृत्यं यस्येति वा । / 12 / / "आरोग्य:" 13 इति । आरोग्यं-धर्मविशेषः, ध्र्म्-ध्र्मिन्नोर्भेदोप्चार्ः। रोग:-जरा-मरणादिः, तदभाव: अरोगः । तत्र साधुररोग्यः, अरोग्य एव आरोग्यः । / 13 / / . . "आरोग्यकारण:" 14 इति । जगत्कर्तृत्वापेक्षया आरोग्यस्य तदधीनत्वेन तद्धेतुः । यदुक्तमागमे- 'आरोग्यं भास्करादिच्छेद्धनमिच्छेद्भुताशनाद् । ' इति ॥ 14 ॥ "आशुगः' 15 इति । आशु-त्वरितं गच्छतीत्याशुगः । यदुक्तमागमेऽकर्कसङ्क्रान्तिदिने रवेरुदयास्तयोरन्तरक्षेत्रमानं योजनानां चतुर्नवतिः सहस्राणि पञ्च शतानि षड्विंशत्यधिकानि, द्विचत्वारिंशच्च षधिआगा योजनस्य ॥ ' योजनं चात्र दैवम्, मनुष्ययोजनाच्चतुःशतगुणितं मन्तव्यम् । तथा पुराणादावप्युक्तम् 'योजनानां सहस्रे द्वे द्वे शते द्वे च योज्ञे। एकेन निमिषार्धेन क्रममाण ! नमोऽस्तु ते ॥ ' इति। . आशुग इव आशुग इति वा, अतीवशीघ्रगामित्वात् । जगत: प्राणभूत इति वा; 'आशुगौ वायु-विशिखौ' इत्युक्तेः ॥ 15 ॥ 45 Page #50 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् "आतप:" 16 इति । आतपतीत्यातपः, सर्वदा तपनस्वभावत्वात् ॥ 16 / / "आतपी" 17 इति । आतप:-प्रकाशः, सोऽस्यास्तीति इन्प्रत्ययान्तः; स्व-पस्प्रकाशवान् इत्यर्थः ॥ 17 ॥ "आत्मा" 18 इति । अतति-सततं गच्छतीति आत्मा इति निरुक्त्या, मुख्यवृत्त्याऽस्यैव तत्प्रसङ्गः, गौणवृत्त्याऽन्येषामपि ॥ 18 ॥ "आत्रेयः" 19 इति । अत्रि:-मुनिः, तस्यापत्यमात्रेय:-चन्द्रः । तदंशप्रवेशेनैव तस्योदयसम्भवात् तन्नामता । आत्रेय:-करुणान्वित इति वा । 'आत्रेयी पुष्पवत्यां स्यादात्रेय: क्रुन्नान्वित्ः|' इति मेदिनिः ॥ 19 ॥ "असहः" 20 इति । न सहः असहः; अन्येषां महसामभिभावकः ॥ 20 ॥ "असङ्गगामी" 21 इति । सङ्गः-संयोगः, तदंनधीनत्वेन गन्तुशीलमस्येति स्ः। असङ्गान्-नि:परिग्रहान् गच्छति-प्राप्नोतीति वा, तद्धयेतॄणां निर्ग्रन्थानां प्रत्यक्षरूप इत्यर्थः ॥ 21 ॥ "असुरान्तकः" 22 इति । सुष्टु राजन्ते इति सुराः । न सुरा असुराः, दैत्याः । तेषामन्तं-नाशं करोतीति असुरान्तकः, तद्विनाशकारीत्यर्थः । असव:-प्राणाः, तैः राजन्ते । इत्यसुराः, . प्राणिनः । तेषामनुगतावित्यस्मानिष्पन्नोऽन्तशब्दो निश्चयवाची । तेन अन्तेन-निश्चयेन, कं-सुखं यस्मात् स तथा । 'कं शिरो जलमाख्यातं कं सुखे परिकीर्तितम् । / ' इत्यजयः । यद्वा- 'असुरा रजनीवाम्योः' इति मेदिनीकारोक्तेः । तस्या अन्तक:-नाशकः । a:-कृष्णः, सुरा:-देवाः, अन्तक:-यमः, तेषां क:आत्मा वा । 'को ब्रह्मा-'ऽत्म-प्रकाशा-'र्क-केकि-वायु-यमा-'ग्निषु । ' इत्यमरचन्द्रः । असुरा:-रौद्राकारधारिणो म्लेच्छविशेषाः, तेषामन्तं करोतीति वा ॥ 22 ॥ "उम्रपति:" 23 इति । उम्रा:-किरणाः, तेषां पति:-प्रभुः, 'सर्वेषां तेजसां . . . 46 Page #51 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् पतिः । / ' इति श्रुतेः । / 23 / / "अहस्पति:" 24 इति । अहते-गच्छतीति अहः, दिनम् । तस्य पति:, तस्य तदधीनत्वात् ॥ 24 ॥ "अहिमान्" 25 इति । अहय:-सरीसृपाः, रथे रश्मिभूता विद्यन्ते यस्य स तथा । अः-कृष्णः, तस्य हि:-ज्ञानं विद्यते यस्य स तथा । अस्त्यर्थे मतुम् । 'हिर्हेतौ पदपूर्ती च विशेषे-'प्यवधारणे ॥ ' मेदिनिकोश इत्युक्तेः । अस्य कृष्णस्य हि:-विशेषो विद्यते यस्मादिति वा ॥ 25 ॥ "अहिमांशुभृत्" 26 इति । अहिमा:-उष्णाः किरणाः, अंशवः । तान् बिभर्तीति अहिमांशुभृत् । सर्वधातुभ्य: क्विप् । a-विष्णु:, हिमांशु:-चन्द्रः, तौ बिभर्ति-पोषयतीति वा । 'अ: कृष्ण AH स्वयम्भूरिः काम I: श्रीरुरीश्वरः ॥ ' इत्येकाक्षरः ॥ 26 ॥ "अहिमकरः" 27 इति । कार्यन्ते इति कराः । न विद्यते हिम:-शैत्यं येषु ते अहिमाः । एवंविधाः करा यस्य यस्मिन् वा स तथा । तदन्य-तद्विरुद्धतदभावेषु नञ् वर्तत इति। हिमकर:-चन्द्रः, तद्विरोधी तद्दीप्तिहारकत्वाद् वा। अहिमं-शैत्यरहितम्, अर्थाजगत् करोतीति वा ॥ 27 ॥ "अहिमरुक्' 28 इति । हिम-तुहिनम्, तज्जनिता या रुक्-पीडा, सा न विद्यते यस्मात् स तथा । अहिमा-हिमनाशिका रुग्-दीप्तिर्यस्येति वा ॥ 28 ॥ "अहिमरुचि:" 29 इति । न विद्यते हिमं येषु ते अहिमा:-उदयाचलप्रभृतयो नगाः, तेषु रुचिर्यस्य स तथा । अहिमानाम्-उष्णवस्तूनां रुचि:-अभिलाषो यस्मिन्निति वा । 'रुचिरभिष्वङ्गा-'भिलाषयोः ॥ ' इति मेदिनिः । चतुर्णाम् नाम्नाम् एषामभिन्नार्थकानामपि कथञ्चिद्भेद उपपादितः, वस्तुतस्तु न भेदः, न चात्र पौनरुक्त्यम् 'सज्झाय-ज्झाण-तव-ओसहेसु उवेस्-थुइफान्नेसु। . Page #52 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् संतगुणकित्तणेसु य ण हुंति पुणरुत्तदोसा उ ॥ ' इत्युक्तेः । / 29 ॥ "अहिंसकः" 30 इति । हिनस्तीति हिंसकः । न हिंसक:-अहिंसकः, सकलजगज्जन्तुजीवातुरित्यर्थः ॥ 30 ॥ "अहर्मणि:" 31 इति । अहां-दिनानां मणिरिव मणिः, तच्छोभाकारित्वात् । / 31 ॥ "उदारकर्मा" 32 इति । उदाराणि-जगत्प्रकाशलक्षणानि ज्योतिष्टोमादीनि वा कर्माणि यस्मिन् यस्माद् वा स तथा । / 32 / / "अद्वितीय:' 33 इति । न विद्यते द्वितीयस्तेजस्वितया जगत्कर्तृतयोपमानतया वा यस्य स तथा, सजातीय-विजातीयभेदशून्य इत्यर्थः । / 33 / / "उदीच्यवेश:' 34 इति । उदीच्याम्-उत्तरस्यां दिशि, अवेश:-अप्रवेश उदया-'स्तमनकाले यस्य स तथा । 'उदीच्यवेषः' इति पाठे; उदीच्येपश्चिमोत्तरदेशे, वेष:-शोभाधायकं स्वरूपं यस्येति वा, उत्तरायणगतस्य तस्याधिकदीप्तिमत्त्वात् ॥ 34 ॥ "अपांपति:" 35 इति । अपां-जलानां पति:-स्वामी, तत्प्रवर्तकत्वात् । 'आदित्याज्जायते वृष्टिः' इति प्रसिद्धेः ॥ 35 / / "अभयप्रदः" 36 इति । अभयं-चौरादिभ्यो रक्षणं तमोविध्वंसलक्षणं वा, प्रकर्षेण ददातीति अभयप्रदः; चौरादिजनितातङ्कविध्वंसक इत्यर्थः । अभयमेकात्म्यं प्रददातीति वा, 'भयं द्वितीयाभिनिवेशितं स्याद्' इत्युक्तेः ॥ 36 / / "अभिनन्दितः" 37 इति । अभि-सामस्त्येन, नन्दित:-समृद्धः सर्वदा वैभवयुक्तः । त्रिसन्ध्यं ब्राह्मणैस्तत्तत्स्तवैः स्तुतिगोचरीकृत इति वा ॥ 37॥ "अभिष्टुत:" 38 इति । अभि-सामस्त्येन, स्तूयत इति अभिष्टुतः; सर्वकालं प्रेक्षावद्भिर्बह्मादिभिर्वा स्तुतिविषयीकृत इत्यर्थः ॥ 38 ॥ ."अब्जहस्तः". 39 इति । अब्जं-कमलं हस्ते यस्य स तथा, तद्विकाशस्य ____48 Page #53 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् तदधीनत्वात् । अब्जाकारी हस्तौ यस्येति वा ॥ 39 ॥ "अब्जबान्धवः" 40 इति । अब्जानां-पद्मानां बान्धव इव बान्धवः । अब्जान्येव बान्धवभूतानि यस्येति वा स तथा; तदुदया-'स्तमनयोस्तेषामपि तथावस्थितिदर्शनात् ॥ 40 ॥ "अपराजित:" 41 इति । पराजीयते स्म पराजितः । न पराजितोऽपराजितोऽभग्नः, प्र्तेजोभिनेवाभिभूत् इत्यर्थः ॥ 41 ॥ .. "अप्रमेयः" 42 इति । प्रमातुं योग्यः प्रमेयः, न प्रमेयोऽप्रमेयः, इयत्तावच्छिन्नपरिमाणतया वक्तुमशक्यः, प्रत्यक्षप्रमाणागोचर इति वा । / 43 / / "अजः" 43 इति । न जायते इत्यजः, उत्पत्तिरहित इत्यर्थः ॥ 43 ॥ "उच्चैः" 44 इति । सान्तमव्ययमुच्चत्ववाचकम्, तेन सर्वेषामुपरि व्र्त्मान्ः। 'नीचैरल्पे महत्युच्चैः' इति हैमः ॥ 44 ॥ "अच्युतः" 45 इति । न च्यवते इत्यच्युतः सर्वदा व्र्त्मान्त्वात्। षड्भावविकाररहित इति वा । ते च- 1.जायते 2अस्ति 3. विपरिणमते. 4. वर्धत 5.अपनीयत 6. विनश्यति चेति ॥ 45 ॥ .. "अजयः" 46 इति । a:-विनतासूनुस्तेन जयतीत्यजयः, सर्वदा तदधीनगतित्वात् । न विद्यते जयो यस्येति वा, यत्प्रतियोगिको जय: कस्यापि नास्तीत्यर्थः ॥ 46 ॥ "अचलः" 47 इति । न चलतीत्यचल: स्वप्रतिज्ञाया इति ज्ञेयम् । परतन्त्रतया चलतीति वा । न विद्यते चलनम्-असत्ता यस्येति वा सदा सद्रूपत्वात् ॥ 47 ॥ "अचिन्त्यः" 48 इति । न चिन्त्योऽचिन्त्यः, 'अयमेतादृशः' इति । विश्वप्रपञ्चविलक्षणत्वेन चिन्तयितुमशक्यत्वात्, प्रमाणागोचर इति वा ॥ 48॥ "अचिन्त्यात्मा" 49 इति । 'आत्मा पुंसि प्रभावे च प्रयत्न-मनसोः । / ' इति 49 Page #54 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् विश्वप्रकाशवचनाद् । अचिन्त्यः आत्मा-प्रभावो यस्य स तथा । यद्वा अततीत्यात्मा मत्प्रत्ययान्तः । अचिन्त्य:-बाह्यज्ञानेनाऽनवसित आत्मास्वरूपं यस्य स तथा । तस्य निरंशत्वेन बाह्येन्द्रियाविषयत्वात् ॥ 49 ॥ "अचरः" 50 इति । 'चर गति-भक्षणयोः' इत्य्भ्य्व्हाराभिलास्स्र्हित्ः। यद्वा दीप्तिमान् । 'अचर: स्थावरेऽपि स्यादचरो दीप्तिमत्यपि ॥ ' इति मेदिनिः ॥ 50 ॥ "अजित:" 51 इति । न जीयते स्म इत्यजितः, न केनापि भृत्यतामापादितः ॥ 51 ॥ "अविचिन्त्यवपुः" 52 इति । उप्यते इति वपुः, शरीरम् । अविचिन्त्यमनालक्षणीयं तद् यस्येति स तथा, अनेकरूपत्वात् तस्येति भावः । / 52॥ "अव्ययः" 53 इति । न व्येति-विविधं विकारं न प्राप्नोतीत्यव्ययः, शत्रुमित्रयोः समचेतस्कत्वात् । न विद्यते व्ययः-नाशो यस्येति वा ॥ 53 ॥ "अव्यङ्गधारी " 54 इति । विरुद्धान्यङ्गानि व्यङ्गानि । न व्यङ्गानि धारयतीति स तथा । अव्यङ्गम्-अव्यभिचारि ज्ञानं धारयतीति वा । अवेरङ्गं यत्र स: अव्यङ्गः, अर्थाघज्ञस्तं धारयति पोषयतीति वा ॥ 54 ॥ "ऊर्जित:" 55 इति । 'ऊर्ज बल-प्राणयोः' * इति प्रकृष्टबलवान् ॥ 55 ॥ "अयोनिजः" 56 इति । योनि:-स्त्रीचिह्नम्, तस्माज्जातो योनिजः, पश्चान्नञ्समासः । यद्वा 'यो वेधसि यमे वाते' इत्यनेकार्थवचनात् । a:कृष्णः, य:-ब्रह्मा, u:-ईश्वरः, एते निजा:-स्वकीया यस्येत्यर्थः ॥ 56 ॥ "ऐन्धनः" 57 इति । इन्धनात् समुद्भुतो वह्निः ऐन्धनः, भवाद्यर्थेऽण् इत्यण, ऐन्धन इवैन्धनस्तद्वत् स्व-परप्रकाशकः । 'ऐकारश्च महेश्वरे' इति । ऐ-महेश्वरः, स एव धनं यस्येति वा, अनुस्वारः छान्दसत्वात् । 'इन्धी दीप्तौ' इत्यस्य धातोर्युप्रत्यये स्वार्थेऽणि ऐन्धन:-दीप्तिमानिति वा ॥ 57 ॥ 50 Page #55 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहवयम् "एकः" 58 इति । 'एकोऽन्यः केवलः श्रेष्ठ:' . 'इति । एक:-श्रेष्ठः प्रशस्य: इति यावत् । / 58 ॥ "एकाकी" 59 इति । एक:-असहायो गच्छतीति एवंशील: एकाकी, परानधीनगमनत्वात् । सृष्ट्यादिकरणे परानपेक्ष इति वा । / 59 ॥ "एकचक्ररथः' 60 इति । एकं चक्रं यत्र तादृग् रथो यस्य स तथा । तद्रथस्यैकचक्रता सुप्रसिद्धैव ॥ 60 ॥ "एकनाथ:" 61 इति । 'एके मुख्या-'न्य-केवला:' इति । एक:-मुख्यो नाथ: एकनाथः ॥ 6 ॥ "ईश:" 62 इति । ईष्ट इति ईश:, समर्थः सर्वेषां सुख-दुःखप्रदानक्षमः । यदुक्तम्- 'ईश्वरप्रेरितो गच्छेत् स्वर्ग वा श्वभ्रमेव वा ॥ ' इति । I:लक्ष्मीः , तां शास्तीति-सन्मार्गे प्रवर्तयतीति वा, अप्रतिहतेच्छ इति वा । / 62 / / "ईश्वरः" 63 इति । इष्ट इति ईश्वरः । 'ईशादेवरः' इति वरप्रत्ययः । सकलशक्तिमत्त्वाद् अणिमाद्यष्टसिद्धिप्रदातृत्वाद् वा । त्रिजगज्जनतानिषेव्यमानचरणेन्दीवरत्वाद् वा । भक्तानां यथाभिलषितार्थसम्पादकत्वाद् वा ॥ 63 / / "अक्लिष्टकर्मकृत्" 64 इति । अक्लिष्टं-शुभं कर्म-त्रिजगत्प्रकाशलक्षणं करोतीति अक्लिष्टकर्मकृत्, सर्वधातुभ्यः क्विप् । अक्लिष्टानि कर्माणि जायन्ते यस्मात् सोऽक्लिष्टकर्मा । 'वेदस्तं करोति' इति नैयायिकाः । 'तत्प्रवर्तकः' इति तु मीमांसकाः । न विद्यतेऽन्यत् क्लिष्टं कर्म यस्मादिति अर्थात् पापम्, तत् कृन्ततीति वा । अनायासेन कर्मकारीति वा । / 64 ॥ "उग्ररूप:" 65 इति । उग्रं-भीमं रूपं यस्य स तथा, अतितेजस्वितया दुर्निरीक्ष्यरूपत्वात् । अथवा उग्रः-ईश्वरः, स एव रूपं यस्य स तथा, सृष्ट्यादिकारकत्वात् । / 65 / / 51 Page #56 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहवयम् "अग्निः" 66 इति । अगति-ऊर्ध्वं गच्छतीति अग्निः, तत्समानधर्मत्वात् तदभिधानता । यद्वा अग्निरिवाऽग्निः, तीव्रतेजस्वितयाऽभेदोपचारः । हिमनिर्वर्तकत्वसाम्याद् वा । सूर्यकान्तादावग्निजनकत्वात् । / 66 / / "अकिञ्चनः" 67 इति । नास्ति किञ्चन अस्येति अकिञ्चनः, सर्वपापपरिग्रहपराङ्मुख इत्यर्थः । न विद्यते किञ्चन भिन्नं यस्मादिति वा सर्वव्यापकत्वात् ॥ 67 ॥ "अक्रोधनः" 68 इति । क्रुध्यतीति क्रोधन:, 'रुष क्रुधे' इत्यनः, पश्चान्नञ्तत्पुरुषः; रोषात्यन्ताभावाधिकरणक इत्यर्थः । / 68॥ "अक्षरः" 69 इति । न क्षरतीत्यक्षर:-सर्वदा तदवस्थः । यद्वा अक्षं-चक्षु राति-ददातीति वा ॥ 69 ॥ "अलङ्कारः" 70 इति । अलतियते विश्वमनेनेति अलङ्कारः, सर्वेषां भूषाकृदिति तात्पर्यार्थः । जगतां स्वकिरणैर्भूषणं करोति वा ॥ 70 ॥ "अलकृतः" 71 इति । अलतियते स्मेति अलङ्कृतः; स्फुरत्कान्तिकलापेन विभूषितः, जगत्पर्याप्तिकर्तेति वा । 'अलं भूषण-पर्याप्ति-वारणेषु' इत्युक्तेः । / 71 / / "अमायः" 72 इति । न विद्यते माया-दम्भोऽस्येति अमायः, सर्वथा विगतकौटिल्याभिप्रायः ॥ 72 ॥ 'अमेयात्मा" 73 इति । इयत्तयावच्छेदकरहित आत्मा-स्वरूपमस्येति, ईदृक् इयत्तया वा दुर्जेयस्वरूप इति फलितार्थः । सर्वप्राणिभिरमेय आत्माबुद्धिर्यस्येति वा । 'आत्मा यत्नो धृतिर्बुद्धिः" इत्यमरः । / 73 / / "अमरप्रभुः" 74 इति । अमरा:-देवाः, तेषां प्रभुः-तद्रक्षाकृत् । अमराः प्रभवो येनेति वा । अमराः प्रभवन्ति यस्मादिति वा ॥ 74 ॥ "अमरश्रेष्ठः" 75 इति । तेषु पूर्वोक्तेषु त्रिजगत्प्रकाशकारित्वेनाऽयमेव श्रेष्ठः-प्रशस्यः ॥ 75॥ 52 Page #57 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् "अमित:" 76 इति । अमितं-प्रचुरमात्तेजो यस्य स तथा । देशतः कालतश्चापरिच्छिन्न इति वा । मानातीत इति वा । / 76 / / "अमितात्मा" 77 इति । अमित:-सर्वव्यापक आत्मा यस्येति सः, सर्वत्र तदुपलब्धेः । अमिता:-असङ्ख्याताः आत्मानः-स्वरूपाणि यस्येति वा । / 77 ॥ "अणुः" 78 इति । अणतीत्यणु:, . किञ्चिन्यूनदैवतयोजनप्रमितमण्डलत्वेऽपि अत्राल्पतया दृश्यमानत्वात् । अणु:परमाणुस्तद्वदिव सर्वत्राऽप्रतिहतगतिरिति वा ॥ 78॥ "इनः" 79 इति । एतीति इनः, सर्वदा गमनस्वभावत्वात् । इं-काममर्थात् क्षयं नयतीति इनः; सर्वप्रभुरिति वा जगत्कारित्वात् । / 79 ॥ "अनाद्यन्तः" 80 इति । आदिश्चान्तश्च तौ न विद्यते यस्य स तथा, उत्पत्ति-विनाशरहितः । / 80 ॥ . . "अन्धकारापहः" 81 इति । अन्धं करोतीति अन्धकारः, तम् अपहन्तीति अन्धकारापहः-तमोविनाशकः । अन्धकारवद् आवरकत्वाद् अन्धकार:अज्ञानम्, तन्निवारक इति वा । / 81 / / / / "इन्द्रः" 82 इति । इन्दनाद् इन्द्रः । 'इदि परमैश्वर्ये! औणादिको 'र' प्रत्ययः । / 8 / / "अम्भः" 83 इति । अमिति निम्नप्रदेश इति अम्भः, तत्प्रदातृत्वात् शुचिकारित्वाद् वा । यदि वा अमनम् अम्, निरन्तरं गमनम् । तेन भातीति अम्भः । / 83 ॥ "अम्भोजबन्धुः" 84 इति । अम्भोजानां-कमलानां विकाशकारित्वेन बन्धुरिव बन्धुः । यद्वा अम्भोज-विद्युल्लक्षणं तेजः, तदेव बन्धुर्यस्य सजातीयत्वात् । अम्भोजानि बध्नाति-शोभयते इति वा ॥ 84 ॥ "अम्बुदः" 85 इति । अम्बु-पानीयं ददातीति अम्बुदः, 'नाग्नि च' इति Page #58 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् डः । मुख्यवृत्त्याऽस्यैव तद्धेतुत्वात् । / 85॥ "अम्बरभूषण:" 86 इति । अम्बरस्य-आकाशस्य भूषणम्, तद्गतनीलतायाः प्रकाशकारित्वात् । केवलं 'भूषणः' इति पाठे, भूषयतीति भूषणः । / 86 ॥ "अनेकः" 87 इति । न एकः अनेकः, द्वादशात्मकतया प्रसिद्धः । मायाविजृम्भितानेकरूप इति वा । / 87॥ "अङ्गारकः" 88 इति । अङ्गानि इयर्तीति अङ्गारकः, कुजः । अत्र सेव्यसेवकयोरभेदोपचारः, अङ्गारवर्णत्वाद् वा । / 88 ॥ "अङ्गिरा" 89 इति । अङ्गिरा-ऋषिः, अत्र ध्यातृ-ध्येययोः कथञ्चिदैक्यात् तदुपचारः । अङ्गिन:-प्राणिनः, राति-स्वीयत्वेन गृह्णातीति क्विप्प्रत्ययान्तस्य रूपं वा ॥ 89 ॥ . "अनल:" 90 इति । अनितीति अनलः, वह्निः । दाहकत्वगुणयोगात् तदभिधानता । अलतीति अलः, न अलः अनल:-अपर्याप्तः, अर्थाद् गमनादिति वा । अनान् प्राणान् लाति आत्मत्वेनेति वा, सर्वान्तर्गामित्वात् ॥ 9 ॥ "अनलप्रभः" 91 इति । अनल:-वह्निः, तद्वत् प्रभा यस्य स तथा, स्वपरप्रकाशकत्वात् । 'यच्चन्द्रमसि यच्चानौ तत् तेजो विद्धि मामकम्' इति पुराणोक्तेः । अनलप्रभा यस्येति वा ॥ 91 ॥ "अनिमित्तगति:" 92 इति । अनिमित्ता-साधननिरपेक्षा गतिर्यस्येति सः, स्वभावादेव गतिमानित्यर्थः । गत्यर्थ-ज्ञानार्थयोरैक्याद् अनिमित्तापठनव्यतिरेकेण गति:-ज्ञानं यस्येति वा ॥ 12 ॥ "अनङ्गः" 93 इति । न विद्यते अङ्ग-शरीरं यस्य स तथा परब्रह्मरूपत्वेन, शरीराभावात् पाञ्चभौतिकशरीररहित इति वा ज्योतिर्मयस्वरूपत्वात् ॥ 93 ॥ 54 Page #59 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् . . "अन्नम्" 94 इति । तस्य परिपाकहेतुत्वेन कारणे कार्योपचारः, सर्वपोषकत्वाद् वा ॥ 9 ॥ "अनन्तः" 95 इति । न विद्यते अन्त:-विनाशः, अयमेतादृगिति निश्चयो वा यस्य स तथा, देश-काल-वस्तुपरिच्छेदाभावाद् वा ॥ 95 / / "अनिर्देश्यः" 96 इति । गुण-क्रिया-जातिभिर्निर्देष्टुमशक्यः । / 96 ॥ "अनिर्देश्यवपुः" 97 इति । अनिर्देश्यम्-अनिर्वचनीयं वपुः-शरीरं यस्य स तथा, तेजोमयत्वात् । / 97 ॥ . "अंशुः" 98 इति । अश्नुते-व्याप्नोतीति अंशुः । औणादित्वात् साधुः, गुण-गुणिनोरभेदोपचारः ॥ 98 ॥ "अंशुमान्" 99 इति । अंशवो विद्यन्ते यस्य यस्मिन् वा स तथा, अस्त्यर्थे मतुः । / 99 / / "अंशुमाली" 100 इति । अंशूनां मां-शोभाम्, आनयति-प्राणयतीति वा अंशुमालीति । अंशूनां माला-परम्परा विद्यते यस्य स तथा । अंशून् मालयतिधारयतीति वा । 'मल् धृतौ' इत्यस्य रूपम् । / 100 ॥ ॥ इति पादसाहश्रीअकब्बरसूर्यसहस्रनामाध्यापकश्रीशत्रुञ्जयतीर्थकरमोचनाद्यनेकसुकृतविधापकमहोपाध्यायश्रीभानुचन्द्रगणिविरचितायां ताच्छिष्याष्टोत्तरशता-वधानसाधनप्रमुदितपादशाहश्रीअकब्बरप्रदत्त . 'खुस्फहमाऽऽपराभिधानमहो-पाध्यायश्रीसिद्धिचन्द्रगणिशोधितायां शेखश्रीअबुलफजलकारितायां चतुश्चत्वारिंशदधिकश्रीसूर्यसहस्रनामटीकायां प्रथमशतविवरणं समाप्तम् ॥ "अनुत्तमः" 101 इति । न विद्यते उत्तमो यस्मात् स तथा । 'न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यः' इति स्मृतेः ॥ 101 ॥ "अरिहा" 102 इति । अरीन् हन्तीति अरिहा, भक्तशत्रुविनाशक Page #60 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्घहत्रयम् इत्यर्थः ॥ 102 / / . "अर्हन्" 103 इति । सुरा-'सुरेन्द्रादिकृतां पूजामर्हतीति अर्हन्, 'अर्ह पूजायाम्' ॥ 103 / / "अरविन्दाक्षः" 104 इति । अरविन्दं-कमलं तद्वद् अक्षिणी-लोचने यस्य स तथा । अरं-चक्रं विन्दति-प्राप्नोतीति अरविन्दः,विष्णुः । तस्य अक्स्स्:स्तुत्य्ः। 'अक्षो ज्ञानात्म-शकट-व्यवहारेषु पाशके । रुद्राक्षेन्द्राल्पयोः स्तुत्ये विभीतकतरावपि ॥ ' इति मेदिनीकारः । / 104 ॥ "अर्यमा" 105 इति । आकाशमार्गेण गमनशीलः । 'अर्य: स्वामिवैश्ययोः' ॥ इति । अर्याणां-स्वामिनां मननं मन्, ज्ञानं यस्माद्वा । / 105॥ "अर्कः" 106 इति । aya'te-स्तूयतेऽर्च्यते इति वा अर्कः ॥ 106 ॥ "अरिमर्दनः" 107 इति । अरीन्-शत्रून् मर्दयति-नाशयतीति अरिमर्दनः । अरं-पापम्, तद् अस्यास्तीति अरी, पापी । तन्नाशक इति वा । 'अरं शीघ्र च चक्राङ्गे शीघ्रगे कल्मषेऽपि च ॥ ' इति धरणिः ॥ 107॥ "अरुणसारथिः" 108 इति । अरुण:-विनतासूनुः, स एव सारथिर्यस्य स तथा । आरक्तमण्डलत्वादरुणः, अन्तर्यामितया धर्मा-'धर्मप्रेरकत्वात् सारथिः, पश्चात् कर्मधारय इति वा ॥ 20 ॥ "अश्वत्थः'' 109 इति । अश्वत्थ:-पिष्पलकः, सर्वदेवात्मकतयाऽस्य प्रसिद्धेस्तन्नामंता । / 109 / / "अशीतरश्मि:' 110 इति । अशीता:-उष्णा: रश्मयो यस्य स तथा । न विद्यते शीतं यस्मादिति अशीत:, अग्निः । स रश्मि:-मूर्त्यन्तरं यस्येति वा । 'किरणे प्रग्रहे रश्मिस्तथा मूर्त्यन्तरे पुमान् ॥ ' इति मेदिनिः । शमनं-शीः । न शीः अशी: / ताम् इता:-प्राप्ताः रश्मयो यस्येति वा ॥ 110 ॥ 56 Page #61 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् "उष्णकरः" 111 इति । उष्णाः करा:-किरणा यस्य स तथा । ननु पूर्वपरयोः समानार्थत्वात् पुनरुक्ततादोषः इति चेद्, न । समानार्थत्वेऽपि 'दण्डाकारा रश्मयः कराः' इति निरुक्तिभेदाद् भेदः । उष्णमुष्णतागुणयुक्तमर्थाज्जगत् करोतीति वा । उष्ण: कर:-प्रतापो यस्येति वा । 'करो वर्षोपले रश्मौ, प्रतापे प्रीति-शुण्डयोः । / ' इत्यनेकार्थः । / 111 ॥ "अश्विनः" 112 इति । असूनां-प्राणानाम्, इन:-स्वामी, वृष्ट्यादिद्वाराऽन्नसम्पादकत्वेन तद्धास्कत्वात्, मासाधिपतित्वाद् वा । / 112 / / "अशिशिरः" 113 इति । न विद्यते शिशिर:-शीतलतालक्षणो गुणो यस्य स तथा, अजड इति वा । 'शिशिरो ना हिमे वा स्त्री ऋतुभेदेऽजडे त्रिषु । ' इति मेदिनिः ॥ a-अरुण:, तेन शिशिर:-शीतलः, स्र्व्दाऽपृथ्ग्भूत्त्वात्। प्रसन्नस्वान्त इति वा ॥ 113॥ . "अतुलद्युति:" 114 इति । न विद्यते तुला-साम्यं यासां ताः अतुलाः, एवंविधा द्युतयो यस्येति स तथा ॥ 114 ॥ "अतीन्द्रः" 115 इति । इन्द्रं अतिक्रान्त अतीन्द्रः; तेजस्वितया इन्द्रादधिक इत्यर्थः । अतिशयेनेन्दति-परमैश्वर्येण शोभते इति वा ॥ 115 ॥ "अतीन्द्रियः" 116 इति । इन्द्रियमतिक्रान्तो यः स तथा, क्रान्ताद्यर्थे समासः । इन्द्रियजन्यज्ञानागोचरः ॥ 116 / / "उत्तमः" 117 इति । उद्गतं तमो यस्मात् सः । 'क्षीणे च तमसं तमः' इत्यकारान्तदर्शनात् । उत्कर्षकाष्ठां गत इति वा, तदपेक्षोत्कृष्टाभावात् ॥ 117 ॥ "उत्तरः" 118 इति । उत् प्राबल्येन तीर्यते संसारसागरमनेनेति सः ॥ 118 ॥ "तरणंतरः" 119 इति । उद्गतसूरः संसारसागरतरणोपायो यस्माद् वा 57 Page #62 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् ॥119॥ ॥ इत्येकोनविंशत्यधिकं नाम्नां शतं स्वरादि । / "साधुः" 120 इति । साध्यते सम्यग्दर्शनादिना परमपदमिति साधुः ॥ 120 ॥ "सावर्णिः" 121 इति । A-समन्ताद्भावेन वर्णनम्-आवर्णिः, तया सह वर्तत इति सावर्णिः, सर्वस्तुत्य इत्यर्थः । "सावर्णः" इति पाठे तु वर्णाभावेन सह वर्तत इति सावर्णः, वर्णानां पश्चादुत्पन्नत्वात् ॥ 121 ॥ "सावित्रीभाविता" 122 इति । सावित्री-गायित्री, तां भावयतिप्रापयतीति सावित्रीभाविता । 'भू प्राप्तौ' इत्यस्य रूपम् । णिज्लोपश्छान्दसः । / 122 / / "सायनः" 124 इति । अयनाभ्यां दक्षिणोत्तराभ्यां सह वर्तत इति सः, तत्कारित्वाद् वा ॥ 124 ॥ . "सौख्यम्'' 125 इति । सुखयतीति सुखम् । सुष्टु खनतीति । सु-शोभनानि खानि-इन्द्रियाणि अत्रेति वा । तद्भाव: सौख्यम्, तदात्मकत्वात् तत्कारित्वाद् वा ॥ 125॥ "सागरः" 126 इति । सगरस्यायं सागरः, तत्खनितत्वाद् । अत्र गाम्भीर्यादिगुणैरभेदोपचारः ॥ 126 ॥ "साम;" 127 इति । 'वेदानां सामवेदोऽहम्' इति भारतोक्तेर्वेदोत्तम इत्यर्थः । साम-दाम-भेद-दण्डा उपाया इति । अत्रस्थ 'साम' शब्दप्रयोगे अस्यति वैरमनेनेति साम, सर्वेषां वैरनाशक इत्यर्थो ज्ञेयः ॥ 127 / / "सामवेदः" 128 इति। 'साम' इति नाम्ना वेदः, तत्प्ररूपकत्वात्; कारणे कार्योपचारः । साम वेत्तीति वा । 'साम' इत्युपलक्षणं सर्ववेदविदित्यर्थः ॥ 128 ॥ "शार्ङ्गधन्वा" 129 इति । शार्ङ्ग धनुर्यस्य स शार्ङ्गधन्वा, कृष्णः; सर्वव्यापकत्वात् । शार्ङ्गधनु:-स्थलं यस्येति वा । 'धन्वा तु मरुदेशे ना क्लीबं .चापे स्थलेऽपि च । / ' इति विश्वः । / "सारङ्गधन्वा" इति पाठे तु सारङ्गः 58 Page #63 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् हिंसासक्तः पुरुषः, तत्र धन्वा, तन्निवारकत्वात् । सारङ्गः-अग्नि:, स. एव धनु:-स्थलं स्वतेजस: स्थापने यस्येति वा । 'दिनान्ते निहितं तेजः सवित्रेव हुताशनः ॥ ' इत्युक्तेः । / 129॥ . "सहस्राक्षः" 130 इति । सहस्राणाम् अक्षः-स्तुत्यः । सहस्रप्रमिता अक्षा:-व्यवहारा यस्येति वा ॥ 130 ॥ "सहस्रांशुः" 131 इति । सहस्रमंशवो यस्य स तथा । सहस्रधा जगत् तेन तेन रूपेण अंशयति-विभजतीति वा । / "131 ॥ "सहस्रधामा" 132 इति । सहस्रं-सहस्रप्रकारं धाम-बलं तेजो वा यस्य स तथा । सहस्रधा मिमीते विश्वमिति वा क्विप्प्रत्ययान्तः । सहस्रं धामानिप्रभावा यस्येति वा । 'गृह-देह-त्विट्-प्रभावा धामानि ॥ ' इत्यमरः ॥ 132 ॥ "सहस्रदीधिति:" 133 इति । सहस्रं दीधीते-दीप्यतीति सः । सहस्रं दीधितय:-क्रीडनानि यस्येति वा । 'दीधीङ् दीप्ति-देवतयोः' इत्यस्य क्तिप्रत्ययान्तस्य रूपम् ॥ 133 ॥ "सहस्रपात्" 134 इति । सहस्रं पिबतीति-पृथिव्यादि, क्रमेण लीलं करोतीति सहस्रपाः,प्रकृतिः । ताम् अत्तीति सहस्रपात्; प्रलये स्वयमेवावशिष्टः । सहस्रं पान्तीति सहस्रपाः, दैत्याः । तान् अत्तीति वा ॥ 134 / / "सहस्रचक्षुः" 135 इति । सहस्रं चष्टे सहस्रचक्षुः । सहस्रशब्देनाऽत्र बहुत्वोक्तेः सर्वद्रष्टेत्यर्थः । सहस्रैः-अपरिमितैः चक्ष्यते-ख्यायते प्रतिपाद्यत इति सहस्रचक्षुः । / 135 ॥ "सहस्रोस्रः" 136 इति । सहस्रमुस्रा:-धर्मा यस्मात् स तथा । सह:-बलं रातीति तेन राजन्ते वा सहस्रा इन्द्रादिदेवाः । ते वसन्त्यस्मिन्निति वा सर्वदेवात्मकत्वात् ॥ 136 ॥ "सहस्रकरः" 137 इति । सहस्रेषु अर्थाद् दैत्येषु कर:-दण्डो यस्य स Page #64 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् तथा, दैत्यविनाशकत्वात् । सहस्रं करा:-बलयो यस्मै इति वा । 'बलि-hastAM'zava: कराः ॥ ' इत्यमरः ॥ 137 ॥ "सहस्रकिरण:" 138 इति । सहस्रं-सहस्रगुणम् अर्थात्तमः किरतिविक्षिपतीति सः । सहस्रं किरतीति वा, सहस्रमित्युपलक्षणं कोटाकोटिप्रदानक्षमः ॥ 138॥ "सहस्ररश्मिः " 139 इति । सहस्रं रश्मय:-अविद्यारूपबन्धनानि यस्मात् सः । / 139॥ "सदायोगी" 140 इति । सदा-सर्वदा योग:-यमाद्यष्टभिरङ्गैः प्रसिद्धः । सोऽस्यास्तीति स्दायोगी। दान-दाः, तेन सहिताः सदाः । युनक्ति धर्मेष्विति योगी, पश्चात् कर्मधारय इति वा । / 140 / / "सदागति:" 141 इति । सदा-सर्वकालं गति:-गमनं ज्ञानं वा यस्य स तथा । सदा-कालत्रये गति:-स्वर्गप्राप्तिलक्षणा यस्मादिति वा । सतां-देवानां मनुष्यक्षेत्रे आगति:-गमनं यस्मादिति वा, सर्वेषां तदुत्पाद्यत्वात् । सद्भिः प्राप्य इति वा ॥ 141 ॥ "सुधर्मा' 142 इति । दधाति-स्थापयति सुगताविति धर्मः । यदुक्तं हेमसूरिभिः- 'दुर्गतिप्रपंतत्प्राणिधारणाद् धर्म उच्यते । / ' इति । सुष्टु-शोभनो धर्मो यस्य स तथा; 'धर्मादन्' इत्यन् । / 142 / / "सिद्धः" 143 इति । सिध्यति स्मेति सिद्धः, परमपदप्रतिष्ठितत्वाद् निष्पन्नकार्यत्वाद् वा ॥ 14 ॥ "सिद्धकार्य:" 144 इति । सिद्धानि-मङ्गलानि कार्याणि यस्मात् स तथा । 'षिधू शास्त्रे माङ्गल्ये च' इत्युक्तेः । सिद्धानि-परिपूर्णीभूतानि कार्याणि यस्येति वा, अप्र्तिह्तेच्छ्त्वात्। सिद्धान्-कर्मनिर्मुक्तान् कुर्वन्तीति सिद्धकाः, एवंविधा आर्या यस्मादिति वा ॥ 144 / 10 ॥ - 60 Page #65 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् "सभाजित:" 145 इति । पूजितः सर्वध्येयत्वात्, 'सभाजत्कसेवने प्रीतिदर्शने' इत्युक्तेः । त्रिजगज्जनैः सेवित इति वा ॥ 145 / / "सुप्रभः" 146 इति । सुष्टु प्रभा-कान्तिर्यस्येति सः । सुष्टु प्रभवतीति दैत्यानिति वा ॥ 146 ॥ "सुप्रदीपकः" 147 इति । सुतरां प्रदीपकः सुप्रदीपकः, सर्वप्रकाशकारित्वात् । / 147॥ "सुप्रभावनः" 148 इति । सुष्टु प्रभा येषां ते सुप्रभाः, देवाः । तेषाम् अवनं-रक्षणं यस्मात् सः ॥ 148 / / "सुप्रभाकारः' 149 इति । सुप्रभा आकारा यस्मात् स तथा । सुष्टु अनिर्वचनीयस्वरूपा प्रभा क्रियतेऽनेनेति वा ॥ 14 ॥ "सुप्रियः" 150 इति । सुष्टु प्रियः सुप्रियः, सर्वेषां वल्लभः ॥ 150॥ "सुपर्णः" 151 इति । सुष्टु-शोभनौ पर्णी-श्वेतकृष्णपक्षौ यस्य स त्था। शोभनानि पर्णानि-छन्दांसि यस्येति वा सर्ववेदात्मकत्वात् । / 151॥ "सप्तार्चिः" 152 इति । सप्तसङ्ख्या: अर्चिष:-कान्तयो यस्य स तथा, सवितुर्वह्निनिहिततेजस्कत्वात् । सप्तसु लोकेषु अर्चिषो यस्येति वा ॥ 152| "सप्ताश्वः" 153 इति । सप्तसङ्ख्या अश्वा लोकरूढ्या रथ्या यस्य स तथा ॥ 153 ॥ "सप्तजिह्वः" 154 इति । सप्त जिह्वाः-स्वररूपा यस्य स तथा, वेदनिरूपकत्वात् । / 154 ॥ "सप्तलोकनमस्कृत:" 155 इति । सप्त च ते लोकाश्चेति कर्मधारयः, अत्राऽऽधारा-'ऽधेययोरभेदोपचारात् तद्वासिनो जनाः, तैर्नमस्कृतः । सप्तानां ग्रहाणां मध्ये लोकनमस्कृत इति वा ॥ 155 ॥ "सप्तमीप्रियः" 156 इति । सप्तमी तिथिः । तस्या अधिष्ठातृत्वेन प्रिय: 61 Page #66 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् इष्टः । 'सर्वासु सप्तमीषु तिथिपतित्वेन रवि: पूज्यः' इति निर्णयामृतोक्तेः । 'अग्निर्विरञ्चिर्गिरिजा गणेशः' इत्यादिना सप्तम्याः पती रविरिति प्रतिपादनाच्च । षड्भिरङ्गैः सप्तमेन वेदेन च मीयत इति सप्तमी, पश्चात् कर्मधारय इति वा । आत्मत्वाद् वेदैकगम्यत्वाच्च प्रियत्वं स्पष्टम् । / 156 / / "सप्तिमान्" 157 इति । सप्तय:-अश्वा विद्यन्ते यस्य स तथा । 'वाजिवाहा-'र्व-गन्धर्व-हय-सैन्धव-सप्तयः । / ' इत्यमरः । सप्तीनाम्-अश्वानां रेवन्तप्रमुखाणां मां-लक्ष्मीम्, आनयति-प्राणयतीति वा, तेषां सूर्यजन्यत्वात् ॥ 157 / / "सप्तसप्ति:" 158 इति । सप्तसङ्ख्याः सप्तयः-अश्वा यस्य स तथा, सङ्ख्याप्रधानत्वाद् पूर्वस्माद् भेदः ॥ 158॥ "सप्ततुरग:"159 इति । सप्तानां लोकानां तुरग:-हृयदम्, सर्वान्त:करणाधिष्ठातृत्वात् । 'तुरगश्चित्त-वाजिनोः ॥ ' इति मेदिनि: ॥ 159॥ "स्वम्' 160 इतिः । अस्यते-क्षिप्यते इति स्वम्, तदुपलब्धावसाधारणकारणीभूतत्वात् । पुल्लिङ्गत्वे तु सर्वेषामात्मा स्वान्यात्मात्मीयज्ञातिमित्राणीत्यभियुक्तप्रसिद्धेः ॥ 160 ॥ "स्वाहाकारः" 161 इति । स्वाहा-मन्त्रविशेषः, तदेवाकारो यस्य स तथा, मन्त्रात्मकत्वात् स्वाहाकारप्रवर्तकत्वाद्वा; तदुदये तत्प्रवृत्तेः ॥ 161 / / "सुवाहनः" 162 इति । सुष्टु वाहनं यस्य स तथा । सुष्टु वाहयतिप्रापयतीति वा ॥ 162 ॥ "स्वाहाभुक्' 163 इति । यजमानैः स्वाहाशब्देन यद् वह्नौ क्षिप्तं तद् भुङ्क्ते इति स तथा, सर्वान्तर्गतत्वात् ॥ 163 / / "स्वाचारः" 164 इति । सुष्टु आचारो-जगत्पावित्र्यलक्षणो यस्य स तथा, तत्प्रणेतृत्वात् । / 164 / / Page #67 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् "सुसंयुक्तः" 165 इति । सुष्ठु-अपृथग्भावेन परब्रह्मणि युक्त:-मिलितः, सर्वैः पदार्यै: सह सम्बद्ध इति वा; विभुत्वेन सकलमूर्तसंयोगित्वात् । / 165 / / "सुस्थितः" 166 इति । सुष्टु-पतनाभावेन स्थितः, अनन्तशक्तिमत्त्वात् ॥ 166 ॥ "स्वजन:' 167 इति । कुटुम्बसदृश: सर्वेषां त्रायकत्वात् । स्वं-धनं जनयतीति वा, अर्थप्रदातृत्वात् । / 167॥ : "सुवेश:" 168 इति । सुष्टु-अप्रतिहतगतित्वेन वेश:-प्रवेशो यस्य स त्या। सुष्टु-शोभनं वाऽतिगच्छतीति । सुवा(?व:)-प्राणः, तस्येश इति वा ॥ 168 ॥ "सूक्ष्मः" 169 इति । श्लक्ष्णत्वाद् दुर्जेयत्वाद् वा सूक्ष्मः । / 169 / / "सूक्ष्मधीः" 170 इति । सूक्ष्मा-अतीन्द्रियार्थग्राहिणी धीर्यस्य स तथा ॥ 170 ॥ . . "सोमः" 171 इति । आह्वादकत्वाद् यज्ञसाधनत्वाद् वा सोमः । / 171 / / "सूर्यः" 172 इति । सरति सूते वा लोकानिति सः ॥ 172 ॥ "सुवर्चा" 173 इति । सुष्टु-शोभनं वर्चस्-तेजो यस्मादिति सः । 'व! दीप्तौ पुरीषे च, वर्ची रूपेऽपि च क्वचिद् । / ' इति विश्वः ॥ 173 / / "सुवर्णः" 174 इति । सुष्टु-शोभनो वर्ण:-गौरत्वलक्षणो यस्य यस्माद् वा स तथा । सुष्ठु वर्ण:-जातिलक्षणो यस्मादिति वा । सुष्टु वर्ण्यते-स्तूंयते इति वा ॥ 174 ॥ "स्वर्णः" 175 इति । सुवर्णोऽस्येति, पृषोदरादित्वाद् उकारलोपे स्वर्णं पुंक्लीबलिङ्गः । तन्मयत्वात् । 'अहं धातुषु काञ्चनम् । / ' इति भागवतोक्तेः ॥ 175 ॥ "स्वर्णरेताः" 176 इति । स्वर्णं-हिरण्यं रेत:-वीर्यं यस्य स तथा, स्वनिहततेजस्कत्वाद् दाहकत्वाद् वा ॥ 176 / / / 63 Page #68 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहवयम् "सुविशिष्टः" 177 इति । सुतरां सर्वेभ्यो विशिष्टः-उत्कृष्टः ॥ 177 ॥ "सविता" 178 इति । सूते समीहितार्थ प्रकाशं वा, प्रतिदिनं प्रकाशकारित्वात् ॥ 178॥ "सैहिकेयरिपुः" 179 इति । सिंहिकाया अपत्यं सइंहिकेय:, राहुः । लोकरूढ्या तस्य रिपुः । 'वस्तुत: सोममण्डलछायैव ग्रहणम्' इति ज्योतिर्विदः; विष्णुरूपेण तन्नाशकत्वात् ॥ 179 ॥ "स्वयंविभुः" 180 इति । स्वयम्-आत्मना विभुः-स्वामी, न परप्रदत्तैश्वर्यः । अन्येषां तद्दत्तैश्वर्येण विभुत्वात् । / 180 ॥ "सुखदः" 181 इति । सुखं-प्रसिद्धं ददातीति सः । सुष्टु खानि-इन्द्रियाणि ददातीति वा ॥ 18 ॥ "सुखप्रदः" 182 इति । सुष्टु खानि-ज्ञानरूपाणीन्द्रियाणि यस्य स सुख: / प्रकर्षेण ददातीति प्रदः, पश्चात् कर्मधारयः । सुष्टु खनन्तीति सुखाः, मुनयः । तान् प्रकर्षेण ददातीति वा। 'खमिन्द्रिये सुखे स्वर्गे शून्ये बिन्दौ विहायसि । नृपे संवेदने क्षेत्रे कृष्यां हलफले क्वचिद् । / ' इति विश्वः ॥ 182 ॥ "सुखी' 183 इति । सुखं विद्यते यस्मिन् स तथा । सर्वसाधारणत्वेऽपि सर्वदा चिदानन्दस्वरूपत्वादन्येभ्यो भेदः ॥ 183 / / "सुखसेव्यः" 184 इति । सुखेन सेव्यत इति सुखसेव्यः, नमस्कृतिमात्रेणैव तत्सपर्यापर्याप्तेः ॥ 184 ॥ "सुकेतनः" 185 इति । सुष्टु केतनः सुकेतनः, ध्वजः; तद्वत्प्रतीयमानत्वात् । शोभनानि केतनानि-कृत्यानि स्मृतिप्रभृतीनि यस्येति वा । शोभनानि कृत्यानि सृष्ट्यादीनि यस्येति वा । 'गृहे केतौ च कृत्ये च केतनं * समुदीरितम् ॥ ' इति मेदिनिः ॥ 185 ॥ 64 Page #69 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहवयम् "स्कन्दः" 186 इति । स्कन्दति-विनाशयति अरीनिति स्कन्दः, दैत्यविनाशकत्वेन प्रतीतत्वात् । स्कन्दति-अमृतरूपेण श्रवतीति वा । 'स्कदिञाप्लाव-उद्वतौ' इति रूपम् । / 186 / / "सुलोचनः" 187 इति । सुष्टु शोभने-देवत्वेन निमेषवर्जिते लोचने यस्य स तथा । अशरीरत्वे तु सुष्टु-ज्ञानरूपं लोचनं यस्येति वा ॥ 187 / / "समाहितमति:" 188 इति । सम्यक्प्रकारेण आहिता-स्थापिता मतिर्येन स तथा । समा-शत्रुमित्रोदासीना, समन्ताद्भावेन सर्वजन्तुषु हिता मतिर्यस्येति वा ॥ 188 ॥ "समायुक्तः" 189 इति । आयुज्यत इति आयुक्तः, व्यापृतः । स्वस्वकर्तव्यतायां सम्यक्तया प्रवृत्तः । सह मया-लक्ष्म्या वर्तत इति समः, कृष्णः । तेन A-समन्ताद् युक्त इति वा एकमूर्तित्वात् । / 189 ॥ / "समाकृति:" 190 इति । आकरणम् आकृति:, संस्थानविशेषः । शोभना यस्य स तथा । समा:-सज्जनाः, तेषु आकृति:-प्रयन्नो यस्येति वा । समासरुचिरा कृति:-करणं यस्माद् वा, विष्णुरूपेण तदुत्पादकत्वात् । / 190 / / "सुमहाबलः" 191 इति । सुष्टु रोगादिनाऽप्रतिहतं महाबलं यस्य स त्था। सुष्टु बलं-रूपं यस्येति वा । 'बलं गन्ध-रसे रूपे ॥ ' इति मेदिनिः ॥ 191 ॥ "समुद्रः" 192 इति । मुद्रया-आकृतिविशेषेण वर्तते यः स तथा । यदि वा समुद्रवदपारत्वात् समुद्रः । समुदः-हर्षयुक्तान् राति-स्वीयत्वेन गृह्णातीति वा ॥ 192 / / "सुमूर्तिः" 193 इति । सुष्टु-शोभना मूर्तिः-अनुभावो यस्य स तथा । 'अनुभावे स्त्रियां मूर्तिः । / ' इति मेदिनिः । सुष्टु-शोभना वृत्ताकारेण दृश्यमाना मूर्तिर्यस्येति वा । / 193 / / "सुमेधाः' 194 इति । सुष्टु-विशेषग्राहिणी मेधा-बुद्धिर्यस्य स तथा ॥ 194 ॥ 65 Page #70 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् "सुमनाः" 195 इति । सुष्टु-कल्पनारहितं मनो यस्य स तथा । 'क्लीबे मनो ज्ञान-हृदोः ॥ ' इति धरणिः ॥ 195 / / "सुमनोहरः' 196 इति । सुष्ठु मनोहरः सुमनोहरः, सर्वेषां स्पृहणीय इत्यर्थः । सुमनस:-पुष्पाणि उपढौकनानि यस्येति वा । 'हर: पुंसि महादेव न द्वयोरुपढौकने । ' इत्यनेकार्थः ॥ 196 / / "सुमङ्गलः" 197 इति । सुष्टु-सर्वदाऽवस्थायि मङ्गलं यस्य स तथा ॥ 197॥ "सुमति:' 197+1 इति । सुष्टु-स्व-परप्रकाशकारिणी मतिर्यस्य यस्माद् वा स तथा ॥ 197+1 ॥ "सुमित:" 198 इति । सुष्टु-यथार्थत्वेन मित:-ज्ञात: सुमितः । अव्यभिचारिप्रमाणैर्मितोऽवधारितो वा ॥ 198 ॥ "सुमितिञ्जयः" 199 इति । सुष्टु मिति:-मानम्, तं जयतीति स तथा, परिमाणातीत इत्यर्थः । 'समितिञ्जयः' इति पाठे समिति-सङ्ग्रामं जयतीत्यर्थः । 'समित्याजिसमिप्युधः । / ' इत्यमरः ॥ 199 / / "सनातनः" 200 इति । सदा भवतीति सनातनः, विरळच्यादीनामप्यादिभूतत्वात् । / 200 ॥ ॥ इति पादसाहश्रीअकब्बरजल्लालदीनसूर्यसहस्रनामाध्यापकश्रीशत्रुञ्जय तीर्थकरमोचनाद्यनेकसुकृतविधापकमहोपाध्यायश्रीभानुचन्द्रगणिविरचितायां tacchiSyASTottarazatAvadhAnasAdhanapramuditapAdasAhazrIakabbarapradatta'khusphahamA' - पराभिधानमहोपाध्यायश्रीसिद्धिचन्द्रगणिशोधितायां शोखश्रीअबुलफजलकारितायां चतुश्चत्वारिंशदधिकश्रीसूर्यसहस्रनामटीकायां द्वितीयशतविवरणं स्माप्त्म्॥ "संसारार्णवतारकः" 201 इति । संसार एवार्णवः-समुद्रस्तस्मात् तारंयतीति सः ॥ 201 ॥ 66 Page #71 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् "संसारगतिविच्छेत्ता" 202 इति । संसारे गति:-गमनम्, तां विच्छिनत्तीति सः ॥ 202 ॥ "संसारतारकः" 203 इति । संसारं-चतुर्गतिलक्षणं तारयतीति संसारतारकः । सम्यक्प्रकारेण सारं वस्तु ऋच्छति-प्राप्नोतीति वा । 'ऋ गतौ' वुण्प्रत्यये रूपम् ॥ 203 / / "संहर्ता" 204 इति । संहरति प्रलयकालावस्थायां सर्वमिति संहर्ता ॥ 20 ॥ "सम्पूरः" 205 इति । 'पृपालन-पूरगयोः' इति । सम्यक्प्रकारेण पूरयति, समीहितार्थं पालयतीति वा सः । / 20 / / "सम्पन्नः' 206 इति । सम्पद्यत इति सम्पन्नः ऐश्वर्यादिगुणैर्युक्तत्वात् । सम्पदं नयति-प्रापयतीति वा ॥ 206 ॥ "सम्प्रकाशकः" 207 इति । सम्प्रकाश्यते लोकोऽनेनेति स:, ज्ञानरूपतयाऽखिलवस्तुप्रकाशकत्वात् । / 207 ॥ , "सम्प्रतापनः" 208 इति । सम्प्रतापयतीति सः, शीतलस्योष्णतां जनयतीत्यर्थः ॥ 208 ॥ "सञ्चारी" 209 इति । सञ्चरणं-सञ्चारः, शरीरव्यापारविशेषः । सोऽस्यास्तीति सञ्चारी । / 209 ॥ "सञ्जीवनः" 210 इति । सम्यक्प्रकारेण जीव्यते लोकोऽनेनेति सञ्जीवनः । सं-सम्यग् जीवनं-पानीयं यस्मादिति वा । 'आदित्याज्जायते वृष्टिः । / ' इति पुराणोक्तेः ॥ 'पयः कीलालममृतं जीवनं भुवनं वनम् ॥ ' इत्यमरः ॥ 210 ॥ "संयम:" 211 इति । सं-सम्यक् यम:-नित्यकर्मनियमो येनेति स:, नित्यकर्मप्रवृत्तेस्तदधीनत्वात् । 'शरीरसाधनापेक्षं नित्यं यत् कर्म तद् यम:' इत्यमरः ॥ 21 ॥ Page #72 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहवयम् "संविभागी" 212 इति । संविभजन-संविभागः, सोऽस्यास्तीति सः; सर्वेषामदृष्टानुसारिफलजनक इत्यर्थः । पृथक् तत्तत्स्वरूपेण विवेचनंसंविभागः, तद्वानिति वा ॥ 212 ॥ "संप्रवर्तकः" 213 इति । समीचीनतया प्रवर्तयति जनान् इति संप्रवर्तकः, सन्मार्गप्रवर्तकत्वात् । / 213 ॥ "संवत्सरः" 214 इति । सं-सम्यक्प्रकारेण वसन्ति ऋतवोऽत्रेति संवत्सरः, तज्जनकत्वात् । / 214 ॥ "संवत्सरकरः" 215 इति । मेषादिराशिगत्या संवत्सरं करोति-प्रवर्तयतीति सः ॥ 215॥ "सुनयः" 216 इति । सुष्टु नयति-परमपंदं प्रापयति जनानिति स: / सुष्टुशोभना: नया:-शास्त्राणि ज्योतिषादीनि यस्माद् वा ॥ 216 / / "सुनेत्रः" 217 इति । सुष्टु-अप्रतिहततेजांसि नेत्राणि यस्मात् स तथा । सुष्टु-वियद्गामी नेत्र:-रथो यस्येति वा । 'नेत्रमर्थे गुणे वस्त्रभेदे मूले द्रुमस्य च । रथे चक्षुषि नद्यां च । / ' इति मेदिनिकारः । / 217 ॥ "सङ्कल्पयोनिः" 218 इति । सङ्कल्पेन-इच्छामात्रेण योनि:-उत्पत्तिर्यस्मात् सः । सङ्कल्प:-समीचीनो व्यवहारः, तस्य योनि:-उत्पत्तिस्थानं वा । / 218॥ "सन्तापनः" 219 इति । सम्यक् तापयति नरकभोगादिना पापिन इति स तथा ॥ 219 ॥ "सन्तापकृत्" 220 इति । सन्तापं कृन्ततीति स तथा ॥ 220 / / : "सन्तपन:" 221 इति । सन्तपतीति सन्तपन: केवलज्योतिःस्वरूपत्वात् । सन्तपति शत्रूनिति वा । / 221 ॥ "सुराध्यक्षः". 222 इति । सुराणामध्यक्षः-अधिकारी, * त्न्निग्र्हाऽनुग्र्ह्कारित्वात्। सुराणामाधि:-मानसी व्यथा, तस्यामक्ष:-चक्रं वा 68 Page #73 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् तदुच्छेदकत्वात् । 'चक्रे कर्षे पुमानक्षः' इति धरण्युक्तेः । / 222 ॥ "सुरावृतः" 223 इति । सुरैरावृतः सुरावृतः । 'रथस्यैः सुरैः स्तावकैः परिवृतस्तिष्ठति । / ' इति पुराणप्रसिद्धेः ॥ 223 / / / "सुरारिहा" 224 इति । सुराणामरय:-दैत्यास्तान् हन्तीति सः ॥ 224 / / "सुरारिः" 225 इति । सुरा-अविद्या माद्क्त्वात्। तस्या अरि:-naashkH। सुराः-प्रतिकूलवर्तिनो देवाः, तेषामरिः तदुच्छेदकत्वाद् वा । / 225 ॥ "सर्वंसहः" 226 इति । सर्वं सहतीनि सर्वसहः, क्रोधाध्यवसायरहितः ॥ 226 ॥ "स्वर्भाणुः" 227 इति । स्व:-स्वर्गे भातीति स्वर्भानुः ॥ 227॥ "सर्वदः" 228 इति । सर्वं यथाभिलषितमर्थं ददातीति सः । सर्वान् नन्-पापान् द्यति-खण्डयतीति वा । / 228 / / / "सर्वदर्शी" 229 इति । सर्वं पुरो भवद्-भावि-भूरं वस्तु द्रष्टुं शीलमस्य सः 229 ॥ "सर्वप्रियः' 230 इति । सर्वतोऽपि प्रिय: सर्वप्रियः, आत्मत्वात् स्वरभेदाभावात् । सर्वे प्रिया यस्येति वा । / 230 ॥ "सर्ववेदप्रगीतात्मा" 231 इति । सर्वेषु वेदेषु प्रकृष्टतया गीत:तुतिविषयीकृत: आत्मा-स्वरूपं यस्य स तथा ॥ 23 ॥ "सर्ववेदालयः" 232 इति । सर्ववेदानामालयो यस्मिनिति सः । षाञ्चिन्मते कल्पान्ते तदुच्छेदसम्भवात् । / 232 ॥ "सर्वरत्नमयः" 233 इति । सर्वाणि च तानि रत्नानि च सर्वरत्नानि, न्मय:-तद्रूप इत्य्र्थ्ः। 'यद् यद् विभूतिमत् सत्त्वं, तद् रत्नमभिधीयते । ' त्युक्तत्वात् ॥ 233 ॥ "सुरपूजितः" 234 इति । सुरैः पूजितः-पुष्पादिनाऽर्चित इत्यर्थः, कलसुराणां तत्सपर्याविधायकत्वात् । सुरान् पुनन्तीति सुर(वः, विष्णवादयः Page #74 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् । तेषां जितं-जयो यस्माद् वा ॥ 234 ॥ "सवलोकप्रकाशक:" 235 इति । सर्वे च ते लोकाश्च सर्वलोकाः, तान् प्रकाशयतीति स तथा । / 235 ॥ "सुरपति:" 236 इति । सुराणां-देवानां पति:-नायकः, तद्रक्षकत्वात् । शोभनानां राणाम्-अग्नीनां गार्हपत्यादीनां पति: यज्ञपुरुषत्वाद् वा । 'रोऽग्नौ तीक्ष्णे ध्वनौ कामे, रा: स्वर्णे जलदे धने । ' इत्येकाक्षरः ॥ 236 / / "सर्वशत्रुनिवारण:" 237 इति । सर्वे च ते शत्रवश्व बाह्याभ्यन्तरभेदभिन्नाः, तेषां निवारण:-तदुत्पत्तौ प्रतिबन्धकीभूत इत्यर्थः ॥ 237 ॥ "सर्वतोमुखः" 238 इति । सर्वतो मुखं यस्य स तथा, दर्शनकारिणां नृणां सर्वतः सम्मुखीभूत इत्यर्थः । 'sarvatomukha'nAmakayajJarUpatvAd वा ॥ 238 ॥ "सर्वः" 239 इति । चतुर्दशरज्ज्वात्मकलोकव्यापिस्वरूप इत्यर्थः । 'सर्वस्य सर्वदा ज्ञानात् सर्वमेनं प्रचक्षते । / ' इति भगवद्व्यासवचनात् । / 239 / / "सर्वात्मा" 240 इति । सर्वेषु वस्तुषु आत्मा-अधिष्ठानं यस्य स तथा । 'आत्मा-'धिष्ठान-मनसोः । / ' इत्यनेकार्थः ॥ 240 ॥ "सर्वस्वः" 241 इति । सर्वं-स्थावरजङ्गमात्मकं जगत् स्वम्-आत्मीयं यस्य स तथा । सर्वेषां स्व-धनं यस्मादिति वा ॥ 241॥ "सर्वस्वी" 242 इति । सर्वं च तत् स्वं च सर्वस्वम् । तद् विद्यते यस्य यस्मिन् वा, सकलद्रव्याधिष्ठातृत्वात् । सर्वविषयिकं स्व:-ज्ञानं यस्येति वा । 'स्व: स्यात् पुंस्यात्मनि ज्ञाने ॥ ' इति मेदिनिः । 'स्वं ज्ञातावात्मधनयोरात्मीये च प्रचक्षते ॥ ' इति विश्वः ॥ 242 / / "सर्वद्योतः" 243 इति । सर्वत्र द्योत:-प्रकाशो यस्य स तथा ॥ 243 / / "सर्वद्युतिकरः" 244 इति । सर्वेषां द्युतिं करोतीति सः, सर्वेषां शोभाजनक .' इत्यर्थः ॥ 244 ॥ ___70 Page #75 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् "सर्वजितांवरः'' 245 इति । सर्वान् शत्रून् जयन्तीति सर्वजितः, विष्णुप्रभृतयो देवाः । तेषां मध्ये वर:-प्रधानः, सर्वेषां चक्रवर्तिनां वरो यस्माद् वा ॥ 245 ॥ "सर्वोदधिस्थितिकरः" 246 इति । सर्वस्मिन् उदधौ स्थितिं करोतीति सः, विष्णुरूपेण तच्छायित्वात् । सर्वेषामुदधीनां-समुद्राणां पृथ्वीरूपमवलम्ब्य स्थितिं करोतीति वा । 'स एव सर्वस्थित्यर्थं पृथिवीरूपतां गतः ॥ ' इत्युक्तेः ॥ 246 ॥ "सर्ववृतः" 247 इति । सर्वैरान्माठरादिभिर्वृतः-स्वामित्वेन स्वीकृत इत्यर्थः । / 247॥ "सर्वमदनः" 248 इति । सर्वान् मदयति-आनन्दयतीति सः, सर्वाह्लादकत्वात् । / 248 ॥ "सर्वप्रहरणायुधः" 249 इति । सर्वे प्रह्रियन्तेऽनेनेति सर्वप्रहरणम् । एवंविधमायुधं यस्य स तथा, प्रलये सर्वसंहारकारित्वात् । / 249 / / "सर्वप्रकाशक:' 250 इति । सर्वान् पदार्थान् प्रकाशयतीति सः । सर्वेषु वस्तुषु प्रकाशो यस्येति वा । सर्वः-समग्र: प्रकाशो यस्येति वा । / 250 ॥ "सर्वगः" 251 इति । सर्वत्र गच्छतीति सर्वगः, अप्रतिहतगतित्वात् । सर्वान्-वेदान् गायतीति वा, प्रथमवेदाध्यापकत्वात्: / 'स्वयम्भुरेष भगवान् वेदो गीत: पुरा । / ' इत्युक्तत्वात् । / 251 ॥ "सर्वज्ञः'' 252 इति । सर्वम्-अतीताऽनागतभेदभिन्नं वस्तु जानातीति सर्वज्ञः, सर्ववस्तुव्यवस्थाकारित्वात् । सर्वज्ञाः-पण्डिताः यस्येति वा ॥ 252 / / "सर्वकल्याणभाजन:' 253 इति । सर्वेषां कल्याणानां-श्रेयसां भाजनंपात्रम् ॥ 253 / / "सर्वसाक्षी' 254 इति । सर्वेषां साक्षी-कार्योत्पादनावस्थायां निक्त्त्व्र्ती। Page #76 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् सर्वे साक्षिणो यस्येति वा । / 254 ॥ "सर्वशस्त्रभृतांवरः" 255 इति । सर्वेषां शस्त्रभृतां-शस्त्रोपजीविनां वरः पूज्यः, सूर्यप्रसादेन शस्त्राण्यमोघानि भवन्तीत्यर्थः ॥ 255 ॥ "सुरेशः" 256 इति । सुराणां-शोभनदातृणाम्, ईश:-स्वामी । / 256 / / "सर्गः" 257 इति । सृजतीति सर्गः-सृष्टिः, जन्यजनकयोरभेदात् ॥ 257॥ "सर्गादिकरः" 258 इति । सर्गस्यादिः-ब्रह्मा, तं करोतीति सः । सर्गादयः सर्ग-स्थिति-प्रलयाः, तान् करोतीति वा । / 258॥ "सुरकार्यज्ञः" 259 इति । सुराणां कार्य:-यज्ञः, तं जानातीति सः । सुराणां कार्य-कृत्यं करणीयतया जानातीति वा । / 259 / / "स्वर्गद्वारः" 260 इति । स्वर्यते-सुखहेतुतया कथ्यते इति स्वर्गः । तस्य द्वारमिव द्वारम्, तत्पुरस्कारेण तदुपलब्धेः । स्वर्गस्य द्वारं-गमनोपायो यस्माद् वा, वर्णाश्रमाचारप्रवर्तकमन्वादेरप्युपदेशकत्वात् । / 260 ॥ "स्वर्गप्रतर्दनः" 261 इति । पापिनां स्वर्ग-सुखविशेषं प्रतर्दयतिखण्डयतीति सः । 'तर्द हिंसायाम्' इत्यस्य रूपम् ॥ 26 ॥ "मग्वी' 262 इति । सर्वदा अविनश्वरा स्रग्-माला विद्यते यस्य स तथा ॥ 262 ॥ . .. "सुरमणिः" 263 इति । . सुराणां मध्ये मणिरिव मणि:, तदधिकतेजस्वितया सर्वोत्कृष्टत्वात् । मणि:-नायक इति वा, तन्निग्रहाऽनुग्रहकारित्वात् । / 263 / / "सुरनिभाकृति:" 264 इति । सुराणां निभाः-सुरप्रतिमा आकृतयो यस्मात् स तथा ॥ 26 ॥ "सुरश्रेष्ठः" 265 इति । सुराणां मध्ये श्रेष्ठः-पूज्य: पुराणपुरुषत्वात् । सुराः श्रेष्ठा यस्मादिति वा दैत्यसंहारकारित्वात् । / 265 ॥ 72 Page #77 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् "सृष्टिः' 266 इति । सर्जनं-सृष्टिः, तदुपादानकारणत्वाद् जन्यजनकयोरभेदोपचाराद् वा । / 266 ॥ "स्रष्टा" 267 इति । ब्रह्मणस्तदंशत्वाद् अभेदोपचारः । कार्योत्पत्ती तांस्तानुपायान् सृजतीति वा ॥ 267 / / "श्रेष्ठात्मा" 268 इति । श्रेष्ठः प्रेक्षावतामात्मा-स्वरूपं यस्य सः त्रिजगत्स्पृहणीयरूपत्वात् । श्रेष्ठ आत्मा-यनो यस्येति वा, सृष्टिविषयकनित्यप्रयत्नवत्त्वात् । 'आत्मा यत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्म (म) वा । / ' इत्यमरः ॥ 268॥ . . "सृष्टिकृत्' 269 इति । सृष्टिं कृन्ततीति सृष्टिकृत्, प्रतिसर्गे सृष्टिसंहारकारित्वात् । सृष्टिं-जन्मपरम्परां तद्ध्येतृणां कृन्ततीति वा ॥ 269 / / "सृष्टिकर्ता" 270 इति । सृष्टिः-संसारः, तं करोतीति सः, स्वमायया तत्तत्प्रवृत्तिजनकत्वात् । / 270 / / / "सुरथः" 271 इति । सुष्टु-अविनाशी रथो यस्य स तथा ॥ 271 ॥ "सित:" 272 इति । शुभ्रवर्णत्वात्, उदया'-स्तमनयो रक्तत्वमुपाधि जन्यम् । / 272॥ "स्थावरात्मकः" 273 इति । स्थावरा:-पृथिव्यादयः पदार्थाः, त एव आत्मानः-स्वरूपभेदा यस्येति सः । 'सर्वत्र स्थितिमद् ब्रह्म स्थावरादि चराचरः । / ' इति पुराणोक्तेः ॥ 273 / / "स्थानम्" 274 इति । स्थीयत इति स्थानम्, सर्वेषामाधारभूत इत्यर्थः ॥ 274 ॥ "स्थूलग्" 275 इति । स्थूल:-महान्, दृग्-ज्ञानगम्यः, पश्चात् कर्मधारयः । 'ज्ञानगम्ये स्त्रियां नेत्रे दृगिन्द्रिय-समूहयोः ॥ ' इति मेदिनिः । विष्णुरूपत्वे तु स्थूला-बाह्यार्थग्राहिणी दृग्-दृष्टिर्यस्येति वा ॥ 275॥ Page #78 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् "स्थविरः" 276 इति । यौवनमतिक्रम्य तिष्ठतीति स्थविर:-वृद्ध इति यावत्, पुराणपुरुषत्वात् ॥ 276 ॥ "स्थितः" 277 इति । तिष्ठतीति स्थितः, कालत्रयेऽपि वर्तमान इत्यर्थः ॥ 277॥ "स्थेयः" 278 इति । स्थातुं योग्यः स्थेयः, सर्वत्रावस्थानयोग्य: अनन्तशक्तिमत्त्वात् । तिष्ठतीति स्था, अविनश्वरा; I:-लक्ष्मी:; तां यापयतिप्रापयतीति वा । 'अः कृष्ण आ स्वयम्भूरिः काम I श्रीरुरीश्वरः ॥ ' इत्येकाक्षरः । स्थेय:-सर्वेषां साक्षीभूत इति वा । 'प्रतिभूर्लग्नकः साक्षी स्थेय आधिस्तु बन्धकः ॥ ' इत्युक्तेः ॥ 278 ॥ . "स्थितिमान् 279 इति। स्थिति:-उदया-'स्तमनलक्षणा, सा विद्यते यस्य स तथा ॥ 279॥ "स्थितिहेतुः" 280 इति । स्थिति:-मर्यादा वर्णानां स्वाचारनिष्ठत्वम्, तत्र हेतु:-कारणम् । / 280 ॥ .. "स्थिरात्मकः" 281 इति । स्थिर आत्मा-स्वभावो यस्य सः, अविचलमर्याद इत्यर्थः ॥ 28 ॥ "स्थितिस्थेयः" 282 इति । देवानाम् अन्तरिक्षावस्थानं स्थितिः, सर्वदा प्रकाशलक्षणा वा । तस्यां स्थेय:-योग्यः, स्थिति-स्थातृ-स्थेयस्वरूप: / अत्र मध्यपदलोपिसमासेन स्थातृपदलोप: ज्ञानज्ञातृज्ञेयवत् । / 282 ॥ - "स्थितिप्रियः'' 283 इति। स्थिति:-स्वाचारनिष्ठता, सा प्रिया यस्येति सः । स्थिति:-जगतोऽवस्थानम्, तत् प्रियं यस्येति वा, विष्णुरूपेण प्रतिपालकत्वात् ॥ 283 / / "सुतपः" 284 इति । सुष्टु तपो यस्य स सुतपः, अकारान्तोऽयम् । यदाह चाणक्यः -... 74 . Page #79 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् 'सन्तोषस्त्रिषु कर्तव्यः स्वदारे भोजने ध्ने। त्रिषु चैव न कर्तव्यो दाने चाऽध्ययने त्पे॥' इत्यकारान्तश्रवणात् । 'नर-नारायणरूपेण बदरिकश्रमे तपस्तप्तम् ॥ ' इति पुराणोक्तेः ॥ 28 ॥ "सत्त्वः" 285 इति । सत्त्वगुणप्रधानत्वात् सत्त्वः; सर्वप्राणिनां सत्त्वप्रदातृत्वाद् वा ॥ 285 ॥ "स्तोत्रम्" 286 इति । स्तोत्रं-गुणसङ्कीर्तनात्मकं तवेति पुराणोक्तेः । / 286 ॥ "सत्यवान्' 287 इति । सत्यं-नित्यज्ञानम्, तद् विद्यते यस्मिन् स तथा ॥ 287॥ "सत्यः" 288 इति । सत् साधुत्वात् सत्यः । सत्यमिति पाठे सर्वेषां विनाशित्वेनायमेव नित्यतया प्रतिभासत इत्यर्थः । / 288 ॥ "सत्यसन्धिः" 289 इति । सत्यः सन्धिः-सचटनं यस्य स तथा, धर्माधर्मघटकत्वात् । / 289 ॥ . ॥ इत्येकसप्तत्यधिकशतं सादिनाम्नाम् ॥ "हुव:" 290 इति । हुव:-यज्ञस्वरूपः । 'हुव: आज्ञाध्वराह्वाने ॥ ' इति धरण्युक्तेः । / 290 ॥ "होमः" 291 इति । हूयत इति होमः, यज्ञादिकार्याणां तदधीनत्वात् । / 291 ॥ "होमान्तकरण:" 292 इति । होमस्यान्त:-परिसमाप्ति: फलप्राप्तिलक्षणा वा क्रियतेऽनेनेति स्ः॥292॥ "होता'' 293 इति । जुहोतीति होता, होतॄणां तत्सानिध्यस्यावश्यकत्वात् ॥ 293 / / "हयग:" 294 इति । पदैकदेशे पदसमुदायोपचाराद् ह्रयैःअश्वमेधादिभिस्तुष्टिं गच्छतीति सः । / 294 / / "हेलि:" 295 इति । भक्तापराधसहिष्णुः । 'आग: सहिष्णौ सूर्ये च हेलि: Page #80 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहवयम् स्याज्ज्योतिषि स्त्रियाम् ॥ ' इति मेदिनिः । अन्यमहसां व्रीडाजनक इति वा ॥ 295 ॥ "हिमदः" 296 इति । हिम-शैत्यं द्यतीति हिमदः । / 296 / / "हंसः" 297 इति । हन्ति शत्रून् इति हंसः, सर्वशरीरे गच्छतीति वा ॥ 297 / / "हरः" 298 इति । हरति प्रलयकाले जगदिति हरः । / 298 / / "हरिः" 299 इति । स्मृतिमात्रेण पुंसां पापं हरतीति हरिः । / 299 / / "हरिदश्वः" 300 इति । हरित:-छन्दांसि अश्वा यस्य सः । 'हयरूपधरैर्भूप ! छन्दोभिः किल सप्तभिः । उह्यते भगवान् सूर्यः सर्वलोकप्रदीपनः । ' इति पुराणोक्तेः ॥ हरिद्-नीलम् अर्थात् तम: अश्नातीति हरिदश, तादृशं वा लोचनं तेजोलक्षणं यस्येति वा । 'व: स्वान्ते वरुणे वाते वकार: स्वं प्रकीर्तितः । गत्यर्थे नयने श्रेष्ठे ॥ ' इत्युक्तेः ॥ 300 ॥ ॥ इति पादसाहश्रीअकब्बरसूर्यसहस्रनामाध्यापक श्रीशत्रुञ्जयतीर्थकरमोचनाधनेकसुकृतविधापकमहोपाध्यायश्रीभानुचन्द्रगणिविरचितायां tacchiSyASTottarazatAvadhAnapramuditapAdasAhazrIakabbarapradatta'khusphahamA पराभिधानमहोपाध्यायश्रीसिद्धिचन्द्रगणिशोधितायां शेखश्रीअबुलफजलकारितायां चातुश्चत्वारिंशदधिक-श्रीसूर्यसहस्रनामटीकायां तृतीयशतविवरणं समाप्तम् । / "हरिप्रियः" 301 इति । हरय:-अश्वाः, त एव प्रिया: रथवोढारो यस्य स: / हरय:-अंशवः, अर्थात् शीतार्तानां प्रिया यस्येति वा । हरि:-विष्णुः प्रिंयो यस्येति वा। 'यमाऽनिलेन्द्रचन्द्रार्कविष्णुसिंहांशु वाजिषु । शुकाऽहिकपिभेकेषु हरि र्श कपिले त्रिषु । / ' इत्यमरः । / 'प्रिय: पुंसि प्रीतिपात्रे वाहके भर्तृवेशयोः ॥ ' इति धरणिः ॥ 301 ॥ 76 Page #81 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्यम् "हर्यश्वः" 302 इति । हरयः-पिङ्गलाः, अश्वाः यस्य स तथा । / 302॥ "हरी" 303 इति । हरे:-विष्णोः I-लक्ष्मीर्यस्मात् सः । पापान् हरतीत्येवंशीलो हरी ॥ 303 ॥ "हिरण्यगर्भः"304 इति । हिरण्यमयमण्डं यद्वीर्यसम्भूतं तदस्य गर्भे ॥ 304 ॥ "हिरण्यरेताः" 305 इति । हिरण्यरेत:-अग्निः, तत्कारणत्वात् तथा । 'हिरण्यरेतसं वहिं, विद्वांसः smprcksste। . सोऽस्मात् सञ्जात इत्येनं तन्नाम्नैव बुधाः जगुः ॥ ' इति पुराणोक्तेः ॥ . हिरण्य:-दैत्यः, तत्र रेत:-वीर्यं यस्य सः ॥ 305 / / . "हरिताश्वः" 306 इति । हरिता-हरिद्वर्णा अश्वा यस्य सः । 'हरित्सवर्णा मिहिरस्य वाजिनः ॥ ' इत्युक्तेः । हरिता:-पक्षिविशेषाः, तान् A-समन्तात् श्वसयति-जाड्यविध्वंसकत्वेन प्राणान् धारयतीति वा, डप्रत्यये रूपम् ॥ 306 ॥ "हुतः" 307 इति । हूयते,' इति हुत: / ज्योतिष्टोमादिसम्बन्धिनस्तद्धोमोद्देश्य इत्यर्थः ॥ 307 ॥ "हुताहुति:" 308 इति । हुता आहुतयो यस्मै इति सः, स्वर्गसाधनत्वात् ॥ 308 ॥ ॥ इत्येकोनविंशतिर्हकारादीनि नामानि । / "द्यौः" 309 इति । तद्गतिप्रदातृत्वात् । द्यौः-आकाशं वा सर्वदा तत्सम्बन्धत्वात् । / 309 ॥ "दु:स्वप्नाशुभनाशनः" 310 इति । निद्रादोषदुष्टान्त:करणजन्यं ज्ञानं स्व्प्न्ः। दुः-दुष्टः स्वप्नः दुःस्वप्नः, तज्जनितं यदशुभं तस्य नाशन:-विनाशकः, सूर्यदर्शनेन तन्नाशात् । दुःस्वप्नं वाऽशुभं च ते नाशयतीति वा । / 310 ॥ "धाता" 311 इति । दधाति सर्वलोकमिति धाता, सर्वेषां प्राणिनामाधारभूत इत्यर्थः । / 311 / / 77 Page #82 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहरनामसङ्ग्रहत्रयम् "ध्वान्तापहः" 312 इति । ध्वन्यते सर्वरोगहरतयेति ध्वान्तं, तमः । तमपहन्तीति सः ॥ 312 ॥ "ध्वान्तसूदनः" 313 इति । ध्वान्तम्-अज्ञानम्, तत् सूदयति-नाशयतीति सः ॥ 313 ॥ "ध्वान्तहा" 314 इति । ध्वान्तं-पापं हन्तीति स तथा । 'स्याद् ध्वान्तं तिमिरैनसोः ॥ ' इति विश्वः ॥ 314 / / "ध्वान्तविद्वेषी" 315 इति । ध्वान्तैर्विद्विष्यन्ति इति ध्वान्तविद्वेषाः, किरणाः । तेऽस्य सन्तीति तथा ॥ 315 ॥ "धूमकेतुः" 316 इति । अग्निस्वरूप: / तस्मिन् स्वदीप्त्याधायकत्वात् । 'अन्यं द्वीपं व्रजति दहने स्थापयित्वा स्वतेजः ॥ ' इति पुराणोक्तेः । धूमकेतुरिव धूमकेतुः, सेव्य-सेवकयोः कथञ्चिदभेदात् ॥ 316 / / "धीमान्" 317 इति । धी:-बुद्धिः, सा विद्यते यस्य यस्मिन् वा सः । धीश्व मा च ते अनिति-ददातीति वा । अन्धातोर्दानार्थत्वेन प्रतिपादनात् ॥ 317 ॥ "धीरः" 318 इति । तत्तत्कल्पादिकरणेऽप्यविचलितधैर्याद् धीरः । . संसारप्रवृत्तिभूतां धियं ईरयतीति वा । धी:-सुवर्णं तदिव धी:-बुद्धिः, तस्या र:-अग्निः, तन्मालिन्यनाशकत्वात् । 'प्रज्ञा-हाटकयोः स्याद् धीः ॥ ' इति धरणिः ॥ 318 ॥ . "धीरात्मा" 319 इति । धीर आत्मा-शरीरं यस्य स तथा । 'समुद्रकोटिगाम्भीर्यो हिमवत्कोटिनिश्चलः ॥ ' इत्यैतिह्यप्रामाण्यात् । / 319 / / "धनम्" 320 इति । धनति-शब्दायते इति धनं, द्रव्यम् । तस्य तदधीनत्वात् । धनं वा तद्वत् सर्वोपादेयत्वात् ॥ 320 ॥ "धनाध्यक्षः" 321 इति । धने नियुक्तः, धनस्वामीत्यर्थः । धनस्याधिपीडाम्, अक्षयतीति वा ॥ 321 ॥ 78 Page #83 -------------------------------------------------------------------------- ________________ . श्रीसूर्यसहस्रनामसहत्रयम् . श्रीसूया .. "धनदः" 322 इति । धनं ददातीति सः । वैराग्यवासितान्त:स्वान्तानां धर्म द्यति-खण्डयतीति वा, वैराग्योत्पादकत्वे धनाशाविच्छेदकारित्वात् । 'यस्यानुग्रहमिच्छामि तस्य वित्तं हराम्यहम् । / ' इति भगवदुक्तेः । / 322 ॥ "धन्वन्तरिः" 323 इति । बाह्याऽभ्यन्तरभेदभिन्नामयनिर्वर्तकत्वाद् धन्वन्तरिव धन्वन्तरिः । 'आरोग्यं भास्करादिच्छेत् ॥ ' इत्युक्तेः ॥ 323 ॥ . "धनञ्जयः" 324 इति । धनञ्जय:-शरीरस्थो वायुः, तत्पोषकत्वाद् । 'धनञ्जयोऽर्जुने वह्नि-नागभिद्-देहमारुते ॥ ' इति मेदिनिकारः ॥ 324 ॥ "धन्यः" 325 इति । धनं लब्धा धन्यः, कृतकृत्यत्वात् ॥ 325 / / "धनुर्धरः" 326 इति । धनु:-काण्डं धरतीति सः, tnmntropdeshktvaat| 'रामो भूत्वा धारयामास चापम् ॥ ' इत्युक्तेर्वा ॥ 326 / / "धनुष्मान्" 327 इति । धनु:क्रिया विद्यते यस्मिन् स त्था। 'धनु: पिपीलेना न स्त्री राशिभेदे shraasne। क्लीबं वितस्तौ हस्ते च दयायां चन्दनेऽपि च ॥ ' . . इति मेदिनिः । / 327 ॥ "धराधरः" 328 इति । धरां-पृथ्वीं धरतीति सः, वृष्टिकारित्वेन परम्परया तद्धारकत्वात् । धर:-उदयाचलः, स एव अधर:-आधारो यस्येति वा । 'विन्द्याद्गार्मागार्म्प्गामाप्गाम्पि|आराम्मार्म्ण् चापि तयाऽधरमाधारवत् । / ' इति द्विरूपकोशः । / 328॥ "ध्रुवः" 329 इति । ध्रुवतीति ध्रुवः, अप्रच्युता-'नुत्पन्नस्थिरैकस्वभावत्वात् । / 329 / / "धर्मः" 330 इति । धरति-स्थापयति सुगताविति धर्मः ॥ 330 ॥ . "धर्माऽधर्मप्रवर्तकः" 331 इति । धर्मश्चाधर्मश्च तौ धर्माधर्मों, तयोः प्रवर्तकस्तदुदयादेव तत्प्रवृत्तेः । अधर्मप्रवृत्तिं विना दैत्यानां नाशासम्भवात् । 79 Page #84 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् तेष्वधर्ममुत्पाद्य तानाशयतीत्यर्थः । / 331 ॥ "धर्माऽधर्मवरप्रदः" 332 इति । गुण-गुणिनोरभेदोपचाराद् अत्र धार्मिका'-धार्मिकयोः स्वानुरूपफलजनकः ॥ 332 / / "धर्मदः" 333 इति । धर्म-यागादिजन्यमपूर्वं तद् ददाति-फलेन योजयति स तथा । / 333 ॥ "धर्मध्वजः" 334 इति । धर्म:-तमोविनाशित्वलक्षणः, स एव ध्वज:चिहं ज्ञापकं यस्य स त्था। धर्म-उदयाऽस्तमनलक्षणं ध्वजति-गच्छतीति वा। 'ध्वजश्चिहे पताकायां, ध्वजः शौण्डिक-शेफयोः ॥ ' इति विश्वः ॥ 334 ॥ "धर्मवृक्षः" 335 इति । वृश्यते-छिद्यत इति वृक्षः । धर्मेषुसदनुष्ठानलक्षणेषु वृक्ष इंव वृक्षः, तत्तत्कार्यप्रतिबन्धकीभूतप्रभूतप्रत्यूहातपनिवारकत्वात् ॥ 335 ॥ .. "धर्मवृतः" 336 इति । धर्मे:-धर्मप्रधानैर्देवैर्वृत:-व्याप्तः ॥ 336 / / "धर्मवत्सलः" 337 इति । धर्मा:-धार्मिकाः, तेषु वत्सलः । धर्म एव वत्सः धर्मवत्सः, तं लातीति वा ॥ 337 ॥ . 'धर्मकेतुः' 338 इति । धर्मस्य केतुः-संस्थापकः । 'केतुः संस्थापके चिहे । / ' इति मेदिनिः । / 338 ॥ . "धर्मकर्ता" 339 इति । लोकशिक्षायै स्वयमेव धर्मानुष्ठातेत्यर्थः ॥ 339 / / "धर्मनित्यः" 340 इति । धर्मो नित्यो यस्मात् स तथा; यनित्यतया धर्मोऽपि नित्यो भवतीत्यर्थः ॥ 340 ॥ "धर्मराजः" 341 इति । धर्मेण राजत इति धर्मराजः, जमजनकत्वाद् वा। 'आतमा वै जायते पुत्रः । / ' इति श्रुतेः । / 341 ॥ "धर्मरत्नः" 342 इति । धर्मकवच इत्यर्थः । 'रत्नं मणिविशेषे स्यात् क्लीबं वर्मणि चोत्तमे ॥ ' इति मेदिनिः ॥ 342 ॥ 80 Page #85 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् "धर्मरतः" 343 इति । धर्मे-स्वाचारे, रत:-तत्पर इत्यर्थः । पाठोऽयं सार्वत्रिकः ॥ 34 ॥ "धरणीधरः" 344 इति । दिग्गज-कुलाचलादिरूपेण धरणीं धारयतीति स तथा ॥ 344 ॥ "धृतातपत्रप्रतिमः" 345 इति । धृतमातपत्रं यया एवंविधा प्रतिमामूर्तिर्यस्य स तया, राजचिह्नोपेतत्वात् । धृतातपत्रेण पुरुषेण प्रतिमः-सदृशः सर्वदा तज्जनितसौन्दर्यभागित्यर्थः । / 345 / / / "धृतिकरः" 346 इति । धृतिः-धारणम्, अर्थाज्जगत: तत् करोतीति स तथा ॥ 346 / / "धृतिमान्" 347 इति । धृति:-धैर्य सन्तोषो वा, तौ विद्येते यस्य स त्था। 'धृतिर्योगान्तरे धैर्य धारणा-'ध्वर-तुष्टिषु ॥ ' इति विश्वः ॥ 347 ॥ . "दिवा'' 348 इति । दिवा इत्यव्ययं दिनवाचि, तत्कर्तृत्वाद् भगवानपि त्था॥348॥ "द्वादशात्मा" 349 इति । द्वादश आत्मान:-रूपाणि यस्य सः । 'द्वादश आदित्याः ॥ ' इति श्रुतेः । / 349 / / "द्वापरः" 350 इति । द्वौ अपरौ यस्मादिति द्वापरो युगः, तज्जनकत्वात् तद्वयपदेशः । अभक्तानां स्वविषयकसन्देहाधायक इति वा । 'अभक्तानां च भक्तानां सन्देहोऽज्ञानमेव च । / ' इति पुराणेषु दर्शनात् । 'सन्देहो द्वापरो चाथ ॥ ' इत्यमरः ॥ 350 ॥ "दिवापुष्टः" 351 इति । दिवा-दिवसे पुष्टो दिवापुष्टः, स्फुरत्कान्तिः । भगवत: सर्वदा परिपूर्णत्वेऽपि लोकैर्दिवसे तथा प्रतीयमानत्वात् । / 351॥ "दिवापति:" 352 इति । दिवा-दिवसस्य पति:-स्वामी,.दिनाधीशत्वात् ॥ 352 ॥ Page #86 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसहवयम् "दिवाकरः" 353 इति । दिवाशब्देन स्वर्गवाचिना दुःखासम्भिन्नं सुखं लक्ष्यते । तस्य आकर:-खनिः तत्प्रदातृत्वात् ॥ 353 / / "दिवाकृत्" 354 इति । दिवा-दिनम्, तत् कृन्ततीति तथा, द्वीपान्तर्गमनेन तदुच्छेदकारित्वात् ॥ 354 ॥ "दिवसपति:" 355 इति । दीव्यत इति दिवौ । एवंविधौ असौ हरि-हरौ तयोः पति:-स्वामी, तयोस्तदधीनत्वात् । दिवसानाम्-अर्थात् तत्पर्वणां पति:-स्वामी, सङ्कान्त्यायधीश इत्यर्थः ॥ 355॥ "दिविस्थित:" 356 इति । दिवि-आकाशे स्थितं-स्थानं यस्य स तथा ॥ 356 ॥ "दिव्यवाह:" 357 इति । दिव्या लोकोत्तरा वाहा यस्य स तथा ॥ 357॥ "दिव्यवपुः" 358 इति। दिव्यं-मनोहरं वपुर्यस्मात् स त्था। दिव्यं-वैक्रियं वपुर्यस्येति वा ॥ 358॥ - "दिव्यरूपः" 359 इति । दिव्यम्-अलौकिकं रूपं-ज्योतिर्यस्य स तथा ॥ 359॥ "धुवृक्षः" 360 इति । दिव:-आकाशस्य वृक्षो धुवृक्षः, स्वर्गीयफलदातृत्वात् ॥ 360 ॥ "दयालुः" 361 इति । परमकारुणिकः ॥ 361 ॥ "देहकर्ता" 362 इति । देहः-शरीरम् करोतीति देहकर्ता, सर्वेषां शरीरोत्पत्तौ कारणभूत इत्यर्थः ॥ 362 ॥ - "दीधितिमान्" 363 इति । दीधीते-दीप्यते अस्या इति दीधिति:* कान्तिः, सा विद्यते यस्य स तथा । दीधितय:-किरणाः, तेषां मा-लक्ष्मी:, तामानयति-प्राणयतीति वा ॥ 363 ॥ .. "दीपः" 364 इति । दीप्यते लोकत्रये इति दीपः, 82 Page #87 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहवयम् अज्ञानान्धकारनाशकत्वात् । / 364॥ "दीप्तांशुः" 365 इति । दीप्त:-कान्तिमान् अंशुः-विभवो यस्मात् स त्या। 'अंशु विभवे करे ॥ ' इति मेदिनिः । / 365 ॥ . "दीप्तदीधितिः" 366 इति । दीप्ता:-दीधितयो यस्मात् स त्था। 'नक्षत्रेऽनाविन्दावुदरे कनके मणौ दृशि समूहे यत् खलु तेजस्तदधिकमोजायितमब्जमित्रस्य । / ' इति प्रामाणिकवचनात् । / 366 / / "देव:' 367 इति । आदिदेवव्याख्यानावसरे व्याख्यातः ॥ 367 ॥ "देवदेव:' 368 इति । देवानाम्-ईश्वरप्रभृतीनां देव:-पूज्य: / देवयन्तिपीडयन्ति जनान् इति देवाः, असुराः । तेषां देव:-पीडक इति वा ॥ 368 ॥ "द्योतः" 369 इति । द्योत्यते इति द्योतः, प्रकाशः; तत्स्वरूपत्वात् । 'प्रकाशो द्योत आतपः ॥ ' इत्यमरः ॥ 369 ॥ "द्योतनः" 370 इति । द्योतयति विश्वमिति द्योतनः, प्रकाशक इत्यर्थः । द्योतं-प्रकाशं नयति-अन्येषां प्रापयतीति वा । द्यां तनयति-उपतापयति स्वकिरणैरिति वा । 'तनु श्रद्धोपतापयोः । / ' इत्यस्य रूपम् । / 370 ॥ "द्योतित:" 371 इति । द्योत:-अनिर्वचनीयस्वरूपप्रकाशः सञ्जातोऽस्य अस्मिन् वा स तथा ॥ 371 ॥ "द्योतितानल:" 372 इति । द्योतित:-प्रकाशितोऽनलो येन स तथा, रात्रौ सूर्यकिरणप्रवेशेन वहेर्दीप्त्याधिक्यात् । / 372 / / "दिक्पति:" 373 इति । दिशतीति दिक्, तस्याः पति:-ज्योतिः । शास्त्ररीत्या पूर्वदिक्स्वामीत्यर्थः । / 373 ॥ "दिग्वासा:" 374 इति । दिशो वास:-वस्त्रं यस्य स तथा । दिक्षु वास:वसनं येषां ते दिग्वासाः, लोकपालाः । तेषाम् A-पितामह इति वा, तज्जनकत्वात् । दिक्षु वान्ति-गच्छन्तीति दिग्वाः, अन्धकाराः । तान् 83 Page #88 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् अस्यति-क्षिपतीति वा ॥ 374 ॥ "दक्षः" 375 इति । दक्षते-आशु गच्छतीति दक्षः । दक्षयति-वर्धयति भक्तानिति वा । दक्ष:-चतुरो वा, तत्तत्कर्तव्यतायां कुशल इत्यर्थः । / 375 / / "दिनाधीशः" 376 इति । दिनस्य अधि-सामस्त्येन ईश:-दिनाधीशः । दिनेषु आधिं इयन्ति-गच्छन्तीति दिनाधयः, दैत्याः । तान् श्यतीतिनाशयतीति सः । दिनोद्भवो य आधिः, तस्य I:-लक्ष्मीः, तां श्यतिनाशयतीति वा । / 376 ॥ "दिनप्रणी:" 377 इति । दिनं प्रकर्षेण नयति-अवसानं प्रापयतीति स: ॥ 377॥ "दिनबन्धुः" 378 इति । द्यति तम इति दिनं, तेजः । तस्य बन्धुरिव बन्धुः, तत्पुष्टिकारित्वात् । / 378 ॥ "दिनकृत्'' 379 इति । दिनं करोतीति दिनकृत्, विशिष्टदिवसकर्तृत्वात् । धति तम इति दिनं, तेजः । अथ दिन्येषां कृन्ततीति वा ॥ 379 ॥ "दिननाथ:" 380 इति । दिने नाथ्यते-याच्यते, अर्थादिसमये स्वसमीहितं जनैरिति सः । दिनस्य नाथ इति वा, तदुपघातकारितमसां विध्वंसकत्वात् । दिने पापान् कृन्ततीति वा ॥ 380 ॥ .. . "दुराराध्यः" 381 इति । दुःखेनाराध्यते इति दुराराध्यः, यमनियमोपवासादिभिर्महत्कष्टेनाराद्धं योग्य इत्यर्थः । / 381 ॥ "पापनाशनः" 382 इति । पापान् नाशयतीति सः, स्मरणमात्रेणैव तनाशकत्वात् ॥ 382 ॥ "पावनः" 383 इति । पावयति-पवित्रयति स्वकिरणैत्रिजगदिति तथा । 'नानाविधदोषदुष्टानां वस्तूनां सूर्यकिरणैरेव पावित्र्यम् ॥ ' इति धर्मशास्त्रोक्तेः ॥ 383 ॥ . 84 Page #89 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहात्रयम् "भास्वान्' 384 इति । भासत इति भाः क्लिवन्तः । सां विद्यते यस्य स तथा, सदोद्भूतानभिभूतभास्वररूपवत्त्वात् । भानां-नक्षत्राणाम्, असून-दीप्ती:, A-समन्ताद् अनयति-भक्षयतीति वा । 'प्राण-दीप्त्योरसुः पुंसि । / ' इति मेदिनिः । अत्र 'an'dhAturbhakSaNArtha: स्वरादिः ॥ 38 ॥ "भास्करः" 385 इति । करा इव कराः । भास एव करा आदानोत्सर्गसमर्था यस्य स त्था। भाभिः-किरणैः कं-जलं राति-आदत्ते इति वा । 'कं सुखे सलिले शीर्षे । / " इत्यनेकार्थः । भासा-दीप्त्या केभ्य:ब्रह्मवायुप्रभृतिभ्यो र:-तीक्ष्णः, सर्वाधिकतेजस्कत्वादिति वा । 'र: स्मृतः पावके तीक्ष्णे, राः पुंसि स्वर्ण-वित्तयोः ॥ ' इति मेदिनिः ॥ 385 ॥ "भासन्तः" 386 इति । भासां-दीप्तीनाम् अन्त:-निश्चयो यस्मात् स तथा, अन्यासां दीप्तीनामेतदाधीनत्वात् । भान्यसन्तो जायन्ते यस्मादिति वा । भासां-नक्षत्रादिगतदीप्तीनामन्त:-विनाशो यस्मादिति,वा । भाभि:-किरणैः, अन्तति-बनाति अर्थाद् रात्रिञ्चरानिति वा । 'अति बन्धने' इत्यस्य रूप्म्। अत्र सकारस्य विसर्गाकरणमार्षम् ॥ 386 / / "भासतः" 387 इति । अत्न्म्-अत्ः। भासा-दीप्त्या अत:-गमनं यस्य सः । सर्वदा तत्सम्बद्धत्वात् । भानि-नक्षत्राणि आसते इति भासः, आकाशम् । तस्य ता-लक्ष्मीर्यस्मादिति वा । 'ता सा श्री: कमलेन्दिरा ॥ ' इति हैमः । / 387 / / "भासितः" 388 इति । भासो जाता अस्य अस्मिन् वा सः । भाभिः सित:-उज्जवल इति वा । भानां-ग्रह-नक्षत्राणामसितं-दीप्तिर्जायते यस्मादिति वा । 'अस् दीप्त्यादानयोः' इत्यस्य रूपम् । 'सूर्येण सहैकत्रावस्थानमस्तगमनं, सूर्यमुक्तानां च पुनरुदयो दीप्त्याधिक्यं च ॥ ' इत्यद्भुतसागरादौ सुप्रसिद्धत्वात् ॥ 38 ॥ "भावितात्मा" 389 इति । भावित आत्मां येन सः, 85 Page #90 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्घहत्रयम् वैराग्यरसोद्रेकवानित्यर्थः । भावित:-शोधित: आत्मा येनेति वा । 'भूकू शुद्धि-चिन्तयोः' इत्यस्य रूपम् । भया-कान्त्या अवित:-रक्षित आत्मासंसारो येनेति वा। 'आत्मा पुंसि प्रभावे च, प्रयत्न-मनसोरपि । धृतावपि मनीषायां संसार-ब्रह्मणोरपि ॥ ' इति मेदिनिः । / 389 ॥ "भाग्यं' 390 इति । भाग्यम्-अदृष्टम्, तदुत्पादकत्वात् । भ:-शुक्रः अग्य:-कुटिलगतियोग्यो जायते यस्मादिति वा । बुधशुक्रयोस्तादृशसानिध्यस्य वक्रताहेतुत्वात् । 'अग्य वक्रगतौ' इत्यस्य रूप्म्। 'भः स्यान्मखेव शुक्रे च, भं नक्षत्रे प्रकीर्तितम् । / ' इति विश्वः । भा:-दीप्तयः, अग्या:-वृक्षहिता यस्येति वा, सूर्यकिरणानां वृक्षवृद्धिहेतुत्वात् । / 390 ॥ "भानुः" 391 इति । भातीति भानुः, भानुस्वरूपत्वाद् वा ॥ 391 ॥ "भानेमिः" 392 इति । भानां-नक्षत्राणां दीप्तीनां वा नेमिः-अवधिः । 'नेमिः कूलेऽवधौ ॥ ' इति मेदिनिः । भा नेमौ-वक्रान्ते यस्येति वा ॥ 392 ॥ 'भानुकेसरः" 393 इति । भानव एव केसराणि यस्य स तथा । / 393 / / "भानुमान्" 394 इति । भानव:-किरणा विद्यन्ते यस्य यस्मिन् वा स तया ॥ 394 ॥ 'भानुरूपः" 395 इति । भानुभि:-किरणैः रूप-सौन्दर्यं यस्य स तथा । भानां-नक्षत्राणां सेव्यतया अनुरूप:-योग्य इति वा । भानूनां रूपं-सौन्दर्य यस्मादिति वा ॥ 395 ॥ "बहुदायकः" 396 इति । बहु-समीहिताधिकं ददातीति स तथा । बहुदाःकर्णादयः, तेषामयः-शोभावहो विधिर्यस्मादिति वा, दातृकल्याणकर्तेत्यर्थः . ॥ 396 ॥ ... 86 Page #91 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसहवयम् "भूधरः'' 397 इति । जलाप्लुतां भुवं तच्छोषणेन धरतीति यः स तथा । भूधर:-नगः, तदुत्पादकत्वाद् वा । भुवं-स्थितिमर्यादां धरतीति वा । 'भूरुत्पत्तिस्थितिभूमिषु' इत्युक्तेः ॥ 397 ॥ "भवद्योतः" 398 इति । भव:-संसार ईश्वरो वा, तयो?तौ-समुद्भवप्रकाशी यस्मादिति सः । भवं-जन्म तत्तत्कर्मानुसारेण द्योतयति-प्रकाशयतीति वा । 'भव: संसार-सत्ता-नि:श्रेय:-शङ्कर-जन्मसु । ' इति विश्वः । / "भूपति:" 398 इति । भू:-जगतामुत्पत्तिस्थानम्, तस्याः पति:पालयिता, सृष्टि-स्थितिकर्तेत्यर्थः ॥ 398॥ "भूष्यः' 399 इति । भूषयितुं योग्यो भूयः, स्वयं भूषितत्वेऽपि तद्भक्तैश्चन्दनादिना तन्मण्डलस्य भूष्यमाणत्वात् । / 399 / / "भोगी" 400 इति । भोग:-सुखानुभव:, सोऽस्यास्तीति भोगी। भोगा:सर्पशरीराणि रथरज्जुतया विद्यन्ते अस्य अस्मिन्निति वा ॥ 400 ॥ ॥ इति पादसाहश्रीअकब्बरसूर्यसहस्रनामाध्यापकश्रीशत्रुञ्जयतीर्थकरमोचनाद्यनेकसुकृतविधापकमहोपाध्यायश्रीभानुचन्द्रगणिविरचितायां तच्छिष्याष्टोत्तरशतावधानसाधनप्रमुदितपादसाहश्रीअकबरप्रदत्त 'खुसफहम' अपराभिधानमहोपाध्यायश्रीसिद्धिचन्द्रगणिशोधितायां सेखश्रीअबुलफलजकारितायां चतुश्चत्वारिंशदधिकश्रीसूर्यसहस्रनामटीकायां चतुःशतविवरणं समाप्तम् । / "भोक्ता" 401 इति । भुनक्तीति भोक्ता । सकलपदार्थोपभोगकारित्वात् । भुङ्क्ते इति भोक्ता सृष्टिविनाशकारी, प्रलये स्वयमेव जगन्नाशकत्वात् । 'सृजत्यवति भुङ्क्ते च सृष्टि-स्थित्यन्तकृद् विभुः । / ' इति पुराणोक्तेः ॥ 401 / / "भुवनपूजित:" 402 इति । भुवनैर्लक्षणया तत्रस्थैर्मनुष्यैः पूजित:चन्दनादिनाऽर्चित इत्यर्थः । भुवनं पुनातीति भुवनपः, एवंविधं जितं-जयो यस्येति वा ॥ 402 ॥ Page #92 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् "भुवनेश्वरः".403 इति । भुवनानां-चतुर्दशसङ्ग्याकानामीश्वरः-स्वामी, तद्योगक्षेमकारित्वात् ॥ 403 / / "भूष्णुः" 404 इति । भवतीत्येवंशीलो भूष्णुः, कालिकसत्तायोगीत्यर्थः ॥ 404 ॥ "भूतात्मा" 405 इति । भूतानां-प्राणिनामात्मा, तत्सम्बन्धादेव तेषां चैतन्योपपत्तेः ॥ 405॥ "भूतादिः" 406 इति । भूताः-प्राणिनः, तेषामादिः-प्रथमः तदुत्पादकत्वात् । भूताः-देवविशेषाः, तेषामादिरिति वा । भूताः आदय:अवयवा यस्येति वा । / 406 ॥ "भूतान्तकरणः" 407 इति । भूतानां-प्राणिनामन्त:-विनाश: क्रियतेऽनेनेति स तथा, संहारकारित्वात् । भूतानामन्तो यस्मात् स भूतान्तः, यमः । तस्य करणं-प्रकृष्टकारणमित्यर्थः ॥ 407 ॥ "भूताश्रयः" 408 इति । भूतानामाश्रय:-जीवनहेतुरित्यर्थः ॥ 408॥ "भूतिदः" 409 इति । भूति-सम्पदं ददातीति भूतिदः, सर्वसम्पत्प्रदः । भूति:-संसारे समुत्पत्तिः, तां द्यतीति वा । / 409 ॥ "भूतभव्यः" 410 इति । भूतेषु-प्राणिषु भव्यः-प्रशस्यः, तद्रक्षाकारित्वात् । भूतं-जातं भव्यं-मङ्गलं यस्मादिति वा । / 410 ॥ "भूतप्रभुः" 411 इति । भूतानि प्रभवंते-सर्वकार्येषु प्रगल्भन्ते यस्मादिति सः । भूतेषु प्रभवतीति वा ॥ 411 ॥ "भूतपति:" 412 इति । भूतानां पति:-स्वामी । भूताः पतयो यस्मादिति वा ॥ 412 ॥ "भूतविभुः" 413 इति । प्राणिमात्रेश्वर इत्यर्थः ॥ 413 ॥ * "भूतेशः" 414 इति । भूतानामीष्टे सृष्ट्यादाविति स तथा ॥ 414 ॥ 88 Page #93 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसत्रयम् "भूषणं" 415 इति । भूष्यतेऽनेन विश्वमिति भूषणम्, त्रिजगच्छिरोऽवतंसायमानत्वात् ॥ 415 ॥ "भूषणोद्भासी" 416 इति । भूषणैः उत्-प्राबल्येन भासत इत्येवंशीलो यः स तथा, सर्वदा नानाविधालङ्कारोपयुक्त इव प्रतिभासमानत्वात् । / 416 ॥ "भयान्तकरण:" 417 इति । भयस्य-भीतेः, अन्तक:-नाशकः, रण:शब्दो यस्य स तथा ॥ 417 ॥ "भीमः" 418 इति । भीम:-अधृष्योऽनाकलनीय इति यावत् ॥ 418 ॥ "भीमतः" 419 इति । भीमान्-मृत्युप्रभृतीन् तस्यति-क्षिपतीति स त्था। 'तस् उत्क्षेपे' इत्यस्य रूपम् । भी:-भयम्, तत्र मत:-सर्वैः स्मृतिगोचरीकृत इति वा ॥ 419 ॥ "भगः" 420 इति । भजन्त्येनमिति भगः । भानि-ग्रहनक्षत्रादीनि गच्छन्ति-अर्थादस्तमस्मादिति वा ॥ 420 ॥ "भगवान्' 421 इति । भगः-ज्ञानवैराग्यैश्वर्यादिः, स विद्यते यस्य स त्या। 'ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः shriyH। ज्ञान-वैराग्ययोश्चैव षण्णां भग इति स्मृतः ॥ ' इत्युक्तेः। 'उत्पत्तिं प्रलयं चैव, भूतानामागतिं ग्तिम्। वेत्ति विद्यामविद्यां च, स वाच्यो भ्ग्वानिति॥' वा ॥ 421 ॥ "भक्तवत्सलः" 422 इति । भक्ताः-तदुपास्तिकारिणो जनाः, तेषु वत्सलः-महाकारुणिक इत्यर्थः ॥ 422 / / "बहुमङ्गलः" 423 इति । बहूनि मङ्गलानि-मालकृत्यानि जायन्ते यस्मात् स तथा, उत्तरायणगते गभस्तिमालिनि नानाविधमाङ्गलिककर्मप्रवृत्तेः ॥ 423 ॥ "बहुरूप:" 424 इति । बहूनि-अनेकानि रूपाणि-आकृतयो यस्य स तथा, सृष्ट्यादिकार्यभेदाद् भिन्नभिन्नाकृतिधारीत्यर्थः ॥ 424 ॥ . Page #94 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसहजयम् "भृताहारः" 425 इति । भृताः-सम्भृताः, अर्थात् प्राणिनामाहारा येन स तथा । भृत:-धृतः, A-समन्ताद् हारो येनेति वा ॥ 425 / / "भिषग्वरः" 426 इति । भिषजां वरः-प्रधानः । 'आरोग्यं भास्करादिच्छेद् ॥ इति श्रुतेः । संसाररूपमहाव्याधिनाशकत्वाद् वा ॥ 426 ॥ "बुद्धः" 427 इति । बुद्ध्यते स्मेति बुद्धः, योगिभिः साक्षात्कृतः इत्यर्थः । धर्मा-'धर्मविवकेविचक्षण इति वा । / 427॥ "बुद्धिः" 428 इति । बोधनं-बुद्धिः, कथञ्चिद्धर्म-धर्मिणोरभेदात् तद्वति तब्धपदेशः ॥ 428 ॥ "बुद्धिवर्धन:' 429 इति । बुद्धवर्धनो बुद्धिवर्धनः । तदुपास्तिकारिणां सर्वाधिकबुद्धिमत्त्वात् । बुद्धिं वर्धयति- छिनयत्यधार्मिकाणामिति वा ॥ 429 / / "बुद्धिमान्" 430 इति । बुद्धिः-ज्ञानं विद्यते यस्य स तथा, अस्त्यर्थे मतुः । बुद्धिश्च मा च ते अनति-गच्छति प्राप्नोतीति वा ॥ 430 ॥ "बुधः" 431 इति । सर्वेषामादिभूतत्वात् सर्वात्मकत्वाद् रुद्ररूपो वा । 'बुध्नो ना मूल-रुद्रयोः । / ' इति धरणिः ॥ 431 ॥ "पद्महस्त:" 432 इति । पननिधिहस्ते-नियोगे यस्य सः, पद्मप्रभृतिनिधीनां तदायत्तत्वात् । / 432 / / . "पद्मपाणि:" 433 इति । फ्याकारोपलक्षितः पाणिर्यस्य सः, असंख्येयपाणिरिति वा ॥ 433 / / "पद्मबन्धुः" 434 इति । पद्मानां बन्धुरिव बन्धुः, तद्विकाशकारित्वात् । पद्मप्रदानां बन्धुर्वा, मध्यपदलोपीसमासः ॥ 434 ॥ "पद्मयोगी" 435 इति । पद्मम्-अम्बुजम्, तेन सह योग:-सम्बन्धो यस्य स: / पद्मः-निधिः, तेन सह योगो यस्मादिति वा । असंख्येया योगा विद्यन्ते यस्येति वा । . पद्मेषु-हस्तिविशेषेषु योग:-नियोगोऽस्यास्तीति वा; .... 90 Page #95 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् जगद्व्यवस्थापकतया तन्नियोगेन तेषां पृथिवी धारकत्वात् । पद्मानां-पन्नगानां रज्जुतया स्थितानां योग:-सङ्गतिरस्यास्तीति वा। 'पद्मोऽस्त्री शमके व्यूह-निधि-संख्यान्तरेऽम्बुजे । ना नागे-स्त्री-कंजिका श्री-वारटी-पन्नगेषु च । / ' इति मेदिनिकारः ॥ 435॥ "पद्मयोनिः" 436 इति । पद्मयोनि:-ब्रह्मा, तदुत्पादकत्वात् । पद्मानां योनि:-कारणम्, पर्जन्यकरत्वेन तडागादिपूरकत्वात् । / 436 / / "पद्मोदरनिभाननः" 437 इति । पद्मस्य-कमलस्योदरम्-अर्थात् कोशः, तेन सदृशमाननं-मुखं यस्य स तथा । पद्मोदरेषु निभा:-प्रभाः, तास्वाननमग्रभागो यस्येति वा । / 437 ॥ "पद्मक्षणः" 438 इति । पद्म-कमलम्, तद्वद् ईक्षणे-लोचने यस्य यस्माद् वा स तथा, सुन्दरनयनप्रदातृत्वात् । पद्मायाः-लक्ष्म्या ईक्षणं-दर्शनं यस्मादिति वा । पद्मानाम् I:-शोभा, तस्याः क्षण:-उत्सवो येनेति वा ॥ 438 ॥ "पद्ममाली" 439 इति । पञ-कमलं निधिं वा पोषयति धारयतीत्येवंशील: पद्ममाली । पद्मानां मा-शोभा, तस्या आलय:, तासाम् I:-शोभा यस्मादिति वा । / 439 / / "पद्मनाभः" 440 इति । पद्मं नाभौ यस्य सः, नाभे: पद्माकृतिमत्त्वात् विष्णूत्पादकत्वाद् वा ॥ 440 ॥ "पद्मिनीशः" 441 इति । पद्मिनीनां-कमलिनीनाम्, ईश:-स्वामी, तदुदये तासां विकाशसम्भवात् । पद्मो निधिर्विद्यते येषां ते पद्मिनः, देवाः । तान् नयतिसन्मार्गे प्रवर्तयति यः स पद्मिनी:, इन्द्रः । तस्य शं-सुखं यस्मादिति वा ॥44क्स्सा "पूतात्मा" 442 इति । पूतः-पवित्र आत्मा यस्य स तथा, निर्मलान्त:करण: इत्यर्थः ॥ 442 / / 91 Page #96 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् "पवित्रात्मा' '443 इति । पवित्रः आत्मा-अन्त:करणं जायते यस्मादिति sH। pave:-वज्रात् त्रायते इति पवित्रः । एवंविध आत्मा-स्वरूपं यस्येति वा । / 443 ॥ "पूषा" 444 इति । पूषति-वर्धते ऋतुभेदाद् रश्मिभिः स तथा । / 444 / / "पीतवासाः" 445 इति । पीतानि वासांसि यस्येति स तथा, पीताम्बर इत्यर्थः । पीत:-गणेशः, व:-वरुणः, a:-विष्णुः, स:-यमः, एतान् आसयति-स्वस्वाधिकारे स्थापयति इति AH, तत्तदधिकारस्थापक इति वा । 'आस उपवेशने' इत्यस्य आः। 'पीतं पीते हरिद्रायां, स्त्रियां सि विनायके ॥ इति मेदिनिः । 'वकारो वरुणो प्रोक्तः ॥ ' इत्येकाक्षरकोशात् । 'सकारो धर्मराजे स्याद् । / ' इति तत्रैव । अः सुप्रसिद्ध एव । / 445 / / "पक्षः" 446 इति । पवन्ति भूतानि अत्रेति पक्षः पञ्चदशदिनात्मकः, तत्सम्पादकत्वात् ॥ 446 / / "बलदः" 447 इति । बलं-शरीरस्थमोजः, सैन्यं वा ददाति स तथा । दुष्टानां बलं द्यति-खण्डयतीति वा ॥ 447 ॥ "बलभृद्" 448 इति । बलं-त्रैलोक्यरक्षणसामर्थ्य बिभर्तीति स तथा ॥ 448 / / "बलप्रियः" 449 इति । बं-ज्ञानम्, लान्ति-आददते इति बलाः, पंण्डिताः । ते प्रिया यस्य स तथा ॥ 449 / / ."बलवान्" 450 इति । बलं-सर्वाधिकरूपं विद्यते यस्य यस्मिन् वा स तथा । 'बलं. गन्धे रसे रूपे ॥ ' इति मेदिनिः ॥ 450 ॥ "बली" 451 इति । बलीनामा दैत्य:, तद्विदारकत्वात् तदभिधेयता । बलंसैन्यं ग्रहादिरूपं विद्यते यस्य स तथा ॥ 451 / / "बलिनांवरः" 452 इति । बलिनां-हरिहरप्रभृतिदेवानां मध्ये वर:-प्रधानः, सर्वोत्कृष्टत्वात् । / 452॥ 92 Page #97 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसहत्रयम् "पिनाकधूग्" 453 इति । ईश्वररूपेण पिनाकं-धनुर्धर्षतीति स तया ॥ 453 ॥ "विन्दुः" 454 इति । निराकार इत्य्र्थ्ः। ___ 'पुंसि वृक्षविशेषे स्याद्, निन्दुर्दण्डक्षतान्तरे । ध्रुवोर्मध्ये निराकारे, कृतौ च पृषतौ तया ॥ ' इति मेदिनिः ॥ 454 ॥ "बन्धुः" 455 इति । बध्नाति प्रीति जनोऽस्मिनिति बन्धुः, सर्वेषां हितकारित्वात् ॥ 455 ॥ . "बन्धहा' 456 इति । बध्नातीति बन्धः, अर्थात् संसारबन्धं हन्तीति स तथा ॥ 456 ॥ . "पुण्डरीकाक्षः" 457 इति । पुण्डरीकं-सिताम्भोजम्, तद्वदक्षिणी यस्य स तथा । पुण्डरीकाणाम् अक्षः-जीवातुरिति वा । 'विभीतकतरौ चक्रे, जीवातौ पाशके पुमान्॥' इति मेदिनिः । पुण्डरीक:-सितो वर्णः, तम् अक्ष्णोतीति वा ॥ 457॥ "पुण्यसङ्कीर्तनः" 458 इति । पुण्यं-पवित्रं सकीर्तनं यस्य स तथा, स्मृतिमात्रेणैव सर्वपापप्रणाशकारित्वात् ॥ 458 ॥ "पुण्यहेतुः" 459 इति । पुण्यं-सत्कर्मपुद्गलाः, तस्य हेतु:-कारणम्, धर्मप्रतिबन्धकीभूतप्रत्यूहविनाशकारित्वात् । / 459 ॥ "परः" 460 इति । सर्वोत्कर्षकाष्ठां गतः । प्रपञ्चाद् विभिन्न इति वा ॥ 460 ॥ "प्राप्तयानः" 461 इति । प्राप्तं यानं-एकचक्ररथलक्षणं येन स तथा । प्राप्त यानं-गमनं यस्मादिति वा, तदुदये तत्प्रवृत्तेः ॥ 461 ॥ "परावरः" 462 इति । परान्-लोकान्, आवृणोति-अनुग्रहबुध्द्या गृह्णातीति परावरः । परा:-शत्रवः, तेषाम् अवर:-अनुत्तमः, तदुच्छेदकारित्वाद् वा । परान् अवति-रक्षतीति पराव:, एवंविधो र:-शब्दो 93 Page #98 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहवयम् यस्येति वा । पर:-परमात्मा, तदपेक्षया अवर:-जीवः, तत्स्वरूप इति वा, परात्मन एव अविद्यावच्छिन्नस्य जीवत्वात् । 'कर्मबद्धो भवेज्जीव:, कर्ममुक्तो भवेच्छिवः । / ' इत्युक्तेः । अवनम्-अव:, परोऽव: पराव:, तं राति-आदत्ते इति वा, सर्वोत्कृष्टपालनवानित्यर्थः ॥ 462 / / "परावरज्ञः" 463 इति । पर:-उत्कृष्टः, A-ब्रह्मा, तं वरं जानातीति सः । पर:-सज्जनः, तदपेक्षया अवर:-अधमः, तौ जानातीति वा, सदसद्विवेकज्ञातृत्वात् ॥ 463 ॥ "परायणः" 464 इति । जगत्प्रकाशे परायण:-तत्परः । जगतामभीष्टदातृत्वेन परायण:-अभीष्ट इति वा । 'परायणमभीष्टे स्यात् तत्परा-'ऽश्रययोरपि ॥ ' इति मेदिनिः । परम्-उत्कृष्टम्, अयनं-गमनं यस्येति वा । / 464 ॥ "प्राज्ञः" 465 इति । प्राज्ञः-विद्वान् । प्रगताऽज्ञा यस्मादिति वा । प्रकृष्टा आज्ञा यस्येति वा । प्रकृष्टा A-समन्ताद् ज्ञा यस्येति वा ॥ 465 / / "पराक्रमः" 466 इति । परान्-शत्रून् आक्रमत इति पराक्रमः । पराप्रातिलौम्येनाक्रमति तम इति पराक्रमः, शक्तिरिति वा; धर्मधर्मिणोरभेदोपचारात् ॥ 466 / / . : "प्राणधारकः" 467 इति । प्राणान् धारयतीति सः । नानाविधव्याधिविनाशकत्वेन प्राणधारक इति वा । प्राण:-सर्वोत्कृष्टबलम्, तद् धारयति भक्तानामिति वा । / 467॥ "प्राणवान्' 468 इति । प्रकृष्टमणतीति वेदवक्तृत्वात् । प्राण:-ब्रह्मा, स विद्यते यस्य स तथा । अणनम्-अण: / प्रकृष्टोऽण: प्राण:-वेदध्वनिलक्षण:, स विद्यते यस्येति वा, तत्प्रयोक्तृत्वात् । / 468॥ "प्रांशुः" 469 इति । प्रांशुः-उच्च:, गगनावलम्बित्वात् । प्रकृष्टा अंशव: 94 Page #99 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् किरणा यस्येति वा ॥ 469 ॥ "प्रसन्नात्मा" 470 इति । प्रसन्न:-निर्मल:, आत्मा-स्वरूपं यस्य स तथा, रजस्तमोभ्यां रहितत्वात् । प्रसन्नतामतति-गच्छतीति वा, अवाप्तसर्वकामत्वात् । / 470 ॥ "प्रसन्नवदनः" 471 इति । प्रसन्नं वदनं यस्य स तथा । प्रसन्न वदनमुक्तिर्यस्मादिति वा । / 471 ॥ "ब्रह्मा" 472 इति । जगनिष्पादकत्वात् बृंहणाद्वा । 'बृंह वृद्धौ' ॥ 472 ॥ "ब्रह्मचर्यवान्' 473 इति । ब्रह्मज्ञानोपलक्षितं सूर्य-चर्या, तदस्यास्तीति सः । ब्रह्मणि-अधिष्ठानभूते चरति-विविधं स्वकार्यमासञ्जयतीति ब्रह्मचरी, अविद्या । ताम् अवानति-नाशयतीति वा । अवपूर्वकस्य anatehi~sArthakasya रूपम् । / 473 ॥ "प्रद्योतः" 474 इति । प्रकृष्टः-नानाविधो द्योत:-प्रकाशो यस्य स तथा ॥ 474 ॥ "प्रद्योतनः" 475 इति । प्रकर्षेण द्योत्यते-प्रकाश्यते बाह्याभ्यन्तराणि वस्तूनि येनेति सः । प्रकृष्टां-दिवं स्वतेजसा तनोतीति वा । / 476 ॥ "प्रभावनः" 476 इति । प्रभाव्यते-प्राप्यते समीहितमनेनेति स तथा । प्रभावं नयति-प्रापयतीति वा । प्रभावानाम् अवनं-रक्षणं यस्मादिति वा । प्रकृष्टा भावना यस्मादिति वा । / 476 / / "प्रभाकरः" 477 इति । प्रभाणामाकर:-उत्पत्तिस्थानम् । प्रभया-दीप्त्या कं-जलं रातीति वा । प्रभां करोतीति वा । / 477 ॥ "प्रभञ्जनः" 478 इति । प्रकृष्टं भञ्जनं अर्थात् संसारस्य, दैत्यानां वा यस्मादिति सः । प्रभज्यते तमोऽनेनेति वा । प्रभञ्जन:-वायु:, तद्वदिति वा, पापद्रुमाणां समूलोन्मूलकत्वात् । / 478 / / Page #100 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् "परप्राण:".479 इति । परा:-उत्कृष्टाः प्राणा यस्य स तथा, त्रिजगद्व्यापकत्वात् । परेषां प्राण इव प्राण: सर्वप्रियत्वात् ॥ 479 ॥ "परपुरञ्जयः" 480 इति । परेषां-शत्रूणां पुरं-नगरं जयतीति स तथा ॥ 480 ॥ "प्रजाद्वारः" 481 इति । प्रजाया:-सन्ततेरं-मूलोपायः । / 481॥ "प्रजापति:" 482 इति । प्रकर्षेण जायन्ते इति प्रजाः, चतुर्विधानि भूतानि । तेषां पति:-स्वामी, तत्कर्तृत्वात् । / 482 ॥ "प्रजनः" 483 इति । जननं-जन:, प्रकृष्टो जनो यस्मादिति सः, प्रकृष्टजन्मसम्पादकत्वात् । / 483 / / . "पर्जन्यः" 484 इति । पर्जन्य:-मेघः, तद्धेतुत्वात्; आध्यात्मिकादितापत्रयोपशामकत्वाद् वा ॥ 484 ॥ "प्रियः" 485 इति । सर्वेषां प्रेमास्पदीभूत इत्यर्थः ॥ 485 ॥ "प्रियदर्शन:" 486 इति । प्रियं दर्शनं-शास्त्रं यस्य स तथा । प्रियं दर्शनंरूपमिति वा । 'दर्शनं शास्त्र-रूपाक्षी ॥ ' इति विश्वः ॥ 486 / / "प्रियकारी" 487 इति । भक्तानां प्रियं कर्तुं शीलमस्येति स तथा । अरंचक्रम्, तदस्यास्तीति अरी, विष्णुः । प्रिय एव प्रियकः, एवंविध: अरीविष्णुर्यस्येति वा ॥ 487 ॥ . . "प्रियकृद्" 488 इति । प्रियं करोतीति प्रियकृत्, सर्वेषां हितकर्तृत्वात् । प्रियं-दैत्यं कृन्ततीति वा । 'प्रियो हितेऽन्यवत् पुंसि दैत्यनामौषधेषु च ॥ इति मेदिनिः ॥ 488 ॥ "प्रियंवदः' 489 इति । प्रियं-हितं वदतीति प्रियंवदः ॥ 489 ॥ "प्रियङ्करः" 490 इति । प्रियं-मनोज्ञं करोतीति सः, सर्वेषां प्रियकारित्वात् । प्रियाः-मनोहारिण: करा यस्येति वा ॥ 490 ॥ 96 Page #101 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् "प्रयत:" 491 इति । लोकरक्षायै प्रयततीति प्रयतः, तदुद्देशेनैव तत्प्रवृत्तेः ॥ 49 ॥ "प्रीति:" 492 इति । प्रीति:-सन्तोषः, तद्धेतुत्वात् । / 492 ॥ .... "प्रयतानन्दः" 493 इति । प्रयता:-साधवः, तान् आनन्दयतीति सः, तेषामानन्दो यस्मादिति वा ॥ 493 ॥ "प्रयतात्मा" 494 इति । प्रयतं-सनियमम्, आत्मा-अन्त:करणं जायते. यस्मादिति सः ॥ 494 ॥ "प्रीतात्मा" 495 इति । प्रीत:-सर्वभूतेषु समः, आत्मा यस्य स तथा, सर्वभूतेषु सदृश इत्यर्थः ॥ 495 / / "प्रीतिमनाः" 496 इति । प्रीतौ-सन्तोष मनो यस्य स तथा, सकलतृष्णोच्छेदकत्वात् । / 496 / / "प्रकाशनः" 497 इति । प्रकाशयतीति प्रकाशन:, अखिलपदार्थावभासकत्वात् । / 497 ॥ "प्रकृति:" 498 इति । प्रकृति:-माया, तत्प्रवर्तकत्वात् । / 498 ॥ "प्रकृतस्थित:" 499 इति । प्रकर्षेण कृतं स्थित:-स्थानं भक्तानां येनेति सः ॥ 499 ॥ "प्रलम्बहारः" 500 इति । प्रलम्बो-लम्बो हारो यस्य स तथा । प्रलम्बतेऽस्मिन् पापिन: इति प्रलम्बः, नरकः । तं हरतीति वा । / 500 ॥ ॥ इति पादशाहश्रीअकब्बरसूर्यसहस्रनामाध्यापक-श्रीशत्रुञ्जयतीर्थकरमोचनाद्यनेकसुकृतविधापकमहोपाध्यायश्रीभानुचन्द्रगणिविरचितायां तच्छिष्याष्टोत्तरशतावधानसाधनप्रमुदितपादशाहश्रीअकब्बरप्रदत्त खुस्फहमा पराभिधानमहोपाध्यायश्रीसिद्धिचन्द्रगणिशोधितायां शेखश्रीअबुलफलजकारितायां चतुश्चत्वारिंशदधिकश्रीसूर्यसहस्रनामटीकायां पञ्चमशतविवरणं समाप्तम् । / पाणी 97 Page #102 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्गहत्रयम् "परमः" 501 इति । परम:-उत्कृष्टः, अनन्याधीनत्वात् केवलचिदानन्दमयस्वरूपत्वाद् वा । परा-उत्कृष्टा मा-माया मा-शक्तिर्ज्ञानं वा यस्येति वा । यदुक्तमन्यत्र 'उत्कृष्टतां व्यनक्तीह, परशब्दः स्मास्ग्ः। ज्ञान-श्री-शक्ति-हिंसार्थवाचि मा ध्वनिना समम् । / ' इति । परेषां जनानां मं-ज्ञानं यस्मादिति वा ॥ 501 ॥ "परमोदारः" 502 इति । परमश्वासावुदारश्च परमोदारः, सर्वेषां समीहितार्थसार्थसम्पादकत्वात् । परेषां मा-लक्ष्मीः , u:-दीप्तिः, ते दारयतीति वा । 'उ विषादेऽनुकम्पायां दीप्त्यां पुनरनव्ययम् । / ' इति मेदिनीकारः । परमा:-योगिनः, तैरुदीर्यते-गम्यते इति वा ॥ 502 / / "परमेष्ठी" 503 इति । परमे-प्रकृष्टे, स्वे-महिम्नि स्थातुं शीलमस्येति स तथा ॥ 503 ॥ "पुरन्दरः" 504 इति । सुराणां शत्रुभृतं पुरं दारयतीति यः स तथा । पुरं द्यतीति पुरन्दरः, इन्द्रः । तस्य र:-रक्षणं यस्मादिति वा ॥ 504 / / "प्रणतार्तिहा" 505 इति । प्रणतानां-भक्तानां अति-पीडां हन्तीति स तथा । प्रकृष्टं णं-ज्ञानं येषां तें प्रणाः, तेषां ता:-श्रियः, तासाम् अतिः-पीडा विनश्वरत्वलक्षणा, तां हन्तीति वा । / 505 / / "प्रणतार्तिहरः" 506 इति। प्रकर्षेण नता: प्रणताः, विनयवादिनः । तेषामति:-कामजनिता चित्तविप्लुतिः, तस्यां हर इव हरः । प्रणतानां-भक्तानां राज्ञां अर्ती-धनुष्कोटौ स्थित्वा हरः, अर्थात् सर्वशत्रुविनाशक इति वा । 'अर्तिः पीडा-धनु:कोट्योः । / ' इत्यमरः ॥ 506 ॥ "परन्तप:" 507 इति । परम्-अत्यर्थं तपतीति सः । परं-शत्रुवर्गमिति वा, ग्रीष्मौ सर्वेषामधिकतापकारित्वात् । / 507॥ 98 Page #103 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्कहवयम् "प्ररेता:" 508 इति । प्रकृष्टं रेत:-बलं वीर्यं यस्य स तया, सर्वैरप्रतिहतशक्तित्वात् । / 508 ॥ "प्रशान्त:" 509 इति । प्रकर्षण शान्त: प्रशान्तः, द्वेषकालुष्यरहित इत्यर्थः; समाधौ लीन इति वा । / 509 / / "प्रशम:" 510 इति । प्रकर्षेण शमः-शान्तिर्जायते यस्मादिति स तथा ॥ 510 ॥ "प्रतापवान्' 511 इति । कोश:-दण्डजतेजः प्रतापः, स विद्यते यस्य स तथा, राजसु तदंशप्रतीते: सार्वजनीनत्वात् । प्रकृष्टस्ताप: प्रतापः, prkaashH। तद्वानिति वा ॥ 511 ॥ "प्रतापनः" 512 इति । प्रतापयति शत्रूनिति सः । प्रगतस्तापो येभ्यस्ते प्रतापाः, मुनयः । तेषां नं-ज्ञानं यस्मादिति वा ॥ 512 ॥ "पृथ्वी" 513 इति । सर्वसहत्वात् पृथुत्वाद्वा पृथ्वीव पृथ्वी । पृथु:अधिका, A-अनुकम्पा, सा अस्यास्तीति वा ॥ 513 ॥ "प्रथितः" 514 इति । प्रथित:-विख्यातः, त्रिजगज्जनताध्येय नामधेयत्वात् ॥ 514 ॥ "प्रतीतात्मा" 515 इति । प्रतीत:-लोकैर्ज्ञानपथं नीत: आत्मा-यत्नौ यस्य स तथा ॥ 515 ॥ "प्रत्यूहः" 516 इति । प्रतिशब्दस्य सादृश्यार्थपरत्वेन प्रति-सदृशं स्वानुरूपम्, उहः-ज्ञानं यस्य स तथा । प्रत्यूहः-अन्तराय:, पापिनां तज्जनकत्वाद् तदुपचार इति वा । प्रति-प्रत्येकम्, ऊहः-ज्ञानं यस्येति वा, प्रत्येकप्राणिविषयकज्ञानवत्त्वात् । / 516 ॥ "पुरुषः" 517 इति । पुरं-शरीरं शेते इति पुरुषः । 'नवद्वारं पुरं पुण्यमेतैर्भावैः समन्वितम् । . 99 Page #104 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् प्राप्य शेते महात्मा यत्, तस्मात् पुरुष उच्यते ॥ ' इति म्हाभार्ते। पुरुषु-महत्सूत्कर्षशालिषु सर्वेषु सीदतीति वा । पुरूणि-फलानि, सनोतिददातीति वा । पुरूणि-उत्पन्नानि संहारसमये स्यति-नाशयतीति वा । पूरणत्वाद् वा, पुराणत्वाद् वा, सदनाद् वा पुरुषः । 'पूरणात् सदनाच्चैव ततोऽसौ पुरुषो मतः ॥ ' इति ॥ 517 ॥ "पुरुषोत्तमः" 518 इति । पुरुषेषु-त्रिजगद्वर्तिजनेषु उत्तमः-प्रधान:, सर्वाधिकतेजस्कत्वात् । / 518 ॥ "पशुमान्" 519 इति । पशव:-चतुष्पदाः, अर्थादश्वाः । ते विद्यन्ते यस्य स तथा । 'आब्रह्मसम्भवपर्यन्तं पशव: परिकीर्तिताः । / ' इत्युक्तेः । तद्वान् तदधिपतिरिति वा । / 519 ॥ "पिता" 520 इति । सर्वेषां जनकत्वात् । / 520 ॥ "पितामहः" 521 इति । पितामहः-ब्रह्मा, तबारेणैव सृष्टिकर्तृत्वात् ॥ 521 ॥ "पतग:" 522 इति । पतौ-पक्षौ अहोरात्रिलक्षणौ, ताभ्यां गच्छतीति स तथा । पतनं-पतः, 'पतड् ऐश्वर्ये' इत्यस्य रूपम् । तं गच्छति जनो यस्मादिति वा ॥ 522॥ .. "पतङ्गः" 523 इति । लोकदृष्ट्या पंतन्निव गगनमार्गे गच्छतीति सः । पतङ्गः इव पतङ्गः सर्वदा व्योमचारित्वात् । / 523 / / "पितृद्वारः" 524 इति । पितॄणां द्वारमिव द्वारम्, पूर्वेषां मुक्तिप्रदातृत्वात् ॥ 524 ॥ "पुष्कलनिभः" 525 इति । पुष्कला निभा-उपमा यस्य स तथा, प्रकृष्टोपम इत्यर्थः । पुष्कल:-सीममर्यादाकृतो भूमिक्षिप्तपाषाणविशेषः, तस्य निभ:सदृशः, जगब्यवस्थापकत्वात् । / 525 ॥ 100 Page #105 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहवयम् "वषट्कारः" 526 इति । वषट्-आहुतिशब्दविशेषः, तस्य कारः-करणं यदुद्देशेन स तथा ॥ 526 ॥ "ज्यायान्" 527 इति । अतिशयेन ज्येष्ठ: ज्यायान्, सनातनत्वात् । / 526 / / "जामदग्न्यजित्' 528 इति । जमदग्नेरिदं जामदग्न्यं, तस्य प्रतिज्ञावचस्तज्जयतीति तथा । जमदग्निना सूर्यमण्डलभेदे प्रतिज्ञाते वरदानेन त्न्निवार्न्नात्। जमदग्नेरयं जामदग्न्यः-परशुरामः, तं रामरूपेण जयतीति वा ॥ 528 ॥ "चारुचरित:" 529 इति । चारु-मनोहारि चरितं-भक्तोद्धरणलक्षणं यस्य स तथा । चारूणि-पुण्यकारीणि कर्माणि चरन्तीति चारुचराः, मुनयः । तैः इत:-प्राप्त: इति वा ॥ 529 ॥ 'जाठरः" 530 इति । ब्रह्माण्डजठरवर्तित्वाद् जाठरः, जाठरोऽग्निभेदस्तद्रूपत्वात् वा । जायन्ते इति जाः, उत्पत्तिभाजः । ठा:शून्याः, तान् राति-आदत्त इति वा, ज्ञानशून्यप्राण्यनुग्राहक इत्यर्थः । / 530 ॥ "जातवेदाः" 531 इति । जातवेदा:-अग्निः, तद्रूपेणैव सर्वे यज्ञांशभोक्तृत्वात् । जाता वेदा यस्मात् स ब्रह्मा, तम् अस्यतीति वा; प्रतिकल्पं ब्रह्मान्तरस्थापनात् ॥ 531॥ . "छन्दवाहनः" 532 इति । छन्दानि-स्वाधीनानि वाहनानि यस्य यस्माद्वा स तथा । छन्दा:-अभिप्रायाः, त एव वाहनानि यस्येति वा, स्वाभिप्रायेणैव सर्वत्र गमनात् । 'छन्दो वशेऽप्यभिप्राये ॥ ' इति मेदिनीकारः । छं-निर्मलं ददातीति छन्दः, अर्थात् पानीयम् । तस्य वाहः-मेघ:, तं नयतीति वा। 'छ: सूत्रछेदके ख्यातस्तथा संवरणे भवेत् । छं च छन्दसि तडिति निर्मले च तथा स्मृतः ॥ ' इत्येकाक्षरः ॥ 532 ॥ "योगी' 533 इति । योग:-सकलमूर्तद्रव्यसंयोगः, सोऽस्वास्तीति सः, 101 Page #106 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्घहत्रयम् त्रिजगद्व्यापकत्वात् । योगा:-ज्योति:शास्त्रप्रसिद्धा विष्कम्भादयः, ते विद्यन्ते यस्येति वा ॥ 533 ॥ "योगीश्वरपति:" 534 इति । योगिन:-योगाभ्यासकारिणः । तेषु ईश्वराः याज्ञवल्क्यादयः, तेषां पति:-पूज्य आराध्य इति यावत् ॥ 534 ॥ "योगनित्य:" 535 इति । योगे नित्य:-स्थिरप्रकृतिक इत्यर्थः । योग:प्राप्तिः, सा नित्या-सर्वदा यस्मादिति वा, व्यापकत्वेन सर्वत्र सन्निहितत्वात् ॥ 535 ॥ "योगतत्परः" 536 इति । योगा:-पर्वविशेषाः, तेषु तत्पर:-अभियुक्तः, पापिनां समुद्धरणाय तादृशयोगनिर्मातृत्वात् । / 536 / / "ज्योतिरीश:" 537 इति । ज्योतिषां-चन्द्रग्रहनक्षत्राणां महसां वा ईश:स्वामी, तत्पुष्टिकारित्वात् । / 537॥ "जयः" 538 इति । जीयतेऽनेनेति जयः, तत्प्रदातृत्वात् । सर्वान् जयतीति वा । / 538 ॥ "जीव:" 539 इति । जीवति-प्राणान् धारयतीति जीवः । / 539 ॥ "जीवानन्दः" 540 इति । जीवान् आनन्दयतीति सः । जीवानामानन्द:मोक्षो यस्मादिति वा । "महानन्दोऽमृतं सिद्धिः कैवल्यमपुनर्भवः ॥ " इति हैमः । / 540 ॥ "जीवनः" 541 इति । जीव्यन्ते लोका अनेनेति सः । जीवस्यबृहस्पतेर्जीवानां वा नं-ज्ञानं यस्मादिति वा । 'नो बुद्धिर्ज्ञान-बन्धयोः । अस्मानस्माकमस्मभ्यमेषां स्थाने भवेच्च नः । / ' इत्येकाक्षरः । जीवान् नयति स्वर्गमिति वा ॥ 54 ॥ "जीवनाथ:" 542 इति । जीवानां-प्राणिनाम्, जीवस्य-बृहस्पतेर्वा नाथ::: स्वामी, तेषां स्वस्वकर्मानुसारिफलप्रदातृत्वात् । 'ईश्वरप्रेरितो गच्छेत् स्वर्ग वा 102 Page #107 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् श्वभ्रमेव च ॥ इति श्रुतेः । जीवैः स्वाभिलषितं नाथ्यते-याच्यत इति वा ॥ 542 ॥ "जीमूतः" 543 इति । जीवनस्य-जलस्य मूतं-पुटबन्धः, पृषोदरादित्वानिपातः, वृष्टावुपादानकारणीभूतत्वात् । भक्तानां धृतिकर इति वा। 'जीमूतोऽद्रौ धृतिकरः ॥ ' इति मेदिनिः । / 543 / / "जयनप्रियः" 544 इति । जयं नयन्ति-प्रापयन्तीति जयनाः, सुभटाः । तेषां प्रिय:-वल्लभ इत्यर्थः । 'यजनप्रियः' इति पाठे यजनं-घृतादीनां वह्नौ निक्षेपः, तदेव प्रियं यस्य सः, सर्वदेवात्मकत्वेन यज्ञांशभोक्तृत्वात् । / 544 / / "जेता" 545 इति । जयतीति जेता, सर्वदैत्योपसंहारकर्तृत्वात् ॥ 545 ॥ "युगं" 546 इति । वत्सरपञ्चात्मकं युगम्, सूर्यपरिस्पन्दजनितत्वेन तस्मिंस्तदुपचारः । 'युगं भवेद् वत्सरपञ्चकेन । / ' इति श्रुतेः । / 546 / / "युगादिकृत्" 547 इति । युगानामादि करोतीति युगादिकृत, तेषां तज्जनितत्वात् ॥ 547 ॥ "युगावर्तः" 548 इति । युगानि कृतादीनि आवर्तयतीति सः, कल्पान्तानन्तरं पुनस्तत्करणात् ॥ 548 ॥ . "जगदाधारः" 549 इति । जगतामाधार:-अधिकरणम्, प्रलयादौ जगतस्तत्रावस्थानात् ॥ 549 ॥ "जगदादिजः" 550 इति । जगत आदि जनयतीति स तथा, प्रतिकल्पं नवीनसृष्टिकर्तृत्वात् । जगत आदिर्यस्मात् स अनाद्यनन्तः कश्चित् पुरुषविशेषस्तस्माज्जायत इति वा तदंशीभूतत्वात् । / 550 ॥ "जगदानन्दः" 551 इति । जगतामानन्दो यस्मात् स तथा ॥ 551॥ "जगद्दीप:" 552 इति । जगति-लोके दीप इव दीपः, अज्ञानान्धतमसाक्रान्तजगत्प्रकाशकत्वात् । / 552 ॥ .. 103 Page #108 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहवयम् "जगज्जेता" 553 इति । जगज्जयतीति जगज्जेता, त्रैलोक्यजयशालीत्यर्थः ॥ 553 ॥ "यज्ञः" 554 इति । यजनं यज्ञ:-वेदोक्तमन्त्रोच्चारणपूर्वकमाहुतिविशेषः, एतदुद्देशेन क्रियमाणत्वात् ॥ 554 ॥ "यज्ञपति:" 555 इति । यज्ञानां-ज्योतिष्टोमप्रभृतीनां पति:-स्वामी, तत्प्रत्यूहकारिणां विनाशकत्वात् ॥ 555 ॥ "चक्रपाणि:" 556 इति । चक्रं पाणावस्येति सः । चक्रं-संसारचक्रं पातीति चक्रपः-विष्णुः, ततोऽपि अणि:-दक्ष इति वा । 'अणिराणवदक्षाने ॥ इति विश्वः ॥ 556 / / "चक्रबन्धुः" 557 इति । चक्राणां-चक्रवाकानां बन्धुरिव बन्धुः, रजनिजनिततद्विरहोच्छेदकारित्वात् । / 557॥ "चक्रवर्ती" 558 इप्ति । चक्रे-ज्योतिश्चक्रे वर्तितुं शीलमस्येति स त्था। चक्रवद् वर्तितुं भ्रमिकर्तुं शीलमस्येति वा निरन्तरभ्रमणशीलत्वात् । / 558 ॥ "जनन्नाथः" 559 इति । जगतां नाथा यस्मादिति सः, जगब्यवस्थायै तत्पालकजनोत्पादकत्वात् । जगता नाथ्यते-प्रार्थ्यते स्वसमिहितमिति वा ॥ 559 ॥ "जगत्' 560 इति । जङ्गमीतीति.जगत्, तत्स्वरूपत्वात् । तद्व्यतिरेकेण तदभावात् । / 560 ॥ "जगतामन्तकारण:" 561 इति । जगतामन्त:-विनाशः, तत्र कारणं-हेतु: प्रलये सर्वेषामुच्छेदकत्वात् । जगतामन्तकश्चासौ अरणश्चेति कर्मधारयो वा । सङ्ग्रामव्यतिरेकेण जगत्संहारकर्तेत्यर्थः ॥ 561 / / "जगतांपति:" 562 इति । जगतां-चतुर्दशभुवनानां पति:-स्वामी तद्रक्षाकारित्वात् । / 562 / / 104 Page #109 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् "जगत्साक्षी' 563 इति । जगतां साक्षीव साक्षी, अन्तर्यामितया सर्वेषां समीपवर्तित्वात् । जगत:-लोकस्य सा-लक्ष्मीः , तस्या अक्ष:-ज्ञानं विद्यते यस्येति वा ॥ 563 ॥ "जगत्प्रियः" 564 इति । जगत् प्रीणातीति सः । 'पृ पालन-पूरणयोः' इत्यस्य रूपम् । जगत्पालकत्वात् समीहितार्थपूरकत्वाद् वा ॥ 564 / "जगत्पति:" 565 इति । जगद्रूपश्चासौ पतिश्चेति कर्मधारयः, तद्व्यतिरेकेण वस्त्वन्तराभावात् । / 565 / / "जगत्पिता" 566 इति । जगतां पिता-जनयिता, आहारसंयोजनादिना तत्पोषकत्वात् । / 566 ॥ "यमः" 567 इति । यमयतीति यमः कालस्वरूपत्वात् । नियम इति वा, तदुद्देशेन क्रियमाणत्वात् । / 567 / / "जनानन्दः" 568 इति । जनानां-पामराणामप्यानन्दो यस्मात् स तथा, तदुदयेनैव तेषां स्व-स्वकर्मणि प्रवृत्तेः । ज:-तेजः, नं-ज्ञानम्, ताभ्यामानन्दो यस्मिन्निति वा । / 568॥ "जनार्दन" 569+1 इति । जनानर्थाद् दैत्यादीनर्दयति-हिनस्तीति स्ः। जनैः समीहितमद्यते-याच्यत इति वा ॥ 569+1॥ "चण्डकरः" 569 इति । चण्डा:-तीक्ष्णाः , करा:-किरणा यस्येति स्ः। चण्डं-साहसिकं भक्तं करोतीति वा । चण्डानां-दुष्टानां कर:-दण्डो यस्मादिति वा । चण्डा एव चण्डकाः, तेजस्विनः; अर्थाद् अग्निप्रभृतयः, तेभ्योऽपि र:तीक्ष्ण इति वा ॥ 569 ॥ "जनेश्वरः" 570 इति । जनानां-लोकानामीश्वरो जनेश्वरः । जना:-पामरा अपि ईश्वरा यस्मादिति वा, यत्सपर्यावशत: प्राकृतजना अपि ईश्वरतां भजन्तीत्यर्थः । 'जनो लोके महल्लोकात्, परलोके च पामरः ॥ ' इति मेदिनिः ॥ 571 ॥ 105 Page #110 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् "जनयिता" 572 इति । जनयतीति जनयिता, प्रयोजनव्यतिरेकेणैव विश्वजनकस्वभावत्वात् ॥ 572 / / "जङ्गमः" 573 इति । जङ्गमतीति जङ्गमः, निरन्तरगमनशीलत्वात् ॥ 573 / / "चराचरात्मा" 574 इति । चरा:-द्वीन्द्रियादयः, अचराः-पृथिव्यादयः पदार्थाः । तेषु आत्मा-ज्ञानं यस्य स तथा । चरेषु-प्राणिमात्रेषु A-अनुकम्पा, तामाचरतीति च चराचरः; तादृश आत्मा-स्वभावो यस्येति वा, सकलप्राण्यनुग्राहकत्वात् । चराश्वाचराश्च तान् अतति-सततं गच्छतीति वा ॥ 574॥ "यशस्वी" 575 इति । यशोऽस्यास्तीति यशस्वी, जगत्पालकतया सर्वत्र विख्यात इत्यर्थः ॥ 575 ॥ "जिष्णुः" 576 इति । जयनशीलो जिष्णु:; प्रत्यहं सन्देहानां जेतृत्वात् ॥ 576 ॥ "जितावरीश:" 577 इति । जिता: अवरा:-अधमाः कीचकादयस्ते, अर्थात् पाण्डवाः । ते विद्यन्ते यस्यासौ जितावरी, विष्णुः । तस्य ईश:-स्वामी । आवृणोतीत्यावरी माया । जिता आवरी यैस्ते जितावर्यः-मुनयः, तेषामीश:-ध्येय इति वा ॥ 577 ॥ . "जितवपुः" 578 इति । जितं वपुः-संसारप्रवृत्तिहेतुकं येनेति स्ः॥578॥ "जितेन्द्रियः" 579 इति । जिंतानि इन्द्रियाणि-ज्ञानकर्मेन्द्रियाणि येन स तथा, केवलज्योति:स्वरूपत्वात् । / 579 / / "चतुर्भुजः" 580 इति । चतसृषु दिक्षु भुजा एव किरणा यस्य स तथा ॥ 580 ॥ "चतुर्वेदः" 581 इति । चत्वारो वेदा यस्य यस्माद् वा स तथा । चतसृषु दिक्षु वान्तीति चतुर्वाः-अन्धकाराः, तेषाम् I:-लक्ष्मीः, तां द्यति-खण्डयतीति वा । चतुर्षु मासेषु इतस्ततो वान्ति-निर्गच्छन्तीति चतुर्वाः, मेघाः । 106 Page #111 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् । तेषाम् I-लक्ष्मी ददातीति वा । चतुर्भिः प्रमाणैर्वेदः-ज्ञानं यस्येति वा । / 581 / / "चतुर्वेदमयः" 582 इति । चत्वारो वेदाः प्रधाना यस्मिन् स तया ॥ 582 ॥ "चतुर्मुखः" 583 इति । चतुर्णां वेदानां मुखं-प्रणवः, तत्स्वरूपत्वात् । चतसूषु दिक्षु मुखं यस्येति वा, सर्वत्र सम्मुख इत्यर्थः । / 582 ॥ "चित्राङ्गदः" 584 इति । चित्राणि-विचात्राणि, अङ्गानि-शरीराणि ददातीति स तथा । चित्रम्-आश्चर्यकृदङ्गं ददातीति वा ॥ 584 ॥ "वासुकिः" 585 इति । वसुकस्यापत्यं वासुकिः, वसुन्धराधारकत्वात् । व:-वरुणः, तस्य असव:-जलानि किरतीति वा । / 585 / / "वासरस्वामी" 586 इति । वासर:-दिवसः, तस्य स्वामी, तत्प्रवृत्तेस्तदधीनत्वात् । वं-वरुणम्, A-समन्तात् सरतीति वासरः, इन्द्र्ः। तस्य स्वामी तद्ध्येयत्वात् । / 586 / / . . "वासरप्रभुः" 587 इति । वासराणां-पुण्यवासराणां प्रभु:-देवतेत्यर्थः । वासं रान्तीति वासराः, स्थानाधिष्टारः पुरुषाः । तेषां प्रभुः-समर्थ इति वा ॥ 587 ॥ "वासरप्रियः" 588 इति । वासरे भवा वासराः, जीवविशेषाः । तेषां प्रिय:-इष्टः । / 588 ॥ "वासरेशिता" 589 इति । वास:-गृहम्, तद् रान्ति ते वासराः, गृहस्थाः । तेषां ईशिता-विशेषेणाराध्य इत्यर्थः । / 589॥ "वासरेश्वरः" 590 इति । वासं-सौगन्ध्यं रान्ति-आददते इति वासराः, ऋतवः । तेषामीश्वरः तत्प्रवर्तकत्वात् । / 590 ॥ "वाहनार्तिहरः" 591 इति । वाहनानां-स्वकीयाश्वानां निरन्तरं निरालम्बे पथि भ्रमताम्, अति-श्रमं हरतीति स तथा ॥ 591 ॥ "वायु:" 592 इति । वाति-निरन्तरं परिस्पन्दं करोतीति स त्था॥592॥ "वायुवाहनः" 593 इति । वायुवच्छीघ्रगामी वाहनं यस्य स तथा । / 593 ॥ 107 Page #112 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् "वायुरत:" 594 इति । वायु:-देवविशेषः, स रत:-अनुरक्तो यस्मिन् स तथा ॥ 594 ॥ "वाग्विशारदः" 595 इति । वाचि-वेदरूपायां विशारदः-प्रथमाध्यापक इत्यर्थः । / 595 ॥ "वाग्मी" 596 इति । वाग्-वाणी ब्रह्ममयी विद्यते यस्य स तथा ॥ 596 / / "वारिदः" 597 इति । वारि-जलं ददातीति स त्था। 'अग्नौ प्राप्ताहुतिः स्म्य्गादित्य्मुप्तिस्स्त्थ्ते। आदित्याज्जायते वृष्टिवृष्टेरनं ततः प्रजाः ॥ ' इत्युक्तेः । / 597 ॥ "वारण:" 598 इति । वारयति शत्रूनिति वारण: / वारम्-अर्थाद् जनसमुदायं नयति स्वस्थानमिति वा वारः । 'सूर्यादिदिवसो वारोऽवसरवृन्दयोः ॥ ' इति विश्वः ॥ 598 ॥ "वसुदाता" 599 इति । वसु-द्रव्यं ददातीति सः ॥ 599 / / "वसुप्रदः" 600 इति । वसु-तेज: प्रकृष्टं ददातीति स तथा, तदुपास्तिकृतां सर्वाधिकतेजस्कत्वात् । / 600 ॥ ॥ इति पादसाहश्रीअकब्बरसूर्यसहस्रनामाध्यापकश्रीशत्रुञ्जयतीर्थकरमोचनाद्यनेकसुकृतविधापकमहोपाध्यायश्रीभानुचन्द्रगणिविरचितायां तच्छिष्याष्टोत्तरशतशतावधानसाधनप्रमुदितपादसाहश्रीअकबरप्रदत्त 'खुस्फहमा' 'पराभिधानमहोपाध्यायश्रीसिद्धिचन्द्रगणिशोधितायां शेखश्रीअबुलफजलकास्तिआयां चतुश्चत्वारिंशदधिकश्रीसूर्यसहस्रनामटीकायां षष्ठशतविवरणं समाप्तम् । / "विश्वप्रियः" 601 इति । विश्वेषां-सर्वेषां प्रिय:-वल्लभ: सर्वसाधारणत्वात् । विश्वं प्रियं यस्येति वा स्वकार्यत्वात् ॥ 601 ॥ "वसुमान्' 602 इति । वसु-तेजो द्रव्यं वा विद्यते यस्य स तथा ॥ 602 / / "विसृजः" 603 इति । विशेषेण सृजतीति विसृजः, पृषोदरादित्वादच्, 108 Page #113 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् समीहितार्थाधिकप्रदातृत्वात् । / 603 / / "विहारी" 604 इति । विहरतीत्येवंशीलो विहारी, अन्यकार्यकारित्वेऽपि प्रायशो भ्रमणशीलत्वात् । / 604 ॥ "विहगः" 605 इति । वीन्-पक्षिणो हन्तीति विहः, व्याधः । तं गमयतिनाशयतीति स तथा । 'वि: श्रेष्ठेऽतीते नानार्थे आकाशे विहगेऽपि च ॥ " इत्येकाक्षरः ॥ 605 ॥ "वहनः" 606 इति । अग्नौ हुतामाहुतिं वहतीति वहन: अभेदोप्मायाम्। वहनं-यानपात्रमिति वा, संसारसागरे निमज्ज्जनानामाधारभूतत्वात् ॥ 606 ॥ "विहङ्गः" 607 इति । विहङ्ग इव विहङ्गः, सर्वदा व्योमचारित्वात् । / 607 ॥ "विहङ्गमः" 608 इति । विहायसा-आकाशेन गच्छन्तीति विहङ्गाः, मरीचिप्रभृतयो मुनयः । तान् मन्यते इति सः । विहायसा-आकाशेन गमयति ज्योतिश्चक्रमिति वा, निपातात् साधुः ॥ 608 ॥ , "विहित:" 609 इति । सर्वकर्मस्वाधिष्ठातृत्वेनोचितः । विशेषेण सर्वेषां हित इति वा, सर्वोपकारकत्वात् । / 609 ॥ . "वदान्यः" 610 इति । दानशौण्डः । सर्वसाधारणमिति चेद् ! न, मुक्तिप्रदातृत्वेन सर्वेभ्योऽधिकदातृत्वात् । / 510 ॥ "विधिः" 611 इति । विधिः-कर्तव्यार्थोपदेशः, तदुपदेष्टुत्वात् तन्नामता ॥ 611 ॥ "विधाता" 612 इति । विदधाति-पुष्णातीति विधाता, सृष्टेरनन्तरं त्रिजगत्पालकत्वात् । विशेषेण दधाति भूधरानिति वा । / 612 / / "विधेयः" 613 इति । विधातव्यो विधेयः, सर्वेषामवधारयितुं योग्यत्वात् । विधीयन्ते कर्माण्यस्मिन्निति वा ॥ 613 ॥ "विद्वान्" 614 इति । वेत्तीति विद्वान्, सर्वविषयकज्ञानवानित्यर्थः ॥ 614 / / 109 Page #114 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहवयम् "विद्या" 615 इति । विद्याश्चतुर्दश प्रसिद्धाः, गुण-गुणिनोरभेदविवक्षया तद्रूप इत्यर्थः । वेत्तीति वित्, बृहस्पति: / तं मित्रबुद्ध्या यातीति वा । / 615 / / "विद्यावान्" 616 इति । विद्याः पूर्वोक्ता विद्यन्ते यस्य यस्मिन् वा स तथा ॥ 616 ॥ "विद्याराजः" 617 इति । विद्यानाम्-अष्टादशविद्यानां राजा-प्रभुः, स्वातन्त्र्येणैवोपदेष्ट्रत्वात् । विद्याभी राजत इति वा । / 617॥ "विद्योतनः" 618 इति । विशेषेण द्योतयति जगदिति विद्योतनः । वीनांपक्षिणां द्योतं नयतीति वा ॥ 618 ॥ "विद्युद्वान्' 619 इति । विशिष्टा चासौ धुन्च तद्वान् । / 619 / / "विद्युत्' 620 इति । आकाशे विद्युदिव राजत इत्यभेदोपमायां विद्युत् ॥ 620 ॥ "विदिताशयः" 621 इति । विदिता आशया:-सर्वलोकानां मनोगतभावा येन स तथा ॥ 621 ॥ "विपाप्मा" 622 इति । विगत:-नष्टः पाप्मा-पापं यस्मात् सः ॥ 622 / / "विभावसुः" 623 इति । विभा:-कान्तयः, वसूनि-रत्नानि यस्य स तथा ॥ 623 ॥ "विभवः" 624 इति । विशिष्टं भवति विश्वमस्मादिति सः । विगतो भव:संसारो यस्मादिति वा। विशिष्टः-जगत्संहारकारी भव:-रुद्रो यस्मादिति वा। विभव:-सम्पदिति वा ॥ 624 ॥ "वचसांपति:" 625 इति । वचसां-वाचां पति:-स्वामी, तासां तदुत्पत्तिहेतुकत्वात् ॥ 625 ॥ "विजयः" 626 इति । विशिष्टो जयो जायते यस्मात् स त्था। विजयते ज्ञान-वैराग्यैश्वर्यादिभिर्विश्वमिति वा । / 626 ॥ 110 Page #115 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् "विजयप्रदः" 627 इति । विजयं प्रददातीति सः, तदुपास्तिकृतां सर्वत्र जयोपपत्तेः । वय:-पक्षिणः, तेषां जयम्-उल्लासं प्रददातीति वा । / 627 ॥ "विजेता" 628 इति । विशेषेण-अपुनर्भावेन जयति कर्मादिशत्रूनिति विजेता ॥ 628 ॥ "विचक्षणः" 629 इति । विशेषेण चष्टे इति विचक्षणः, निपुण: / प्राणिनां स्व-स्वकर्मानुरूपफलजनकत्वात् । / 629 ॥ .. "विचित्ररथ:" 630 इति । विशिष्टानि चित्राणि यस्मिन्, एवंविधो रथों यस्य स तथा । वियद्गामित्वेन विशिष्टं चित्रं जनानां यस्माद्, एवंविधो रथो यस्येति वा । / 630 ॥ "विवस्वान्" 631 इति । विव:-तेजो विद्यते यस्य स त्था। विशेषेण वसुद्रव्यम्, A-समन्ताद् भक्तेभ्यः अनति-ददातीति वा ॥ 631॥ "विविधः" 632 इति । अनेकप्रकार: नानारूपत्वात् । वय:-पक्षिण: .... उलूकादयो विद्यन्ते येनेति वा ॥ 632 ॥ "विविधासनः" 633 इति । विविधानि आसनानि-इन्द्रपदादीनि यस्मात् स तथा ॥ 633 ॥ "वज्रधरः" 634 इति । वज्र-शस्त्रविशेषं धरतीति सः, इन्द्ररूपेण तद्धारकत्वात् । / 634 ॥ "आसः" 635 इति । विशेषेण आसन्ते पदार्था अस्मिन्निति सः, कल्पान्ते सर्वेषां तदुदरान्त:पातित्वात् । / 635॥ "व्याधिहा" 636 इति । व्याधिं हन्तीति व्याधिहा, सर्वरोगोपशामकत्वात् । वि:-पक्षी चक्रवाकः, तस्य आधि:-विरहोद्भवा पीडा, तां हन्तीति वा । / 636 / / "व्याधिप्रणाशन:' 637 इति । व्याधिं प्रणयन्तीति व्याधिप्रणाः, असुराः। ते अश्यन्ते येनेति सः । / 637॥ 111 Page #116 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् "वेदाङ्गः" 638 इति । वेदा एव अङ्ग-शरीरं यस्य स तथा, तन्मयशरीरत्वात् । / 638॥ "वैद्यः"639 इति । वैद्यः-चिकित्सकः तच्छास्त्रोपदेशकत्वात् ॥ 639 / / "वेदपारगः" 640 इति । वेदानां पारम्-अन्तं गच्छतीति सः, सहस्रशाखोपयुक्तवेदोपदेशकत्वात् । वेदपा:-ब्राह्मणाः, तान् रगति-रक्षतीति वा । 'रग-नग् रक्षणे' इत्यस्य रूपम् ॥ 640 ॥ "वेदभुद641 इति । वेदं बिभर्तीति सः ॥ 641 / / "वेदवाहनः" 642 इति । वेदं वाहयति-योजयति तत्तत्क्रियास्विति सः छन्दोमयरथगामित्वाद् वा ॥ 642 / / "वेदवैद्यः" 643 इति । वेद एवं वैद्यः, स्वार्थेऽण् । वेदेन वैद्यो वेदवैद्यः, वेदैकप्रमाणगम्य इत्यर्थः । वेदेनैव वैद्य इति वा, तत्तत्कर्मोपदेशनेन संसाररोगविनाशकत्वात् । / 643 ॥ "वेदविद्" 644 इति । वेदान् वेत्ति-विचारयतीति सः ॥ 644 ॥ "वेदकर्ता" 645 इति । वेदान् करोतीति वेदकर्ता, वेदनिर्मातेत्यर्थः । मीमांसकमते वेदस्य नित्यत्वात् प्रथमवेदाध्येता । yaduktam'svayambhUreSa भगवान्, वेदो गीतस्त्वया पुरा। शिवाद्या ऋषिपर्यन्ताः स्मारोऽस्य न कारकाः ॥ ' इति ॥ 645॥ "वेदमूर्तिः" 646 इति । वेदा एव मूर्तिः-शरीरान्तरं यस्य स तथा ॥ 646 / / वेदनिलयः" 647 इति । वेदुषु नितरां लय:-चित्तैकाग्ग्रं यस्य स त्था। वेदा एव निलयं-गृहं यस्येति वा । / 647 ॥ . "ज्योमग:" 648 इति । व्योनि-आकाशे गच्छतीति स तथा ॥ 648॥ "व्योममणिः" 649 इति । व्योम्न:-आकाशस्य मणिरिव मणिः, तदलकारकारित्वात् । / 649 ॥ 112 Page #117 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् "वेगवान्' 650 इति । वेग:-जव:, तद् विद्यते यस्य स तथा, शीघ्रगामित्वात् । taduktam'yojanAnAM सहस्रे द्वे, द्वे शते द्वे च योज्ञे। . एकेन निमिषार्धेन, क्रममाण ! नमोऽस्तु ते । / ' इति ॥ 650 ॥ "व्यक्ताव्यक्तः" 651 इति । चक्षुर्ग्राह्यमण्डलत्वेन व्यक्तः, . चिदानन्दरूपतया अव्यक्तः; पश्चात् कर्मधारयः । / 651 ॥ "वीरः" 652 इति । विशेषेण ईरयति-कम्पयति शत्रूनिति वीरः, प्रत्यहं । / सन्देहोपघातकारित्वात् ॥ 652 ॥ "वैश्रवण:" 653 इति । वै-निश्चयेन श्रवणं-श्रुतिर्यस्य स तया, सर्वत्र विख्यातत्वात् । वैश्रवण:-धनद इति वा, सकलद्रव्याणामेतदधीनत्वात् ॥ 653 ॥ "विगाही" 654 इति । जगद्विगाहितुं शीलमस्येति स तथा ॥ 654 ॥ "विघ्नशमनः" 655 इति । विघ्नान् शमयतीति सः ॥ 655॥ "विघृण:" 656 इति । विशिष्टा घृणा-दया यस्य स तथा, सर्वेषु दयावानित्यर्थः ॥ 656 / / "विग्रहः" 657 इति । विशिष्टो ग्रहः-ग्रहणं यस्य स तथा; विशिष्टा ग्रहा यस्मादिति वा । / 657 ॥ "विकृति:" 658 इति । विविधाः कृतयः-सृष्ट्यादिरूपा यस्य स तथा ॥ 658 ॥ "वक्ता" 659 इति । वक्तीति वक्ता, अनेकशास्त्रप्रणेतृत्वात् ॥ 659 / / "विगतारिष्ट:" 660 इति । विगतमरिष्टं यस्मात् स तथा, 'शुभस्थाने स्थिते सूर्ये सर्वारिष्टं विनश्यति । / ' इति ज्योतिःशास्त्रप्रसिद्ध । विगतमरिष्टं-सूतिकागृहं यस्मादिति वा, तदुपास्तिकृतां भवे पुनर्भावाभावात् । / 660 ॥ "विगतात्मा" 661 इति । विशेषेण विविधै रूपैर्वा गत:-अवगत: आत्मा 113 Page #118 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् प्रभावो यस्य स तथा ॥ 661 ॥ "विमल:" 662 इति । विगतो मल:-मायालक्षणो यस्य सः ॥ 662 / / "विमलद्युति:" 663 इति । विमला-परतेजोभिरनभिभूता द्युति:-दीप्तिर्यस्य स तथा ॥ 663 ॥ "विमन्युः" 664 इति । विगतो मन्यु:-क्रोधो यस्मात् स त्था। विविधा मन्यवः-यज्ञा यस्मादिति वा, तत्प्रवर्तकत्वात् । 'मन्यु: क्रोधे क्रतौ दैत्ये॥' इति विश्वः ॥ 66 ॥ "विमर्षी " 665 इति । विशेषेण भक्तागसो मर्षितुं-क्षन्तुं शीलमस्य स तथा ॥ 665 ॥ "विनिद्रः" 666 इति । विगता निद्रा यस्मात् स तथा, सर्वदा जागरूकत्वात् ॥ 666 ॥ "विराजः" 667 इति । विशिष्टा राजानो यस्मात् स तथा ॥ 667 / / "विराड्" 668 इति । विशेषेण राजते इति सः ॥ 668 / / "बृहस्पति:" 669 इति । बृहतां-महतां पतिः बृहस्पति:, निपातनात् साधुः ॥ 669 ॥ "बृहत्कीर्तिः" 670 इति । बृहती कीर्तिर्यस्य यस्माद् वा स तथा ॥ 670 ॥ "बृहत्तेजाः" 671 इति । तेजोऽन्तरापेक्षया बृहद्-महत् तेजो यस्य स तथा ॥ 671 ॥ * 'वरदः" 672 इति । वरं-प्रधानं ददातीति वरदः । दुष्टानां वरं-प्रधानं द्यति खण्डयतीति वा । / 672 / / "वरदाता" 673 इति । वरं-प्रसादं ददातीति वरदाता । 'वरोऽभीष्टे देवतादेर्वरो जामातृशिङ्गयोः ॥ ' इति विश्वः । / 673 / / .."वृद्धिः" 674 इति । वर्धनं-वृद्धिः, तद्धेतुत्वात् । / 674 ॥ 114 Page #119 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहवयम् "वृद्धिदः" 675 इति । वृद्धिं ददातीति सः । तमसां वृद्धि द्यतिखण्डयतीति वा ॥ 675॥ "वरप्रदः" 676 इति । वरा:-प्रकृष्टाः प्रदा:-दानशौण्डाः यस्मात् स तथा ॥ 676 ॥ "वर्चसः" 677 इति । वर्च:-तेजः, तदस्यास्तीति सः, अर्शादिभ्यो मत्वर्थेऽच् । / 677 ॥ "विरूपाक्षः" 678 इति । विरूपाणि-जगद्विलक्षणानि अक्षाणीन्द्रियाणि यस्य स तथा ॥ 678 / "विरोचनः" 679 इति । विशेषेण रोचयति जगदिति स तथा ॥ 679 / / "वरीयान्" 680 इति । अतिशयेन वरो वरीयान् सर्वोत्कृष्ट इत्यर्थः । / 680 / / "वरेण्यः" 681 इति । सर्वेषां देवानां मध्ये वरेण्यः-श्रेष्ठ इत्यर्थः । / 681 ॥ "वरुणः" 682 इति । वृणोतीति वरुणः, सस्योत्पत्तिहेतुत्वात् । / 682 / / "वर्णाध्यक्षः" 683 इति । वर्णानां-वैश्यशूद्रभेदभिन्नानाम्, अध्यक्ष:अधिकारी । तान् अध्यक्ष्णोति-व्याप्नोतीति वा ॥ 683 ॥ "वरनायकः" 684 इति । वरश्वासौ नायकश्चेति सः, जगतो योग्याधिपतिरित्यर्थः । / 684 ॥ "वरुणेश:" 685 इति । वरुणो नाम दिक्पतिः, तस्येश:-स्वामी । उश्च अरुणश्च वरुणौ, तयोरीश इति वा । तावीशौ यस्येति वा । 'उकारः पाकशासने ॥ ' इत्येकाक्षरकोशोक्तेः । / 685॥ "वृत्तिः" 686 इति । वर्तनं-वृत्तिः, तत्कारणत्वात् ॥ 686 / / "वृत्तिधरः" 687 इति । वृत्तिं-मर्यादां धरतीति वृत्तिधरः तब्यवस्थाकारित्वात् ॥ 687॥ "वृत्तिचारी" 688 इति । वृत्तिं तत्तद्वर्णोक्तजीविकां चारयति 115 Page #120 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहवयम् सञ्चारयतीति स तथा ॥ 688 ॥ "वृषाकपिः" 689 इति । वृष-धर्म, A-समन्तात्, कपति-गच्छतीति स तथा । वृषाकपि:-विष्णुर्वा प्रतिकल्पं तदुत्पादकत्वात् ॥ 689 / / "वृषध्वजः" 690 इति । वृष एव ध्वज:-चिह्नं यस्य स तथा ॥ 690 ॥ "वशानुगः" 691 इति । वशा:-आयत्ताः भक्ताः, ताननुगच्छतीति स तथा, भक्तवश्य इत्यर्थः । वशा:-वशवर्तिनः, अनुगा:-सेवका यस्मादिति वा ॥ 691॥ "विशाखः" 692 इति । विविधाः शाखा:-माध्यन्दिनीप्रभृतयो यस्मात् स तथा, वेदशाखाप्रवर्तकत्वात् । विगताः शाखा:-पुत्र-पौत्रादिलक्षणा यस्येति वा, संसारातीतस्वरूपत्वात् । / 692 / / "विश्वः" 693 इति । जगद्रूपत्वात् । / 693॥ "विश्वामित्रः" 694 इति । विश्वामित्र:-मुनिविशेष:, ध्यातृध्येययोरभेदोपचारः ॥ 694॥ "विश्वात्मा" 695 इति । विश्वा-परिपूर्णा आत्मा-बुद्धिर्यस्य स तथा । 'आत्मा यत्नो धृतिर्बुद्धिः । / ' इत्यमरः । / 695 ॥ "विश्वभावनः" 696 इति । विश्वं भावयति-वर्धयतीति स तथा ॥ 696 / / "विश्वयोनिः" 697 इति । विश्वस्य-संसारस्य योनि:-कारणम् । / 697 ॥ "विश्वजिद्" 698 इति । विश्वं जयतीति स तथा ॥ 698 ॥ "विश्वविद्" 699 इति । विश्वं वेत्तीति विश्ववित्, विश्वविषयकज्ञानवानित्यर्थः । / 699॥ "विश्वेश्वरः" 700 इति । विश्वानां-देवानाम्, ईश्वरः । / 700 ॥ ॥ इति . पादसाहश्रीअकब्बरजल्लालदीनसूर्यसहस्रनामाध्यापकश्रीशत्रुञ्जयतीर्थ . . 116 Page #121 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहवयम् करमोचनाद्यनेकसुकृतविधापकमहोपाध्यायश्रीभानुचन्द्रगणिविरचितायां तच्छिष्याष्टोत्तरशतावधानसाधनप्रमुदितपादशाहश्रीअकबरप्रदत्त खुस्फहमा'' पराभिधानमहोपाध्यायश्रीसिद्धिचन्द्रगणिशोधितायां शेखश्रीअबुलफजलकारितायां चतुश्चत्वारिंशदधिकश्रीसूर्यसहस्रनामटीकायां सप्तमशतविवरणं समाप्तम् । / "विशोकः" 701 इति । विगत: शोक:-मनोऽस्वास्थ्यं यस्मात् सः, . सर्वदानन्दमयत्वात् । / 701 ॥ . "विश्वकर्मा" 702 इति । विश्वमेवं कर्म यस्य स तथा । / 702 / / "विश्वम्भरः" 703 इति । विश्वं बिभर्ति-पोषयतीति विश्वम्भरः ॥ 703 / / "विश्वनिलयः" 704 इति । विश्वमेव निलय:-निवासस्थानं यस्य स त्था। विश्वस्य निलयः-आधारः इति वा, परब्रह्मणो जगदाधारत्वात् ॥ 704 ॥ "विश्वरूपी" 705 इति । विश्वमेव रूपं विद्यते यस्य स तथा, तत्कर्तृत्वेन प्रतीयमानत्वात् । / 705 ॥ "विश्वतापनः" 706 इति । विश्वं तापयतीति स तथा, सर्वेषां तप्तिजनकत्वात् । / 706 ॥ "विश्वतोमुखः" 707 इति । विश्वत:-सर्वत: मुखम्-आभिमुख्यं यस्य स तथा । यत्र कुत्रचिदप्युपास्यमानः सन्मुख एव भवतीत्यर्थः । / 707 / / "विशेषविद्" 708 इति । विशेषा:-प्रतिव्यक्तिनियता असाधारणधर्माः, तान् वेत्तीति सः ॥ 708 ॥ "विष्णुः" 709 इति । व्याप्नोति विश्वमिति विष्णु:, विषेर्व्याप्तिविधायिन: ष्णुप्रत्ययान्तस्य रूपम् ॥ 709 / / "विशिष्टः" 710 इति । स्वारसिकवेदप्रामाण्याभ्युपगन्तारः शिष्टाः, तेषां वेदोपदेशकत्वादयमेव विशिष्टः ॥ 710 ॥ 117 Page #122 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् "विशिष्टात्मा'' 711 इति । विशिष्टः-अधिकः, आत्मा-बुद्धिर्यस्य स तथा, सर्वविषयकाभ्रान्तिबुद्धिमत्त्वात् । / 711 ॥ "विषादः" 712 इति । विषं-पानीयम् अत्तीति विषादः, ग्रीष्मर्ती जलशोषकत्वात् । 'विषं जले वृक्षभेदे भवेत् क्ष्वेडेऽपि न स्त्रियाम् ॥ ' इति मेदिनिः । विषं-पानीयमादत्त इति वा ॥ 712 / / "काकः" 713 इति । केन-ब्रह्मणा अक्यते-ज्ञायते इति सः, गत्यर्थानां ज्ञानार्थकत्वात् । केन-सुखेन अकति-गच्छतीति वा । क:-यमः, तस्य अकंदुखं यस्मादिति वा। 'क: सूर्य-मित्र-वाथग्नि-ब्रह्मा-'ऽत्म-यम-केकिषु । प्रकाश-वक्त्रयोश्चापि, कं नीर-सुख-मूर्धसु । ' इति सुधाकलशः ॥ 713 / / "कालः" 714 इति । कायति-क्षिपति सर्वभावानिति कालः, अहोरात्राद्युपाधिकजनकत्वात् । क:-ब्रह्मा, a:-विष्णुः, A-महादेवः, तेषां द्वन्द्वः; तान् लाति-अनुगृह्णातीति वा ॥ 714 ॥ "कालानलद्युति:" 715 इति । कालस्य-प्रलयकालस्य, योऽनल:-वह्निः, तद्वद् द्युति:-दीप्तिर्यस्य स त्था। काले-अर्थात् सायंकाले वह्नौ द्युतिर्यस्येति वा । 'श्रीसूर्यः स्वतेजो वह्रौ निधायाऽस्तं याति ॥ ' इति श्रुतेः ॥ 715 / / : "कालहा" 716 इति । काल:-असमये मृत्युः, तं हन्तीति स तथा, अपमृत्युनाशक इत्यर्थः ॥ 716 ॥ "कालचक्रः" 717 इति । काल एव चक्रं-चिहं ज्ञापकं यस्य स तथा, कालानुमेय इत्यर्थः । 'चक्र: कोके पुमांश्चिह्ने, व्रजे सैन्य-रथाङ्गयोः । / ' इति मेदिनिः । / 717॥ "कालचक्रप्रवर्तकः"718 इति । काला-'पकालज्ञानाय यच्चक्रंज्योतिश्चक्रं तस्य प्रवर्तकः, स्वकान्तिप्रदानपूर्वकं तेषां प्रवर्तकत्वात् । / 718 / / 118 Page #123 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् "कालकर्ता" 719 इति । कालं करोतीति स तथा, अहोरात्रादितत्तदुपाधिजनकत्वात् । कालं-यमं करोतीति वा, तज्जनकत्वात् ॥ 719 ॥ "कालनाशनः" 720 इति । कल्यन्ते-क्षिप्यन्ते विषयादिषु साधवो येनेति कालः, अहङ्कारः । तस्य नाशकः, गुण-गुणिनोरभेदात् । कालं-तमः, तं नाशयतीति वा ॥ 720 ॥ "कालत्रयः" 721 इति । अतीतादिकालत्रयसत्तायोगात् कालत्रयः ॥ 721 ॥ "काम:" 722 इति । कामयतेऽनेनेति कामः, विषयादिलक्षण:; : तत्प्रदातृत्वात् । / 722 / / "कामारिः" 723 इति । कामस्यारि:कामारिः । शम्भुरूपेण .. तद्विनाशकत्वात् । / 723 / / "कामदः" 724 इति । काम-यथाभिलषितं ददातीति कामदः । मुनीनां काम-विषयाभिलाष द्यति-खण्डयतीति वा । / 724 ॥ . "कामचारी" 725 इति । कामेन-स्वेच्छया चरितुं शीलमस्य स तथा, अन्यानपेक्षगतित्वात् ॥ 725॥ "कालिकः" 726 इति । कासा-आकाङ्का विद्यते येषां ते काङ्गिणः, विशेषफललिप्सवः । तेषां कं-सुखं यस्मात् स तथा । काङ्याजगदुत्पत्त्यादानलक्षणया वा, दीव्यतीति वा, तेन दीव्यति खनति जयति जितमिति ठक् । / 726 ॥ "कान्ति:" 727 इति । कमनं-कान्ति:, गुन्न्-गुन्निनोर्भेदोप्चार्ः। क:ब्रह्मा, तस्य अन्ति:-बन्धनं यस्मादिति वा, यन्मायया ब्रह्माऽपि बद्धस्तिष्ठतीत्यर्थः ॥ 727 ॥ "कान्तिप्रदः" 728 इति । कान्तिं-शोभां प्रददातीति स तथा । कान्तिमर्थाद् ग्रहाणां प्रकर्षण द्यति-खण्डयतीति वा । / 728 ॥ . . . 119 Page #124 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् "कार्यम्" 729 इति । क्रियते इति कार्यम्, कार्य्कार्न्न्योर्भेदात्। 'कार्यः' इति पाठे; केन-सुखेन युत: अर्यः-स्वामीति व्याख्या। 'अर्यः स्वामिवैश्ययोः । / ' इत्यमरः । / 729 ॥ "कारणावहः" 730 इति । कारणं-कारणत्वमावहतीति स तथा, जगदुत्पत्तिहेतुत्ववानित्यर्थः ॥ 730 ॥ "कारुणिकः" 731 इति । निरुपधिपरदुःखप्रहाणेच्छा करुणा, सा विद्यते यस्य स तथा; सर्वभूतेषु दयावानित्यर्थः । / 731 / / "कार्तस्वरः" 732 इति । तत्प्रदातृत्वात् तत्सदृशमण्डलत्वाद् वा। कृतयुगस्यायं कार्तः, एवंविधः सुष्टु-शोभन: अर:-मर्यादा यस्मात् स तथा, सर्वदा कृत्युग्स्म्ब्धिम्र्यादाप्र्व्र्त्क्त्वात्। 'मर्यादायामरं शीघ्र शीघ्रगे पुण्यवद् ॥ इति धरण्युक्तेः ॥ केन-अग्निना आर्ता:-पीडिताः, तेषां स्वर:नामाक्षराणि यस्येति वा ॥ 732 / / "काश्यपेयः" 733 इति । कश्यपस्यापत्यं-काश्यपेयो गरुडः, सकलस्थावर-जङ्गमविषविनाशित्वादभेदोपमायां तन्नामता । काश्यपस्यबौद्धस्य I:-लक्ष्मी: शून्यवादव्यवस्थापनरूपा, तत्र य:-वहिरिति वा, किञ्चिद् नास्तीति वदर्ता भगवद्दर्शनेन तन्मतव्यवच्छेदो भवतीति तात्पर्यार्थः । कश्यं-मद्यं तं पिबन्तीति काश्यपाः, मद्यपाः; तेषां समूहः काश्यपम् । तस्य I:-शोभा, तस्या य:-यम इतिं वा, तदुदये तच्छोभानिवृत्तेः । 'यस्तु वह्नौ यमेऽपि च । / ' इत्येकाक्षरकोषाः । काश:-ब्रह्म, तस्येदं काश्यं-ब्रह्मज्ञानम्, तेन पेय इति वा ॥ 733 ॥ " काष्ठा' 734 इति । काष्ठा-दिक् तस्यास्तत्परिस्पन्दजनितत्वात्, अष्टादशनिमेषात्मकालोपाधिजनकत्वाद् वा ॥ 734 ॥ "खम्" 735 इति । खम्-आकाशम्, निराकारत्वाद् व्यापकत्वाद् वा। 120 Page #125 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् 'ख:' इति पाठे खन्यते तमोऽनेनेति व्याख्या । / 735 ॥ .. / "खतिलक:" 736 इति । खे-आकाशे तिलक इव तिलकः, तच्छोभाकारित्वात् । खे-नभसि तिलका:-अश्वविशेषा यस्येति वा। 'तिलकोऽश्व-द्रुमभेदयोः ॥ ' इत्यनेकार्थः । / 736 ॥ "खद्योतः" 737 इति । खे-नभसि द्योतते-प्रकाशत इति सः । खानैन्द्रियाणि प्रकाशत इति वा ॥ 737 ॥ "खोल्का" 738 इति । खाना-नाशकानाम्, उल्का-स्न्ताप्कारी। 'नाशके इन्द्रिये क्लीबं भवेत् खं तु स्त्रियां खनौ ॥ ' इत्येकाक्षरकोशः । / 738॥ "खगः" 739 इति । खे-वियति गच्छतीति खगः ॥ 739 ॥ . "खगसत्तमः" 740 इति । खगाः-ग्रहाः, तेषु सत्तमः । खेन गम्यन्ते इति खगा:-पदार्थाः, तेषु सत्तमः, चक्षुर्विषयकपदार्थानामनित्यत्वेऽपि तद्विषयत्वेऽपि तस्य नित्यत्वात् । / 740 ॥ "धर्मांशु" 741 इति । धर्माः-उष्णा अंशवो यस्येति स तथा ॥ 741 ॥ "घृणी" 742 इति । घृणा-दया विद्यते यस्य स तथा । / 742 / / "घृणिमान्" 743 इति । घृणि:-त्यागः, तद् विद्यते यस्य स त्था। 'घृणिर्भा किरणे त्यागे ॥ ' इति धरण्युक्तेः । 'सहस्रगुणमुत्स्रष्टुमादत्ते हि रसं रविः ॥ ' रघुवंशे इत्युक्तेः ॥ 743 ॥ "कपि:" 744 इति । कं-जलं रश्मिभिः पिबतीति कपिः ॥ 744 / / "गभस्तिमाली" 745 इति । गभस्तय:-किरणाः, तेषां माला-परम्परा, साऽस्यास्तीति स तथा । गभस्तयः-स्वाहाः, तद्वान्; स्वाहा-स्वधाद्याहुतीनां तदायत्तत्वात् । 'गभस्ति: किरणे सूर्ये ना स्वाहायां च योषिति ॥ ' इति .. मेदिनिः । / 745 ॥ "कुबेरः" 746 इति । कुबेर:-धनदः, तदंशीभूतत्वात् तदभिधेयता । कुः 121 Page #126 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् पृथ्वी, ब:-वरुणः; I:-लक्ष्मीः , एतान् राति-गृह्णातीति वा । कुवंचन्द्रविकाशि कमलम्, ईर्ते-कम्पयतीति सः, तदुदयेनैव तत्सकोचात् । / 746 / / "कपिल:" 747 इति । कं-जलं पिबतीति । कपय:-रश्मयः, तान् लातीति सः ॥ 747 ॥ "कपर्दी" 748 इति । कपर्दी-ईश्वरः, तद्रूपत्वात् । / 748 / / "कविः" 749 इति । कवते कौति वा कविः, पण्डित इत्यर्थः । / 749 / / "गोपति:" 750 इति । गो:-स्वर्गस्य पति: गोपतिः, तद्गममनस्य तदधीनत्वात् । / 750 ॥ "कवच:" 751 इति । भक्तानामवननिदानभूतत्वेन कवच इव कवचः । / 751 ॥ "कवची" 752 इति । कवचं-तनुत्राणं तेजोलक्षणम्, तदस्यास्तीति कवची, निरन्तरमच्छेद्याभेद्य इत्यर्थः । / 752 / / "गोविन्दः" 753 इति । गां विन्दतीति गोविन्दः, तदुक्तमन्यत्र 'नष्टां वै धरणीं पूर्वमविंदं वै गुहागताम् । . गोविन्द इति तेनाहं देवैर्वाग्भिरभिष्टुतः ॥ ' इति । . गोवेषात् तु तथा वाणी, तां च विन्दयते भवान् । - गोविन्दस्तु ततो देवो मुनिभिः कथ्यते भवान् । / ' इति ॥ 753 / / "गोमान्" 754 इति । गाव:-लोचनानि ज्ञानमयानि विद्यन्ते यस्य स तथा । गोमान्-स्वर्गवानिति वा । / 754 / / "ज्ञानवान्' 755 इति । ज्ञानं विद्यते यस्य स तथा, जगद्विलक्षणनित्यसविषयकज्ञानवानित्यर्थः । / 755 / / "ज्ञानगम्यः" 756 इति । ज्ञानेनैव गम्यते-ज्ञायते इति सः । 'ज्ञानेनैव तु कैवल्यम् ॥ ' इति पुराणोक्तेः । / 756 / / "ज्ञानशोभन:'" 757 इति । ज्ञानं शोभनं यस्मिन् यस्माद् वा स तथा । / 757 / / 122 Page #127 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् .. "ज्ञेयः" 758 इति । ज्ञातुं योग्यो ज्ञेयः, श्रुति-स्मृति-पुराणादिभिर्बोर्छ योग्य इत्यर्थः । / 758 ॥ "केयूरी" 759 इति । केयूरम्-आभरणविशेषः, तदस्यास्तीति तथा ॥ 759 / / "कीर्तिः" 760 इति । कीर्तिप्रदातृत्वाद् लोकै: कीर्त्यत इति वा . : कीर्तिः॥760॥ "कीर्तिवर्धनः" 761 इति । एकदिग्गामिनी कीर्तिः, तां वर्धयति-वृद्धिं नयतीति स तथा । कीर्तिं वर्धयति-नाशयति अर्थाद् दैत्यानामिति वा ॥ 761 ॥ "कीर्तिकरः" 762 इति । कीर्ति:-विस्तारम् अर्थाजगत: करोतीति स तथा । 'कीर्तिर्यशसि विस्तारे प्रसादे कर्दमे । / ' इत्यनेकार्थः ॥ 762 ॥ "केतुमान्" 763 इति । केतु:-ग्रहविशेषः, सोऽस्यास्तीति केतुमान् । / 763 / / "गगनकेतुः" 764 इति । गगनस्य-आकाशस्य केतुरिव केतुः, .. गगनशोभाकारित्वेन चिह्नरूपत्वेन स्थितत्वात् ॥ 764 ॥ "गगनमणिः" 765 इति । गगने मणिरिव मणिः, तदुद्द्योतकत्वात् । / 765 ॥ "कला" 766 इति । षोडशोऽश: कला शशिनः, तद्वृद्धिकारित्वात् । 'द्विसप्तति: कलाः पुंसां, चतुःषष्टिस्तु योषिताम् । / ' तदुपदेष्टुत्वात् । / 766 ॥ "कल्प:"767 इति । कल्पहेतुत्वात् सः ॥ 767 ॥ "कल्पान्तः" 768 इति । कल्पस्य अन्त:-अवसानं यस्मात् स त्था। कल्पस्य अन्त:-निश्चयो यस्मादिति वा । / 768 / / "कल्पान्तकः" 769 इति । कल्पे-युगान्ते अन्तक इव अन्तकः, सकलोच्छेदकारित्वात् ॥ 769 / / कल्पान्तकरण:" 770 इति । कल्पस्य-आचारस्य अन्त:-निश्चयः क्रियतेऽनेनेति सः । मधु-कैटभादिनाशार्थं कल्पान्ते के-जले रणो यस्येति वा ॥ 770 ॥ 123 Page #128 -------------------------------------------------------------------------- ________________ . श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् श्रास "कल्पकरः"771 इति । कल्पं-देवलोकं करोतीति सः, भक्तानां तद्गतिहेतुत्वात् । कल्प एव कल्पकः, तत्र र:-तीक्ष्ण इति वा । 'तीक्ष्णे वैश्वानरे कामे रो ध्वनौ । / ' इत्येकाक्षरकोषः ॥ 771 ॥ "कल्पकृद्" 772 इति । कल्पनं कल्प:-प्रपञ्चादि, तत् कृन्ततीति सः, तत्साक्षात्कारानन्तरं तन्निवृत्तेः । / 772 / / "कल्पकर्ता" 773 इति । कल्पान्-दक्षान् करोतीति स तथा । कल्पानां प्रवर्तक इति वा । / 773 ॥ "कल्पतां वरः" 774 इति । कल्पतां-नवीननिर्माणकारिणां मध्ये वर:प्रधान: श्रेष्ठ इति यावत् ॥ 774 ॥ "कलिकालज्ञः" 775 इति । कलिकालं-कलियुगं जानातीति सः । कलि:-नाशः सर्वसंहारलक्षणः, तस्य कालम्-अवसरं जानातीति वा|" इति मेदिनिः ॥ 775 ॥ "कल्याण:" 776 इति । कल्या-सत्यवाचम् अणतीति स तथा, श्रेयोरूपत्वाद् वा । / 776 ॥ "कल्याणकरः" 717 इति । कल्याणं-मङ्गलं भक्तानां करोतीति सः ॥ 777॥ "कल्याणकृद्" 778 इति । कल्याणं-शुभम्, अर्थाद् दैत्यानां कृन्ततीति सः ॥ 778 ॥ "कल्पवपुः" 779 इति । कल्पं-नीरोगं वपुर्यस्य स तथा ॥ 779 / / "कल्मषापहः" 780 इति । कल्मषं-पापम्, तदपहन्तीति स तथा । 'भगवान् पापनाशकः । / ' इति प्रसिद्धेः । / 780 ॥ . "कमलाकरबोधनः" 781 इति । कमलानामाकरो बोध्यतेऽनेनेति स त्था। कमलाकरं बोधनं यस्येति वा । / 781 / / - "कमलानन्दः" 782 इति । कमलानां-पद्मानामानन्दो यस्मात् स त्था। 124 Page #129 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहवयम् कमलाया आनन्दो यस्मादिति वा, विष्णुरूपेण तद्भोक्तृत्वात् । / 782 / / "गुणः" 783 इति । सकलगुणाश्रयत्वेन गुन्न्-गुन्निनोर्भेदोप्चार्ः। सत्त्वरजस्तमोरूपगुणत्रयात्मक इति वा ॥ 783 ॥ "गन्धवहः" 784 इति । गन्धवह:-वायु:, तद्वदिव सर्वत्राप्रतिबद्धत्वात् . ॥ 784 ॥ "कुण्डली' 785 इति । कुण्डलं-कुण्डलाकृतिः, प्रस्तावान्मण्डलं लक्ष्यते, तद्वान् । कुण्डलम्-आभरणम्, तदस्यास्तीति वा केयूरवान् . मकरकुण्डलवानिति ध्येयरूपत्वात् । कुण्डली-सर्पः, शेषरूपेण वसुधाधारकत्वात् । / 785 ॥ 'गणपतिः" 786 इति । गणानां नन्द्यादीनां पति:-स्वामी ॥ 786 / / "कञ्चुकी" 787 इति । कञ्चुकं-वर्म; तदस्यास्तीति स तथा; .. सन्देहविनाशार्थं सर्वदा कवचोपयुक्तत्वात् । / 787 / / "गुणवान्" 788 इति । गुणा:-शौर्यादयः, ते सन्त्यस्मिन्निति स तथा ॥ 788 ॥ "गणेशः" 789 इति । गण:-समूहः, अर्था देवानाम्, तस्य ईश:-स्वामी । गणानाम्-अर्थाद् दैत्यगणानाम् I-लक्ष्मी श्यतीति वा । / 789 / / "गणेश्वरः" 790 इति । गण:-प्रथमः, अर्थाद् ब्रह्मा; तस्येश्वरस्तस्य तदुत्पाद्यत्वात् । 'गण: प्रथम-संख्ययोः ॥ ' इत्यनेकार्थः । / 790 ॥ 'गणनायकः" 791 इति । गण:-ज्योतिःशास्त्रव्यवहारः, तत्र नायक:प्रभुः समर्थ इति यावत्, तत्प्रणेतृत्वात् । / 791 / / "गुरुः" 792 इति । हिताऽहितोपदेशकत्वात् । / 792 / / "गृहदः" 793 इति । गृहं-स्थानं स्वर्गलक्षणं भक्तानां ददातीति सः ॥ 793 / / "ग्रहपतिः" 794 इति । ग्रहाणां पति:-पालयिता, तेषां हीनतेजसां 125 Page #130 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् स्वतेजोभिरुपबृंहणकारित्वात् । / 794 / / "ग्रहपुषः'' 795 इति । ग्रहान्-सोमप्रमुखान् पुष्णातीति स तथा ॥ 795 / / "ग्रहेश:" 796 इति । ग्रहाणाम् I-लक्ष्मी श्यति-खण्डयतीति सः, तदुदये तच्छोभानिवृत्तेः । ग्रहाः प्रवरा ईशा यस्मादिति वा । / 796 / / "ग्रहेश्वरः" 797 इति । ग्रहाणां मध्ये ईश्वर:-प्रधानः, सर्वोत्कृष्टत्वात् । / 797॥ "ग्रहनाथ:" 798 इति । ग्रहै थ्यते-प्रार्थ्यत इति स तथा । / 798 ॥ "ग्रह-नक्षत्रमण्डनः" 799 इति । ग्रहाश्च नक्षत्राणि च तानि मण्ड्यन्तेभूष्यन्तेऽनेनेति स तथा ॥ 799 / / ॥ इति पादसाहश्रीअकब्बरजल्लालदीनसूर्यसहस्रनामाध्यापकश्रीशत्रुञ्जयतीर्थकरमोचनाद्यनेकसुकृतविधापकमहोपाध्यायश्रीभानुचन्द्रगणिविरचितायां तच्छिष्याष्टोत्तरशतावधानसाधनप्रमुदितपादशाहश्रीअकब्बरप्रदत्त खुस्फहमा'' पराभिधानमहोपाध्यायश्रीसिद्धिचन्द्रगणिशोधितायां शेखश्रीअबुलफजलकारितायां चतुश्चत्वारिंशदधिकश्रीसूर्यसहस्रनामटीकायामष्टमशतविवरणं समाप्तम् । / "क्रियाहेतुः" 801 इति । क्रिया:-कर्तव्यरूपाः, तासां हेतु:-कारणम्, वेदोक्तयाग-होमादिक्रियाप्रवर्तकत्वात् । / 801 ॥ "क्रियावान्' 802 इति । क्रिया-अवधानम्, तद्वान्; जगद्रक्षणविषये सावधान इत्यर्थः । "क्रिया रूपापवेष्टयोः । आरम्भ-नि:कृतौ पूजा-'वधानवसु-कर्मसु । ' इति मेदिनिकारः ॥ 802 / / "गरीयान्" 803 इति । अतिशयेन गुरु: गरीयान्, सर्वदेवेभ्यो विशिष्ट इत्यर्थः । / 803 / / "किरीटी" 804 इति । किरीटं-मुकुटम्, तदस्यास्तीति किरीटी । केयूरवान् मकरकुण्डलवान् किरीटी इत्याकारेण ध्येयरूपत्वात् । / 804 ॥ ___126 Page #131 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् "कर्मसाक्षी' 805 इति । कर्मणां-शुभाऽशुभकर्मणां साक्षीव साक्षी,. . तद्रष्टेत्यर्थः । / 805॥ "करणम्" 806 इति । क्रियतेऽनेनेति शुभा-'शुभकर्मेति तत् त्था। वाडवाग्निरिति वा, jlshossktvaat। 'करणं हेतु-कर्मणोः । वाडवाग्नौ हस्तलेपे ॥ इति मेदिनिकारः । केन-सुखेन मुक्तो रण:-शब्दो यस्येति वा । / 806 ॥ "किरणः" 807 इति । किरति तमः इति किरण:, गुणगुणिनोरभेदोपचारः ॥ 807 ॥ . "कर्णसूः" 808 इति । कर्ण्यते-आकर्ण्यते धर्मार्थिभिरिति कर्णः, वेदः । तं सूते-करोतीति सः ॥ 808 ॥ "कृष्णवासाः" 809 इति । कृष्णम्-अर्थात्तद्वर्णमाकाशम्, वास:-वस्त्रं यस्य स तथा । राम इति वा, तदंशत्वेन तद्रूपत्वात् । / 809॥ "कृष्णवा" 810 इति । कृष्णवर्मा-अग्निः, तत्स्वरूपत्वात् । कृष्ण:व्याप्त: तस्य वर्त्म-मार्गो यस्मादिति वा ॥ 810 ॥ "कृतम्" 811 इति । कृतं-सत्ययुगम्, तत्प्रवर्तकत्वात् तथा । / 811 / "कर्ता" 812 इति । करणशीलः कर्ता, परानपेक्षकर्तृत्वात् । / 812 / / 'कृताहारः" 813 इति । कृत: प्रलयसमये विश्वस्य आहार:-हरणं येन स तथा ॥ 813 ॥ "कृतान्तसूः" 814 इति । कृतान्तं-सिद्धान्तं सूते इति सः, सर्वसिद्धान्तप्रणेतृत्वात् । कृतान्तं यममिति वा, तज्जनकत्वात् । 'कृतान्तो यम-सिद्धान्तदैवा-'कुशलकर्मसु । ' इत्यमरः । / 814 / / "कृतात्मा" 815 इति । कृताः-निष्पादिताः, आत्मान:-जीवा येनेति स तथा । / 815 ॥ "कृतातिथ्य:" 816 इति । कृत A-समन्तात् तिथ्य:-तिथिव्यवहारो येन 127 Page #132 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् स तथा । सोमस्य स्वकलाप्रदानेन कृतः प्रतिपदादिव्यवहार इत्यर्थः । / 816 / / "कृतपति:" 817 इति । कृतं-कर्म तस्य पति:-स्वामी, तत्फलजनकत्वात् । कृतयुगस्य पतिर्वा, तत्प्रवर्तकत्वात् । कृता पतयो येनेति वा । / 817॥ "कृतविश्वः" 818 इति । कृतं विश्वं-जगद् येन स तथा, सृष्टिकर्तृत्वात् । कृता विश्वा:-देवा येनेति वा । / 818॥ "कृती" 819 इति । कृतमस्यास्तीति कृती, सर्वविलक्षणजगनिर्माणकुशल इत्यर्थः । / 819 / / "कृतकृत्यः" 820 इति । कृतं कृत्यं येनेति सः, अवाप्तसकलकामत्वेन कर्तव्यतारहितः । / 820 ॥ "कृतमङ्गलः" 821 इति । कृतानि मङ्गलानि यस्मै येनेति स तथा । कृतो मङ्गल:-कुजो येनेति वा । / 821 ॥ "कृतिनांवरः" 822 इति । कृतिनां-प्रेक्षावतां वरः-श्रेष्ठो मुख्य इति यावत् । / 822 ॥ "क्षान्ति:" 823 इति । शान्ति:-क्षमा, तद्गुणयोगात् । क्षान्तिः, तेजसां हि न वय: समीक्ष्यते इति वत् ॥ 823 ॥ "क्षुधाज:" 824 इति । क्षुधां-विषयवासनाम्, अजति-क्षिपतीति स तथा ॥824 ॥ "क्षेम:" 825 इति । क्षीयते क्लेशोऽनेनेति सः ॥ 825 ॥ "क्षेमस्थितिप्रियः" 826 इति । क्षेमा-मङ्गलकारिणी या स्थिति: सा प्रिया यस्य स तथा । क्षेम: (मं)-मर्यादा, तस्यां स्थितिर्येषाम्, ते प्रिया यस्येति वा । 'मर्यादा-शुभयोः क्षेमम् ॥ ' इति विश्वः ॥ 826 / / "क्षमा" 827 इति । अपराधिष्वपि क्षमावानित्यर्थः । / 827 ॥ "कश्मलापहः'' 828 इति । कश्मलं-मालिन्यम्, तदपहन्तीति तथा । / 828 ॥ . 128 Page #133 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् "गतिमान्" 829 इति । गतिः-ज्ञानम्, तद्वान्; सर्वविषयकज्ञानवानित्यर्थः । मङ्गलारिभ्य: शीघ्रगतिमत्वाद् वा । / 829 ॥ "लोहिताङ्गः" 830 इति । लोहितमङ्गं यस्य स तथा । उदयाऽस्तमनयोस्तथाप्रतिभासमानत्वात् । लोहिताङ्गः-मङ्गलः, तत्कारणत्वाद् वा। 'आरो वक्रो लोहिताङ्गो मङ्गलोऽङ्गारकः कुजः ॥ ' इति हैमः । / "लोकाध्यक्षः" 831 इति । लोकान् अध्यक्ष्णोति-व्याप्नोतीति स त्था। लोकानामध्यक्षः, तद्रक्षायै नियुक्त इति वा । / 831 ॥ "लोका-'लोकनमस्कृत:" 832 इति । लोका:-संसारान्तर्वर्तिनो जनाः, तब्यतिरिक्ता:-अलोकास्तैर्नमस्कृत:-प्रणतिविषयीकृत इत्यर्थः । लोकः-ज्ञानं तेनालोको येषां ते लोकालोकाः, परमयोगिनः । तैर्नमस्कृत इति वा । / 832 ॥ "लोकसाक्षी" 833 इति । लोकानामन्तर्यामित्वेन तत्कृतकर्मणां साक्षीप्रतिभूः । / 833 ॥ "लोकबन्धुः" 834 इति । लोकानां बन्धुरिव बन्धुः, परमोपकारकारित्वात् । / 834 ॥ "लोकवत्सलः" 835 इति । लोकानां वत्सलः-हितकारी ॥ 835 / / "लोकेश:" 836 इति । लोका:-चतुर्दश, तेषामीश:-स्वामी । / 836 / / "लोककरः" 837 इति । लोकं-जगत् करोतीति सः । / 837 / / "लोकनाथ:" 838 इति । लोकै थ्यते-याच्यतेऽभीष्टमिति सः । लोकस्य नाथा यस्मादिति वा । / 838 ॥ "लोकत्रयाशयः" 839 इति । लोकत्रये आशय:-अन्तकरणं यस्य स तथा । लोकत्रितयरक्षायां दत्तमानसः । लोकत्रयस्याश्रयो वा, कल्पान्ते सर्वेषां तत्रावस्थितेः । 'आशयः स्यादभिप्रायेऽप्याश्रये pnsdrume|' iti मेदिनिः । / 839 / / "लय:" 840 इति । लीयते कल्पान्तावस्थायां जगदस्मिनिति सः ॥ 840 ॥ 129 Page #134 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहवयम् "मास:" 841 इति । सूर्यपरिस्पन्दजनित: कालविशेषो मासः, तत्प्रवर्तकत्वात् । / 841॥ "मांनिदामा" 842 इति । मानं विद्यते यस्य तन्मानि, एवंविधं दाम यस्य स तथा, शोभनस्रगित्यर्थः । मानं विद्यते येषां ते मानिन:-दैत्याः, तान् द्यन्तिखण्डयन्ति ये ते मानिदाः, सुराः । तेषां मां-लक्ष्मी आनयतिप्राणयतीति वा । / 842 ॥ "मान्धाता" 843 इति । मान्धाता-राजा तत्कारणत्वात् । / 843 / / "मानी" 844 इति । मानं-पूजाविशेषो विद्यते यस्य स तथा । / 844 ॥ "मारुत:" 845 इति । मया-लक्ष्म्या रुत:-अनेकैः प्रकारैः स्तुतः ॥ 845 / / "मार्तण्डः" 846 इति । मृतमण्डं जीवयतीति सः, स्वतेजसा ब्रह्माण्डमनुप्रविश्य तदुपबृंहणात् । / 846 ॥ . "माता" 847 इति । मननशीलो माता, जनयित्री वा; जगनिवासजठरत्वात् पोषकत्वाद् वा ॥ 847 ॥ "मातरः" 848 इति । मया-लक्ष्म्या दरिद्रोपद्रुतान् जनान् तारयतीति स: ॥ 848 ॥ "महास्वेताप्रियः" 849 इति । महास्वे नाम्नी नाडी, तस्याः प्रिय:तदधीशः । 'महास्वेताया नाड्या: श्रीसूर्यः स्वामी । / ' इति योगशास्त्रे प्रतिपादितत्वात् । औषधिविशेषो वा, तस्याः प्रियः । 'आदित्यवारोद्धृतमहास्वेतामूलस्य बहुषु कार्येषूपयोगः ॥ ' इति रुद्रयामलादौ . कथितत्वात् । / 849 ॥ "महाबाहुः" 850 इति । महान्तो बाहवो यस्मात् स तथा ॥ 850 ॥ "महाबुद्धिः" 851 इति । महती-सकलपदार्थावभासिनी बुद्धिर्यस्य यस्माद्वा सं तथा ॥ 851 ॥ 130 Page #135 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहवयम् "महाबलः" 852 इति । बलिनामपि बलप्रदातृत्वान्महाबलः । महद् बलं यस्मादिति वा । / 852 ॥ "महायोगी" 853 इति । महान्-अनिर्वचनीयस्वरूपो योग:-मनो-वाक्कायनिरोधलक्षणो विद्यते यस्य स तथा ॥ 853 / / "महायशाः" 854 इति । महद्-इयत्तावच्छिन्नपरिमाणरहितं यशो यस्य स तथा ॥ 854 ॥ "महावैद्यः" 855 इति । महांश्वासौ वैद्यश्च सः, बाह्याऽऽभ्यन्तररोगोपशामकत्वात् । / 856 / / "महावीर्यः" 856 इति । महद् वीर्य-पराक्रमो यस्य स तथा ॥ 856 / / "महावराहः" 857 इति । महांश्चासौ वराहश्चेति स तथा; वसुंधरोद्धरणक्षमत्वात् । / 857॥ "महावृत्तिः" 858 इति । महती वृत्ति:-जीवनोपायो यस्मात् स त्था॥858॥ "महाकारुणिकोत्तमः" 859 इति । महान्तश्च ते कारुणिकाश्च महाकारुणिकाः, तेषु उत्तमः-प्रशस्यः । / 859 / / "महामाय:" 860 इति । महती माया यस्य स त्था। महत्या मया-लक्ष्म्या अयते-उपजीव्यते इति वा । / 860 ॥ "महामन्त्रः" 861 इति । महांश्वासौ मन्त्रश्चेति स:, गायित्र्यादिमन्त्रोपदेशकत्वात् । महेषु-उत्सवेषु आमन्त्रयत इति वा । 'महश्चोत्सव-तेजसोः । / ' इत्यमरः । सर्वत्र आत्महत: समानाधिकरणजातीययोरिति टेरात्वम् ॥ 861 / / "महान्' 861 इति । मह्यते-पूज्यते सर्वैरिति महान्, सर्वोत्तम इति वा ॥ 861 ॥ "महारथः" 862 इति । महान्-सर्वत्राऽस्खलितगती रथ:-यानं यस्य स तथा ॥ 862 ॥ 131 Page #136 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् "महाशक्तिः". 863 इति । महती शक्ति:-सामर्थ्यं जगद्रक्षणविषयकमस्येति स तथा । / 863 ॥ "महाशनिः" 864 इति । महांश्चासौ अशनिश्चेति सः, दुष्टानां वज्रतुल्यत्वात् । / 864 ॥ "महातेजाः" 865 इति । महत् तेजो यस्य स तथा । यदुक्तमन्यत्र . 'तेजस्विनो यदीयेन, तेजसा पावकादयः । तत्तेजो महदस्येति, महातेजाः प्रकीर्तितः ॥ ' इति । / 865॥ "महात्मा" 866 इति । महान्-सर्वव्यापक आत्मा-स्वरूपं यस्य स तथा ॥ 866 / / "मुहूर्त:" 867 इति । मुहूर्तादिकालोपाधिनिर्मातृत्वात् तन्नामता । / 867 / / "महोत्साहः" 868 इति । महान् उत्साह:-आत्मगुणविशेषो यस्य स तथा, जगदुत्पत्ति-स्थिंति-लयार्थमुद्युक्तत्वात् । / 868॥ "महेच्छः" 869 इति । महती-जगनिर्माणलक्षणा इच्छा यस्य स तथा ॥ 869॥ "महेन्द्रः" 870 इति । महांश्वासाविन्द्रश्चेति सः, सकलसुरेन्द्रादिभिः पूज्यत्वात् । / 870 ॥ : "महेश्वरः" 871 इति । महांश्चासौ ईश्वरश्चेति सः, अचिन्त्या नन्तैश्वर्ययुक्तत्वात् । / 871 ॥ ... "मिहिरः" 872 इति । मिहति-सिञ्चति स्वतेजोभिर्जगदिति सः । * अतिदयावानिति वा । 'मिहिरो भास्करेऽपि स्यान्मिहिरोऽतिदयावति ॥ ' इति विश्वः । / 872 ॥ "महित:" 873 इति । महित:-पूजितः ॥ 873 ॥ ..."महत्तरः" 874 इति । अतिशयेन महान् महत्तरः, सर्वाधिकते 132 Page #137 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् जोमयत्वात् । / 874 ॥ "मधुसूदनः" 875 इति । मधो:-दैत्यस्य सूदन:-विनाशकः, कृष्णरूपेण तन्नाशकत्वात् । मधुसूः-पुष्पम्, तस्य u:-विशेषेण दन:-विकाशो यस्मादिति वा । 'उर्विशेषेऽनुकम्पायाम् ॥ ' इत्युक्तेः । 'दनुर्दैत्यप्रभेदे स्यात् प्रकाशे स्याद् दनः पुमान् ॥ ' इति मेदिनिः । 875 ॥ "मोक्षः" 876 इति । तत्प्रदातृत्वात् तन्नामता । / 876 / / "मोक्षाधारः" 877 इति । मोक्षम् आ समन्ताद् भक्तानां धारयतिप्रापयतीति स तथा ॥ 877 ॥ "मोक्षहेतुः" 878 इति । संसारपाशान्मोचनं मोक्षः, तस्य हेतु:-कारणं तद्, मोक्षस्य तद्धेतुकत्वात् । / 878 / / "मोक्षदायकः" 879 इति । मोक्षं-मुक्तिं दापयतीति सः । / 879 ॥ "मोक्षद्वारम्' 880 इति । सकलकर्मणां क्षय:-मोक्षा, तस्य द्वारमिव द्वारम्, तत्प्राप्तौ निदानीभूतत्वात् । / 880 ॥ "मौनी" 881 इति । अधार्मिकेषु धर्मानुपदेश:-मौनम्, तद्वान् । / 881 ॥ "मेधा" 882 इति । शब्दा-'र्थयोर्धारणवती धीर्मेधा, तदुपायीभूतत्वात् तन्नामता ॥ 882 ॥ "मेधावी" 883 इति । पूर्वोक्ता मेधा विद्यते यस्य स तथा । / 883 / / 'मेध्यः" 884 इति । मेध्य:-पवित्रः । yaduktamanyatra'yad भानुभिर्भूमिराप: शोध्यन्तेऽमेध्यगा अपि॥ सर्वेभ्योऽप्यधिको मेध्य: श्रीसूर्य इति गीयते । / ' इति ब्रह्मपुराणोक्तेः । / 884॥ "मेधिकः" 885 इति । मेधया-पूर्वोक्तया दीव्यतीति मेधिकः । मा- . लक्ष्मीः, i:-कामः, तयोः धिः-समूहः, तस्मात् कं-सुखं यस्येति वा। 'धिर्धिक्कारे समूहे स्यात्, स्त्रियां धी: स्मरणे मतौ ॥ ' इति धरणिः ॥ 885 / / 133 Page #138 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् "मेरुमेयः" 886 इति । मेरुणा मीयते, अर्थाद् द्वीपान्तर्गमनं यस्य स तथा । / 886 ॥ "मुकुटी" 887 इति । मुकुटं-शिरोभूषणम्, तदस्यास्तीति सः । मु:मुक्तिः, तस्याः कुट:-वासः, तद्वानिति वा । 'स्त्रियां मुर्मोक्षणे मोक्स्स्ः॥' इति मेदिनिः । 'वासः कुटो द्वयोः शाला ॥ ' इत्यमरः । / 887 ॥ "मनुः" 888 इति । मन्यते इति मनुः, कालविशेषः; तज्जनकत्वात् । / 888 ॥ "मुनिः".889 इति । मननशील:-मुनिः, सर्वविषयकभावनावानित्यर्थः ॥ 889 ॥ "मन्दारः" 890 इति । मन्दन्ते-मोदन्ते देवा अनेनेति मन्दारः, पारिजातकः । नभस: शोभाकारित्वेन तत्प्रतिम इत्यर्थः । मन्देषु-पापिषु तदुच्छेदकारि अरं-चक्रं यस्येति वा । / 890 ॥ . "मन्देहक्षेपण:" 891 इति । मन्देहा:-राक्षसाः क्षिप्यन्तेऽनेनेति स तथा ॥ 891 ॥ "मनोहरः" 892 इति । मन:-चित्तं हरतीति मनोहरः, रुचिराकारधारित्वात् । / 892 ॥ . "मनोहररूप:" 893 इति । मनोहरं-चित्ताहादजनकं रूपं यस्मात् स तथा । / 893 / / "मङ्गलम्' 894 इति । मङ्गलं-शुभकर्म, तन्मयत्वात् । / 894 ॥ . "मङ्गलालयः" 895 इति । मङ्गलस्य-अङ्गारकस्य, आलय:-स्थानं. यस्मात् स त्था। प्रथमत: श्रीसूर्यादङ्गारको मेषं वृश्चिकं राशिद्वयं प्राप्तवानिति प्रसिद्धेः । / 895 ॥ . "मङ्गलवान्" 896 इति । मङ्गलानि विद्यन्ते यस्य यस्मिन् वा स तथा । / 896 / / "मङ्गली" 897 इति । प्रतिदिनमुदयो मङ्गम्, तदस्यास्तीति स तथा ॥ 897॥ 134 Page #139 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् "मङ्गलकर्ता" 898 इति । मङ्गलानि-श्रेयांसि भक्तानां करोति- .. निष्पादयतीति स तथा । / 898 ॥ "मन्त्रः" 899 इति । मन्त्रयतीति मन्त्रः, नास्तिकैरननुभूतस्वरूपः ॥ 899 / / / / इति पादसाहश्रीअकब्बरसूर्यसहस्रनामाध्यापकश्रीशत्रुञ्जयतीर्थकरमोचनाद्यनेकसुकृतविधापकमहोपाध्यायश्रीभानुचन्द्रगणिविरचितायां तच्छिष्याष्टोत्तरशतावधानसाधनप्रमुदितपादशाहश्रीअकब्बरप्रदत्त खुस्फहमाऽऽपराभिधानमहोपाध्यायश्रीसिद्धिचन्द्रगणिशोधितायां शेखश्रीअबुलफजलकारितायां । चतुश्चत्वारिंशदधिकश्रीसूर्यसहस्रनामटीकायां नवमशतविवरणं समाप्तम् । / "मन्त्रमूर्तिः" 901 इति । मन्त्रा:-वेदमन्त्राः, तन्मयी मूर्तिर्यस्य स त्था। 'मन्त्रमयी देवता ॥ ' इति मीमांसकोक्तेः ॥ 901 ॥ "मरीचिमाली" 902 इति । मरीचिभिर्मालते-शोभते इत्येवंशीलो मरीचिमाली । मरीचीनां मया-शोभया लीयतेऽस्मिन्निति वा ॥ 902 / / "मृत्युः" 903 इति । म्रियतेऽनेनेति मृत्यु:, रुद्ररूपेण संहारकत्वात् । / 903 ॥ "मरुतामीश्वरेश्वरः" 904 इति । मरुतामीश्वराः-इन्द्राः, तेषामपीश्वरः ॥ 904॥ "मरुतांपति:" 905 इति । मरुतां-सर्वगायित्रीमन्त्राणां प्ति:-अधिस्स्त्थाता। 'मरुद् देवे समीरे ना गायित्री-ग्रन्थि-पर्णयोः ॥ ' इति मेदिनिः॥ मिष्टाचारः" 906 इति । मिष्ट:-शुभफलप्रद आचारो यस्य स तथा ॥ 906 ॥ "मति:" 907 इति । मननं-मतिः, तत्प्रदातृत्वात् तन्नामता । / 907॥ "मतिमान्" 908 इति । मति:-अनिर्वचनीया धीविद्यते यस्य यस्मिन् वा, स तथा । / 908 ॥ "नाकारः" 909 इति । न विद्यते आकारो यस्य स तथा, नाकारादित्वाद् अनभावः, निरंशत्वाद् । / 909 ॥ 135 Page #140 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहवयम् "नाकपालिः'' 910 इति । नाकस्य-स्वर्गस्य पालिरिव पालि:, तन्मर्यादीभूतत्वात् । नाकं पान्तीति नाकपाः, इन्द्राः । तेषाम् आलि:-सेतुः। 'अलिः सुरा पुष्पलिहोः puNsyaaliviNshdaashye| स्त्रियां त्रिषु वयस्यायां सेतौ पक्षे च कीर्तितः ॥ ' इति मेदिनिः । / 910 ॥ "नागराड्" 911 इति । नागा:-पातालवासिनो देवाः, तेषां रात्त्-राजा। नागा:-तोयदा राजन्ते येनेति वा। "नाग:पुं नाग-मातङ्ग-क्रूराचारिषु तोयदे ॥ " इति मेदिनिकारः ॥ 911 ॥ "नारायण:" 912 इति । नारा:-आपो भूतानि वा, तान् ayate iti sH। yaduktamanyatra'Apo नारा इति प्रोक्ता आपो वै नरसूनवः । तापदस्यायनं प्रोक्तं तेन नारायणः स्मृत्ः॥' इति ॥ 912 / / "नाथ:" 913 इति । नाथ्यते-याच्यते लोकैरिति सः । सर्वेश्वर इति वा ॥ 913 ॥ "नभः" 914 इति । नभ्यतीति नभः, आकाशम: अनन्तत्वाद् तदभिधेयता । तद्वद् व्यापक इति वा ॥ 914 ॥ "नभस्वान्' 915 इति । नभस्वान्-वायु:, प्राणरूपत्वेन सकलप्राणिषु वर्तमानत्वात् । / 915 ॥ "नभोविगाहनः" 916 इति । नभ:-आकाशं विगाह्यतेऽनेनेति सः ॥ 916 / / "नभ:केतनः" 917 इति । नभ:-आकाशम् तदेव केतनं-गृहं यस्य स तथा, सर्वदा तत्रावस्थितिकारित्वात् । / 917॥ "नूतनः" 918. इति । नूतन:-नवः, प्रतिदिनमुदयशालित्वात्, जरसाऽनभिभूतत्वाद् वा ॥ 918 ॥ 'ऽनोत्तरः" 919 इति । उत्-प्राबल्येन तरति संसारमिति उत्तरः, गुरुः । न 136 Page #141 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् विद्यते यस्य स तथा, सर्वेषामयमेव गुरुरित्यर्थः । / 919 ॥ . .. "नयः" 920 इति । नयति-प्रापयति, अर्थान्मुक्तिमिति स तथा । नीतिप्रवर्तकत्वाद् वा । / 920 ॥ "नैकरूप:" 921 इति । न विद्यते एकं रूपं यस्य स तथा, अनन्तरूपत्वात् ॥ 921 ॥ "नैकरूपात्मा" 922 इति । न विद्यन्ते एकरूपा आत्मानः-स्वभावा यस्य स तथा, अनेकस्वभावत्वात् । / 922 / / "नीलकण्ठः" 923 इति । नील: कण्ठो यस्य सः नीलकण्ठः, ईश्वरः; एकमूर्तित्वात् । 'एकमूर्तिस्त्रयो देवाः ॥ ' इत्युक्तेः ॥ 923 / / "नीललोहितः" 924 इति । नीलश्चासौ लोहितश्चेति कर्मधारयः, अनेकवर्णोपेतत्वात् । 'श्वेत: कृष्णस्तथा रक्तः सृष्टि-स्थित्यन्तयोगतः ॥ ' इत्युक्तेः । / 924 ॥ "नेता" 925 इति । नयति शुभमार्गे जनानिति नेता ॥ 925॥ "नियतात्मा" 926 इति । नियत:-संयतः, आत्मा-अन्त:करणं यस्य स तथा ॥ 926 / / "निकेतनः" 927 इति । निकेतनं-गृहम्, सर्वेषामाश्रयभूत इत्यर्थः । निकेत्यते-निमन्त्र्यते यज्ञेष्वसाविति वा ॥ 927॥ "निक्षुभापति:" 928 इति । निर्गता शुभ येषां ते निक्षुभाः, नि:प्रिग्र्हाः। तेषाम् A-समन्ताद्भावेन पति:-स्वामी । 'शुभ् सञ्चने' इत्यस्य धातोः क्विबन्तस्य रूपम् । / 928॥ "नन्दिवर्धनः" 929 इति । सर्वाभिरुपपत्तिभिः समृद्धिः-नन्दिः, तद्वर्धन:तत्पूरकः । / 929 / / "नन्दनः" 930 इति । नन्दयति-आनन्दयति सर्वान् भक्तान् इति स तथा 137 Page #142 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् ॥930 ॥ "नरः" 931 इति । 'न रयतीति नरः प्रोक्तः परमात्मा सनातनः । / ' इति व्यासोक्तेः । स्वस्थानप्रापक इत्यर्थः । नं-ज्ञानं राति-ददातीति वा ॥ 931॥ "निराकुल:'" 932 इति । निर्गत: A-समन्तात् कुल:-बन्धनं यस्मात् सः ॥ 932 ॥ "निरहङ्कारः" 933 इति । निर्गतोऽहङ्कारो यस्मात् स तथा, स्वप्रतिमाभावात् । / 933 / / "निर्बन्धः" 934 इति । निर्गतो बन्ध:-बन्धनं यस्मात् स तथा ॥ 934 ॥ "निर्गुण:" 935 इति । निर्गता गुणा:-सत्त्वरजस्तमांसि यस्मात् स तथा ॥ 935॥ "निरञ्जनः" 936 इति । निर्गतमञ्जनम्-उपाधिरूपं यस्मात् स तथा ॥ 936 ॥ "निर्णयः" 937 इति । नि:-निश्चयेन नीयते-प्राप्यते जनैरिति सः निर्णयः, निश्चयः; तद्रूप इति वा । / 937 ॥ "नित्यः" 938 इति । नियतं भावः-नित्य:, त्रैकालिकसत्तावान् इत्यर्थः ॥ 938 ॥ . "नित्योदित:" 939 इति । नित्यं-प्रतिदिनमुदितः, अन्यग्रहवन्न कदाचिदप्यस्ताभिलाषीत्यर्थः । / 939 / / * "नित्यगामी' 940 इति । नित्यं-सर्वदा गन्तुं शीलमस्येति स तथा । / 940 ॥ . "नित्यरथः" 941 इति । नित्य:-अकृत्रिमो रथ:-यानं स्वरूपं वा यस्य स तथा । 'स्वरूपे स्यन्दने रथे ॥ ' इति मेदिनिः । / 941 ॥ "राजा" 942 इति । राजते-दीप्यते इति राजा, चतुर्णामाश्रमाणां तत्तत्कर्मप्रवर्तकत्वेन तदधिपतिरित्यर्थः । / 942 / / 138 Page #143 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहवयम् "राज्ञीप्रियः" 943 इति । राज्ञी-चन्द्रस्य स्त्री, तस्याः प्रिय:-इष्टः; स्वपत्युः पुष्टिकारित्वात् । राज्ञी-औषधी, सा प्रिया यस्येति वा । 'आदित्यदिने राज्ञीपत्रैः सूर्ये पूजिते सर्वाणि कार्याणि सिध्यन्ति ॥ ' इति यामलादौ कथितत्वात् । / 943 ॥ "राज्ञीपतिः" 944 इति । इडासुषुष्मणान्तश्चारिणी राज्ञी नाडी, तदधीश इति योगशास्त्रादावुक्तत्वात् । / 944 ॥ . "ऋद्धिः" 945 इति । अर्धनम् ऋद्धिः, महासम्पत्स्वरूपत्वात् ॥ 945 ॥ "रुद्रः" 946 इति । रोदयति संहारकाले प्रजामिति रुद्रः । / 946 / / "रजः" 947 इति । रज्यते-अनुरज्यतेऽस्मिन् जन इति स तथा । सृष्टिसमये रजोगुणात्मकत्वाद् वा । / 947 ॥ "रुचिप्रदः" 948 इति । रुचि:-धर्माभिलाषः, तं प्रददातीति सः ॥ 948 ॥ "रवि:" 949 इति । रूयते-स्तूयते लोकैरिति सः ॥ 949 / / "रोचिष्णुः" 950 इति । रोचनशीलो रोचिष्णु:, निरन्तरं सर्वेषां रुच्यमानत्वात् । / 950 ॥ "रोगहा" 951 इति । रोगं हन्तीति रोगहा, सर्वामयोच्छेदककत्वात् । / 951 ॥ "रेणुः" 952 इति । रीयते-क्षीप्यते हिममिति रेणुः, त्रसरेणुरिति वा; सर्वस्यापि कार्यजातस्यादिभूतत्वात् । / 952 ॥ "रेणवः" 953 इति । र:-वह्निः, I-काम:, ताभ्यां नव:-स्तवो यस्य स तथा । / 953 ॥ "रेवन्तः" 954 इति । रेवन्त:-सूर्यपुत्रः, अश्वानामधिष्ठाता देव:, तज्जनकत्वात् तथा ॥ 954 ॥ "हृषीकेशः" 955 इति । हृषीकाणाम्-इन्द्रियाणाम्, ईश:-स्वामी । अथवेन्द्रियाणि वशे यस्य वर्तते स परमात्मा हृषीकेशः । जगत्प्रीतिकरा: हृष्टाः 139 Page #144 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् केशा:-रश्मयो यस्येति वा । तथा चोक्तम् 'सूर्याचन्द्रमसोः शस्वदंशुभिः केशसंज्ञितैः । बोधयन् स्थापयंश्चैव जगदुत्तिष्ठते पृथक् । / बोधनात् स्थापनाच्चैव जगतो हर्षणं भवेत् । अग्नीषोमकृतैरेवं कर्मभिः पाण्डुनन्दनः । / हृषीकेशोऽहमीशानो वरदो लोकभावनः ॥ ' इति ॥ 955 / / "रक्षोघ्नः'' 956 इति । रक्षसो जातुघानान् हन्तीति स तया, यज्ञलोपकारिराक्षसनाशक इत्यर्थः । / 956 / / "रक्ताङ्गः" 957 इति । रक्तं-रक्तवर्णम्, अङ्गम्-मण्डलमधिष्ठानं यस्य स तथा, उदया-'स्तमनयोस्तथा दर्शनात् ॥ 957॥ "रश्मिमाली" 958 इति । पञ्च भूतानि, षट् ज्ञानेन्द्रियाणि, पञ्च कर्मेन्द्रियाणि, एतानि जगदुत्पत्तौ रश्मिभूतानि, तेषां माला-परम्परा, साऽस्यास्तीति तथा ॥ 958॥ "ऋतुः" 959 इति । इयर्तीति ऋतुः, तत्प्रवर्तकत्वात् । / 959 / "रथाधीशः" 960 इति । रथा:-अवयवाः, तेषामीशः, प्राणिनामवयवनिर्मातेत्यर्थः । रथोऽप्यवयवे पुमान् ॥ ' इति मेदिनिः । / 960 ॥ "रथाध्यक्षः" 961 इति । शरीरमेव रथः, तत्राध्यक्षः-प्रभुः, सर्वप्राणिनां शरीराधिष्ठातेत्यर्थः । "रथ: स्यात् स्यन्दने काये वरणे वेतसेऽपि च ॥ " इति विश्वः ॥ 961॥ "रथारूढः:" 962 इति । रथे-स्यन्दने आरूढः रथारूढः ॥ 962 ॥ "रथपति:" 963 इति । रथा:-महारथाः कर्णप्रभृतयः, तेषां पति:-पाता ॥ 963 ॥ "रंथी" 964 इति । रथोऽस्यास्तीति स्पष्टम् । / 964॥ _140 Page #145 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् 10 . "रथिनांवरः" 965 इति । परमपदप्रापकतया रथ:-ज्ञानम्, तद्वतां वरःप्रधानः ॥ 965 ॥ "शाश्वत:" 966 इति । शश्वद्-निरन्तरं भवतीति स तथा । / 965 / / "शान्तप्रियः" 967 इति । शान्ताः-योगिनः, तेषां प्रियः, तद्ध्येयत्वात् । शान्ता-विरक्ताः प्रिया यस्येति वा ॥ 967 ॥ "साष्टाक्षरः" 968 इति । अष्टाक्षरेण-अष्टाक्षरात्मकमन्त्रेण सह वर्तते यः स तथा । / 968 ॥ "शुद्धः" 969 इति । शुद्ध्यतीति शुद्धः, अविद्यानास्कन्दितत्वेन सच्चिदानन्दरूपत्वात् । / 969 / / "शुभः" 970 इति । शुभ:-सर्वकार्येषु मङ्गलभूतः । / 970 ॥ "शुभाचारः" 971 इति । शुभ:-शोभन: आचारो यस्मात् स तथा, तत एवाचारप्रवृत्तेः ॥ 971॥ "शुभप्रदः" 972 इति । शुभम्-अभ्युदयं प्रकर्षेण ददातीति स तथा ॥ 972 / / "शुभकर्मा" 973 इति । शुभं-लोकोत्तरचमत्कारकारि कर्म यस्य स तथा ॥ 973 / / "शब्दकरः" 974 इति । शब्द-वेदोच्चारलक्षणं करोति स तथा । शब्दंकीर्ति करोतीति वा । 'शब्द: कीर्ती ध्वनावपि ॥ ' इति मेदिनिः । / 974 / / "शुभ्रः" 975 इति । शुभ्रगुणयोगात् सः, विशदमूर्तिरित्यर्थः ॥ 975 / / "शुचिः" 976 इति । शुचिः-निर्लेपो मलादिकालुष्यरहित इति यावत् ॥ 976 / / "शिवः" 977 इति । शेते जगदस्मिन्निति शिव:, मङ्गलहेतुत्वाद् वा । / 977॥ "शोभा' 978 इति । शोभा-कान्तिः, तद्धेतुत्वात् तन्नामता ॥ 978॥ "शोभन:" 979 इति । जगत् शोभयतीति शोभनः । / 979 ॥ "शूरः" 980 इति । शूरः-विक्रान्त:, सत्त्वगुणोपेतत्वात् । / 980 ॥ 141 Page #146 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् "शीघ्रगः" 981 इति । शीघ्रं-त्वरितं गच्छतीति स तथा ॥ 981 ॥ "शीघ्रगति:" 982 इति । शीघ्रं गति:-गमनं यस्य स तथा, मङ्गलादिभ्यस्त्वरितगतिमत्त्वात् । / 982 ॥ "शीर्णः" 983 इति । शीर्यते तमोऽनेनेति स तथा । / 983 / / "शेष:" 984 इति । प्रलयानन्तरमेक एक शिष्यत इति शेषः ॥ 984 ॥ "शुक्रः" 985 इति । शुक्र:-अग्निः, तत्स्वरूप इत्यर्थः । 'शुक्रः स्याद् भार्गवे ज्येष्ठमासे वैश्वानरे पुमान् ॥ ' इति मेदिनिकारः ॥ 985 / / "शुक्राङ्गः" 986 इति । शुक्र-वीर्यं अङ्गम्-अवयवं यस्य स तथा । शुक्रमों यस्मादिति वा । / 986 / / "शुक्ररूपः" 987 इति । शुक्र-वीर्यं रूपयति-प्रेरयतीति सः, सूर्यनाडीद्वारात् तत्प्रवेशात् । / 987 ॥ . "शक्तिमान्' 988 इति । शक्तिः-सामर्थ्यम्, तद्वान् । कर्तुमकर्तुमन्यथाकर्तुं समर्थ इत्यर्थः ॥ 988 ॥ "शक्तिमतांश्रेष्ठः" 989 इति । शक्ति:-पराक्रमः, तद्वतां श्रेष्ठःअग्रणीरित्यर्थः ॥ 989 ॥ "शनैश्वरः" 990 इति । शनै:-शीघ्राभावेन चरति-गच्छतीति स तथा । चन्द्रापेक्षया अल्पगतित्वात्, कारणे कार्योपचार इति वा । / 990 ॥ "शनैश्वरपिता" 991 इति । शनैश्चर:-शौरिः, तज्जनकत्वात् सः ॥ 991 ॥ "शम्भुः" 992 इति । शं-सुखं भवत्यस्माद् भक्तानामिति सः । / 992 / / "शर्वः" 993 इति । शुणोति-हिनस्ति पापमिति शर्वः । / 993 / / "श्रीधरः" 994 इंति । श्रियं-शोभां धरतीति सः । / 994 ॥ "श्रीपतिः" 995 इति । श्री:-परा शक्तिः, प्रकृतिरिति यावत् । तस्याः 142 Page #147 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् पति:-तत्प्रवर्तयितेत्यर्थः । / 995॥ "श्रेयस्करः" 996 इति । अनपायसुखावाप्ति श्रेयः करोतीति सः ॥ 996॥ "श्रीकण्ठः" 997 इति । दैत्यानां श्रियं कण्ठयतीति तथा । 'कठि-मठि शोषणे' इत्यस्य रूपम् । कण्ठलग्नलक्ष्मीक इति वा । / 997 ॥ "श्रीमान्" 998 इति । नानाविधाः श्रियो विद्यन्ते यस्य स तथा । / 998 ॥ "श्रीमतांवरः" 999 इति । ऋग्-यजुः-सामलक्षणा श्रीविद्यते येषां ते विरञ्च्यादयः, तेषां मध्ये वर:-प्रधानः । / 999 / / "श्रीनिवास:" 1000 इति । श्रियां निवास:-वसतिर्यस्मात् सः ॥ 1000 ॥ / इति पादसाहश्रीअकब्बरजल्लालदीनसूर्यसहस्रनामाध्यापकश्रीशत्रुञ्जयतीर्थकरमोचनाद्यनेकसुकृतविधापकमहोपाध्यायश्रीभानुचन्द्रगणिविरचितायां तच्छिष्याष्टोत्तरशतावधानसाधनप्रमुदितपादशाहश्रीअकब्बरप्रदत्तखुस्फहमाऽस्पराभिधान-महोपाध्यायश्रीसिद्धिचन्द्रगणिशोधितायां नवाबशेखश्रीअबुलफजलकारितायां चतुश्चत्वारिंशदधिकश्रीसूर्यसहस्रनामटीकायां दशमशतविवरणं समाप्तम् ॥ पूर्वप्रतिपादिताष्टोत्तरशतनामभ्यश्चतुःषष्टिनामान्यत्रैवान्तर्गतानि, चतुश्चत्वारिंशदवशिष्टानि । तानि च श्रीशाहेरादेशाद् नवाबशेखश्रीअबुलफजलाभिधानैः सहस्रनाम्नामुपरि व्यवस्थापितानि । प्रसङ्गतस्तानि व्याख्यायन्ते "श्रीनिकेतनः" 1001 इति । श्रियां-सम्पदां निकेतनं-गृहम्, अर्थात् भक्तो जायते यस्मात् स तथा ॥ 1001 ॥ "श्रेष्ठः" 1002 इति । अतिशयेन प्रशस्य:-श्रेष्ठः, सर्वोत्तम इत्य्र्थ्ः॥1002॥ "शरण्यः" 1003 इति । संसारसागरादुत्तितीषूणां भयनाशकत्वात् 143 Page #148 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसहत्रयम् शरण्यः ॥ 1003 ॥ "शरण्यार्तिहरः" 1004 इति । शरणागतानामति-पीडां हरतीति तथा ॥ 1004 ॥ "श्रुतिमान्" 1005 इति । श्रुतयः-वेदा विद्यन्ते यस्य स तथा ॥ 1005 / / "शतबिन्दुः" 1006 इति । शतं बिन्दवः-प्रभावा यस्य स तथा ॥ 1006 / / "शतमुखः" 1007 इति । एकस्य वस्तुनः शतं मुखानि-उपाया उत्पादनप्रकारा यस्य स तथा । 'मुखमुपाये प्रारम्भे श्रेष्ठे नि:सरणाऽऽस्ययोः ॥ ' इत्यनेकार्थः ॥ 1007 ॥ "तापी" 1008 इति । ताप:-प्रभाव: शत्रुदमनकारी, सोऽस्यास्तीति तथा ॥ 1008 ॥ "तापनः" 1009 इति । तापयति शत्रूनिति स तथा ॥ 1009 ॥ "तारापति:" 1010 इति । ताराणां-नक्षत्राणां पति:-स्वामी ॥ 1010 ॥ "tAya'vAhanaH" 1011 ताय-पद्मं वाहयति-प्रकाशेन युनक्तीति तथा । 'तार्यो ना गरुर्3e युद्धे, कमले स्यानपुंसकम् ॥ ' इति धरणिः । तापेणारुणेन ऊह्यते इति वा । 'तायः खगेश्वरे सूरसूते syndn-वाजिनोः॥' इति मेदिनिः॥1012॥ "तपनः" 1012 इति । तपतीति तपन:, सर्वदा प्रकाशस्वरूप इत्यर्थः ॥ 1012 ॥ "तपतांवरः" 1013 इति । तपतां-ज्योतिष्मतां वरः-श्रेष्ठ इत्यर्थः ॥ 1013 / / "त्वरमाणः" 1014 इति । त्वरयते इति त्वरमाणः ॥ 1014 / / "त्वष्टा' 1015 इति । त्वक्ष्णोतीति त्वष्टा, तत्तत्कर्मोपदेशकत्वात् । / 1015 ॥ "त्विषामीश:" 1016 इति । त्विषां-प्रभाणामीश:-स्वामी ॥ 1016 / / "तेज:" 1017 इति । तेजयतीति तेजः, सर्वदा तद्रूपत्वात् ॥ 1017 ॥ . 144 Page #149 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्घात्रयम् "तेजसांपति:" 1018 इति । तेजसां-प्रभावाणां प्ति:-स्वामी॥1018॥ "तेजसांनिधिः" 1019 इति । तेजसां-दीप्तीनां निधि:-आधारभूतः । 'सर्वतेजोनिधिः सूर्यः । / ' इति पुराणोक्तेः ॥ 1019 / / "तेजस्वी" 1020 इति । तेज:-प्रकाशो विद्यते यस्य स तथा ॥ 1020 ॥ "तेजोनिधिः", 1021 इति । तेजांसि-वीर्याणि, तेषां निधि:-आक्र्ः। 'तेजो दीप्तौ प्रभावे च स्यात् पराक्रम-रेतसोः । / ' इति मेदिनीकार्ः॥ .. "तेजोराशिः" 1022 इति । तेजसौं-प्रकाशानां राशि:-समूहो यस्मिन् स तथा ॥ 1022 ॥ "तेजोनिलयः" 1023 इति । तेजसां-पुण्यानां निलय:-गृहम् । "सुकृतेऽपि भवेत् तेजः ॥ " इति मेदिनिः ॥ 1023 / / "तीव्रः" 1024 इति । तीव्र:-दुःसहप्रतापः ॥ 1024 ॥ "तीक्ष्णदीधिति:" 1025 इति । तीक्ष्णा दीधितपः-किरणा यस्य स तथा ॥ 1025 / / "तीर्थम्" 1026 इति । तीर्यते संसारसागरमनेनेति तीर्थम् । सर्वेषां धर्मोपदेशकत्वेन तीर्थं गुरुरिति वा । 'निपाना-'ऽगमयोस्तीर्थमृषिजुष्टजले गुरौ ॥ ' इत्यमरः ॥ 1026 ॥ "तिग्मांशुः" 1027 इति । तिग्मा:-तीक्ष्णाः अंशव:-किरणा यस्य स तथा ॥ 1027 ॥ "तिमिस्रहा" 1028 इति । तिमिस्रम्-अन्धकारं हन्तीति तथा । / 1028॥ "तमः" 1029 इति । विषयवासितान्त:करणानां हृदि तद्रूपतयाऽपरिस्फुरणात् तम: तमोरूप इत्यर्थः ॥ 1029 / / "तमोहरः" 1030 इति । तमः अर्थादज्ञानं हरतीति तथा ॥ 1030 ॥ "तमोनुदः" 1031 इति । तम:-पापं नुदति-प्रेरयति स तथा ॥ 1031॥ 145 Page #150 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसहत्रयम् "तमोऽराति:" 1032 इति । तम:-पैशून्यम्, तस्य अराति:-शत्रुः । 'कौटिल्याज्ञानपैशून्यविषयेषु भवेत् तमः ॥ ' इति मेदिनिः ॥ 1032 ॥ "तमघ्नः" 1033 इति । तम:-राहुं हन्तीति त्था। 'राहो ध्वान्ते गुणे तम: ॥ ' इत्यमरः ॥ 1033 ॥ "तिमिरापहः" 1034 इति । तिमिरं-नेत्ररोगविशेषः, तमपहन्तीति तथा ॥ 1034॥ "त्रिविक्रमः" 1035 इति । त्रिषु लोकेषु विक्रम:-सामर्थ्य यस्य स तथा ॥ 1035 ॥ "त्रिविष्टप:". 1036 इति । त्रिविष्टपं-भुवनत्रयम्, तज्जनकत्वात् तथा ॥ 1036 ॥ "त्रयः" 1037 इति । त्रिगुणात्मकत्वेन त्रिरूपत्वात् ॥ 1038 ॥ "त्रेता" 1038 इति । अग्नित्रितयात्मकत्वात् ॥ 1038 ॥ "त्रिकसंस्थित:" 1039 इति । त्रिक:-संस्थानविशेष:, तस्मिन् संस्थितः । त्रिकं-सत्त्वरजस्तमोलक्षणम्, तत्र संस्थित इति वा ॥ 1039 / / "त्र्यक्षरः" 1040 इति । अकारोकारमकारात्मकः । त्रिभिःब्रह्मादिभिरक्षर इति वा ॥ 1040 ॥ "त्रिलोचनः" 1041 इति । त्रिषु सृष्टि-स्थिति-प्रलयेषु लोच्यते-दृश्यते जनैरिति स तथा । त्रिषु लोकेषु लोचनं-ज्ञानं यस्येति वा ॥ 1041 ॥ "त्रिलोकेश:" 1042 इति । त्रयाणां लोकानामीश:-स्वामी । यद्वा लोकते ज्ञानेन सर्वमिति लोकाः, ब्रह्म-विष्णु-महेश्वराः । त्रयश्च ते लोकाश्च तेषामीश्वरः तत्तत्कार्यप्रेरकत्वात् । / 1042 / / "तरणिः" 1043 इति । तीर्यते संसारसागरमिति तथा ॥ 1043 / / . "त्र्यम्बकः" 1044 इति । त्रीणि अम्बकानि-चिह्नानि महदैश्वर्यसूचकानि 146 Page #151 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्घहत्रयम् नित्यज्ञानेच्छाप्रयत्नरूपाणि यस्य स तथा । 'अम्बकः पुंसि चिहे स्यात् ॥ ' इति धरणिः ॥ 1044 ॥ यत्कान्त्या विरलीकृतं नहि तम: कुत्रापि संलक्ष्यते, यद्धयानामृतचारुसिक्तमनसां नैवापदः कुत्रचित् । जायन्ते यदुपासनात् करगताः सर्वाः सतां सम्पदः,.... स श्रीमान् दिवसप्रभुः प्रतिदिनं पुष्णातु वो वाञ्छितम् ॥ 1 ॥ प्रत्यूषे करिणां कपोलफलके सिन्दूरपूरोपमः, .. . पृथ्ख्याः प्रोन्नतपर्वतस्तनतटे सत्कुडमालेपवत् । कुजेषु प्रतिशाखिपल्लवगणभ्रान्तिं समुत्पादयन्, .. ध्वान्तारण्यधनञ्जयस्य तरणे सां च यो भासते ॥ 2 ॥ . आयामं वियतोऽङ्गुलीभिरतुलं को वा मिमीते जनो ?, गङ्गायाः सिकताकणान् गणयितुं को वा समर्थः पुमान् ? / कः क्षीरोदधिजीवनस्य पृषतां संख्यां समासादयेत् ?, तद्वद् गोत्रपरम्परां भगवतो वक्तुं न कोऽपि क्षमः ॥ 3 ॥ शोभापूरितसूरिहीरविजयस्यासीद् गणे पाठक-, प्रष्ठः श्रीसकलादिचन्द्रचरम: shriisuurcndrsttH| तच्छिष्योऽस्ति समस्तवाचकपति: श्रीभानुचन्द्राभिधस्-, तेनेदं विवृतं मुदा दिनमणेर्नाम्नां सहस्रं स्फुटम् ॥ 4 ॥ ॥ इति प्रशस्तिः ॥ ॥ इति पादसाहश्रीअकबरसूर्यसहस्रनामाध्यापकश्रीत्रुञ्जयतीर्थकरमोचनाद्य नेकसुकृतविधापकमहोपाध्यायश्रीभानुचन्द्रगणिविरचितायांछष्याष्टोत्तर शतावधानसाधनप्रमुदितपादसाहश्रीअकबरप्रदत्त खुस्फहमाऽऽपराभिधान महोपाध्यायश्रीसिद्धिचन्द्रगणिशोधितायां नवाबशेखश्रीअबुलफजलकारितायां सूर्यसहस्रनामटीकायां चतुश्चत्वारिंशदधिकश्रीसूर्यसहस्रनामटीका समाप्ता । / 147 Page #152 -------------------------------------------------------------------------- ________________ श्रीहेमविजयगणिविरचित: श्रीसूर्यसहस्रनामसङ्ग्रहः Page #153 -------------------------------------------------------------------------- _ Page #154 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्कहत्रयम् - ॥ऐं न्म्ः॥ सिद्धार्थजातो भगवान् ,जगच्चक्षुः श्रियेऽस्तु वः । पन्थाः प्रकाश्यते दीप्रैर्य गवां निवहैः शिवः ॥ 1 ॥ कलयामासुरुल्लासं, यतः सुमनसां व्र्जाः। स समस्तं तमःस्तोमं, हन्तु मित्रोदयः सदा । / 2 / / भास्वान् रविरिन: सूर्यः, सूरः शूरः शुचिः खगः । heliha~so हरिर्भानुश्चित्रभानुरहर्पतिः । / 3 / / तपनस्तरणिस्त्वष्टा, तापन: स्विताऽर्य्मा। अरुण: किरणसिग्मकिरण: कान्तिमान् भगः ॥ 4 ॥ दिवसेशो दिनाधीशो, दिवामणिरहर्मणिः । दिननाथो दिनस्वामी, दिनेशिता दिनेश्वरः । / 5 / / दिनरत्नं दिवारत्नमभ्ररत्नं नभोमणिः । व्योमरत्नं नभोरत्नं, घस्ररत्नं वियन्मणिः ॥ 6 ॥ vihaayorenssnnaaNshurvihaayomnnirussnnbhaaH| महाधैर्यो महाखेशो, गभस्तिर्गगनध्वजः ॥ 7 ॥ वियत्केतुर्नभ:केतुरंशुमानंशुरंशुराट् । खररश्मिरशीतांशुरशीतार्चिविरोचनः ॥ 8 ॥ तमोरिपुस्तमोध्वंसी, तमःशत्रुस्तमोऽसुहृत् । मित्र-माआण्डि-मार्तण्ड-तमोराति-तमोऽहिताः ॥ 9 ॥ . भानुमाली महोमाली, रश्मिमाली खरद्युतिः । खरार्चिः खररुग् धर्मरश्मिः सहस्रदीधितिः ॥ 10 ॥ दिनबन्धुर्दिवाबन्धुर्दिनमित्रं दिवासुहृत् । 149 Page #155 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् दिवामित्रमहर्बन्धुरहर्मित्रमशीतगुः ॥ 11 ॥ खरपादः खरज्योति:, खरभानुः ख्र्प्र्भ्ः। खररोचि: खरपृश्निः, खरधामा खरच्छविः ॥ 12 ॥ खरदीप्ति: खराभीशुः, खरोस्रः ख्र्दीधितिः। खरकेतुः खरकान्ति:, खरभा भास्करः कपिः ॥ 13 ॥ ॥इति सूर्यसहस्रनामसङ्ग्रहे प्रथमः prkaashH॥ .. आदित्यो दीप्तिमानर्कः, पपी: पीय: स्दाग्तिः॥ विभावानुस्रवान् ब्रनः, पादवानहिमद्युतिः ॥ 1 ॥ रोचिष्मान् रूचिमान् पूषा, शोचिष्मानुष्णदीधितिः । / ज्योतिष्मान् शुचिमान् गोमानर्चिष्मानहिमच्छविः । / 2 / / केतुमान् घृणिमान् dhrmmriicirvaasreshvrH| मरीचिमानुष्णभानुः, प्रग्रहवानभीशुमान् ॥ 3 ॥ रश्मिमान् पृश्निमानुष्णकान्तिर्वासरनायकः । दीधितिमानशीतत्विड्, द्युतिमानहिमत्विषिः ॥ 4 ॥ छविमांस्त्विषिमान् भावान्, प्रभावान् भानुकेस्र्ः। वासराड् वसुमान् गोराड्, गभस्तिमान् मयूखवान् । / 5 / / तीव्रभानुरुष्णदीप्तिरुष्णोपधृतिरुष्णरुक् । उष्णरोचिरुष्णशोचिरुष्णपृश्निः सहस्रभः । / 6 / / शीतेतरांशुरुष्णधुदुष्णकेतु-र्युकेतनः । उष्णच्छविरुष्णधामा, धर्मधामा विभावसुः । / 7 / / भानेमिः कर्णब्रह्मा, धर्मदीधितिरुष्णभः । धर्मरोचिर्घर्मशोचिरहस्करो-'म्बुतस्करः ॥ 8 ॥ धर्मोस्रो धर्मकिरणो, ध्र्म्केतुर्दिवाक्र्ः। 150 Page #156 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् द्वादशात्मा धर्मघृणिर्घमांशुरहिमप्रभः ॥ 9 ॥ धर्माभीशुधर्मभानुर्धर्मपाद: प्र्भाक्र्ः। धर्मच्छविर्घमंदीप्तिधर्मपृश्निर्विभाकरः ॥ 10 ॥ धर्मज्योतिधर्मकान्तिधर्मद्युतिरशीतरुक् । धर्मत्विषिर्घमंतेजाः धर्मार्चिस्तिग्मदीधितिः ॥ 11 ॥ विनतातनुभूसूतो, विनतासुतसारथिः । . विनतागात्रसम्भूतो, विनतात्मजसारथिः । / 12 / / ॥ इति सूर्यसहस्रनामसङ्ग्रहे द्वितीयः प्रकाशः । / जगच्चक्षुर्जगद्दीपो, जगत्साक्षी विकर्तनः । त्रयीतनुः कर्मसाक्षी, मिहिरोऽरुणसारथिः । / 1 / / खतिलकः shsraaNshurlokbndhurnbhodhvjH| संवत्सररयो वेदोदयः सूनुः सुरावृतः ॥ 2 ॥ लोकप्रकाशन: पीतुंः, सहस्राङ्कः सहसभाः । प्रत्यूषाण्डं दिवापुष्टो, दृशानो रात्रिनाशनः ॥ 3 ॥ विवस्वान् कालभृद् वाजी, बहुरूपो हरिधरिः । हरिदश्वो हरित्सप्तिहरिद्वाजी हरिद्यः ॥ 4 ॥ हरिदर्वा हरिद्वातिर्हरित्ताक्ष्यो दिनाधिपः । तिग्मरोचिस्तिग्मशोचिस्तिग्मभानुर्नभोध्वजः ॥ 5 ॥ तिग्मांशुस्तिग्मरुक् तिग्मज्योतिस्तिग्ममहाअविः । तिग्मोस्रस्तिग्मभास्तिग्मकेतुः कमलबान्धवः । / 6 / / तिग्मार्चिस्तिग्मगुस्तिग्ममयूख: कजबान्धवः । तिग्मपादस्तिग्मरश्मिस्तिग्मत्विट् पद्मबान्धवः ॥ 7॥ तिग्मोपधृतिर राट् तिग्माभीशुमेह:पतिः । _151 Page #157 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहवयम् प्रद्योतन: पतङ्गः कस्तिग्मद्युत् पद्मिनीसुहृत् । / 8 / / तीव्रगुस्तिग्मभस्तिग्मदीप्तिस्तम:परः । तिग्मतेजास्तिग्मधामा, तिग्मपृष्णिस्तमोद्विषन् । / 9 / / तिग्म्क्र्स्तीव्र्पाद्स्तिग्म्द्युतिर्ह्:प्र्भुः। तिग्मत्विषिस्तिग्मवसुस्तिग्मच्छविरह:प्रियः ॥ 10 ॥ तिग्मप्रभस्तिग्मघृणि: खमणिगंगनाध्वगः । व्योमाध्वगो वियत्पान्यो घुमणिषुपतिर्युराट् ॥ 11 ॥ नभोऽध्वन्यो नभ:पान्थो, व्योमकेतुरहःसखः । अभ्राध्वन्यो-'भ्रपथिको, खाध्वनीनो-शुनायकः ॥ 12 ॥ ॥ इति सूर्यसहस्रनामसङ्ग्रहे तृतीयः प्रकाशः ॥ सहस्रोस्रः सहस्रद्युत्, सहस्रार्चिः सहस्रगुः । अहिमदीधितिरिन्द्रः, सहस्रत्विट् सहस्ररुक् ॥ 1 ॥ धुरत्नं दिसवसपतिर्कोमध्वजो-'म्बराध्वगः । व्योम्पान्थो-'म्ब्र्म्न्नियोमाध्व्न्यो दिनाधिशः ॥ 2 ॥ अभ्रकेतुरभ्रपान्थो; धुराजो-'म्बरकेतनः । अभ्रध्वजो-'म्बराध्वन्यो, धुनायको वियद्ध्वजः ॥ 3 ॥ नभोध्वनीनो धुस्वामी, ख्पान्थो-'भ्र्प्थ्ध्व्ज्ः। . दिवास्वामी दिवाभर्ता, दिवासूर्यो दिवापतिः ॥ 4 ॥ दिवानेता दिवाराजो दिवाधिपो दिवाप्रभुः । दिवानाथो दिवाधीशो दिवाधिभूर्दिवाविभुः ॥ 5 ॥ वासरेन्द्रो दिनमणिर्वासरेशो दिनप्रभुः । दिनराड् गगनाध्वन्यो दिवाराड् व्योमकेतनः । / 6 / / दिवस्वामी दिवमणिर्दिवनाथो दिव्प्र्भुः। .. 152 Page #158 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् दिननेता दिवभर्ता दिवेशोऽभ्रपथाध्वगः ॥ 7 ॥ दिवरत्नं वियद्ररत्नं, घोरत्नं दिवसप्रभुः । द्योपान्थो दिवसस्वामी, द्योकेतुर्दिननायकः ॥ 8 ॥ दिनेन्द्रो दिवसाधीशो, दिवेन्द्रो दिवसाधिपः । द्योमणिर्गगनरत्नं, दिवेनो वियदध्वगः । / 9 / / द्योदेशिको द्योपथिको, द्योध्वजोऽभ्रपथाध्वगः । दिवेशिता द्युपथिको, द्योध्वनीनो दिवेश्वरः ॥ 10 ॥ आकाशकेतुर्घरोशो-'म्बररत्नं महर्विभुः । अनन्तकेतुर्घस्रेन्द्रो-'म्बरकेतुर्दिनाधिभूः ॥ 11 ॥ घस्रेश्वरो घस्रराजो, घसभर्ता दिवाधिराट् । घस्रनेता घस्रपतिर्घस्रेनो घस्रनायकः ॥ 12 ॥ घरोशिता घस्रविभुर्घस्रस्वामी खकेतनः । घस्राधिपो घस्रमणिर्घस्रनाथो हरीश्वरः ॥ 13 ॥ . सुधाशनपथाध्वन्यो, नक्षत्रसरणिध्वजः । कलिन्दनन्दनातातः, कलिन्दतनयापिता ॥ 14 ॥ / / इति सूर्यसहस्रनामसङ्ग्रहे चतुर्थः prkaashH॥ अगो दशशतज्योतिर्भेशो दशशतद्युतिः । सहस्रधामा'-र्चिरीश:, सहस्रकेतुरंशुपः ॥ 1 ॥ प्रजापतिः प्रभामाली, धर्मतातो य्मीपिता। धर्मवप्ता विश्वकर्मा, धर्मबप्पो हरिद्विभुः । / 2 / / धर्मबीजी यमीबीजी, हरिबीजी ह्रिप्र्भुः। हरितातो धर्मपिता, हरिसूः सूर्यजापिता ॥ 3 ॥ हरिबप्पो हरिनेता, धर्मसूर्यमुनापिता । 153 Page #159 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् यमीसूर्हरितांनाथो, हरिद्भर्ता रुचांपतिः ॥ 4 ॥ दण्डयामपतिश्चित्ररथ-पुष्करबान्धवः । वासरत्नं वास्रमणिर्वानराजो-'भूपिता । / 5 / / तमोदस्युस्तमोद्वेषी, तमोवैरी तमोन्तकृत् । ध्वान्तारिस्तिमिरारातिर्ध्वान्तध्वंसी तमोऽप्रियः ॥ 6 ॥ ध्वान्तशत्रुस्तमोदुहृत्, ध्वान्तद्विट् तिमिरासुहृत् । ध्वान्तद्वेषी तमिस्रारिर्ध्वान्तदस्युस्तमोन्तकः । / 7 / / ध्वान्तजिद् ध्वान्तमथमस्तमोभित्तिमिरान्तकः । ध्वान्तारातिस्तमोऽमित्रस्तमोद्विट् तिमिराहितः ॥ 8 ॥ ध्वान्तभिद् धर्मजनको, वास्रेशो hridiishvrH। ध्वान्तघाती ध्वान्तदुर्हत्, तमोहत् तिमिरद्विषत् ॥ 9 ॥ दण्डयाममणिर्दण्डिजनको वास्र्नाय्क्ः। . दण्डयामाधिपो वास्राधिपतिस्तिमिरान्तकृत् ॥ 10 ॥ द्युतिमाली विभामाली, गोर्मालीहरितामिनः । कान्तिमाली केतुमाली, दिनकृद् हरितांप्रभुः ॥ 11 ॥ शुचिमाली दिनकरस्त्विङ्माली हरितांविभुः । घृणिमाली दिवकरो, द्युन्माली हरितांपतिः ॥ 12 ॥ . अंशुमाली पृश्निमाली, रुग्माली दिव्बान्ध्व्ः। . पृष्णिमाली वृष्णिमाली नलिनीजीवितेश्वरः ॥ 13 ॥ / / इति सूर्यसहस्रनामसङ्ग्रहे पंचमः प्रकाशः । / ग्रहनाथो ग्रहस्वामी, ग्रहेशो ग्रहनायकः । ग्रहनेता ग्रहपतिर्ग्रहभर्ता ग्रहेशिता ॥ 1 ॥ ग्रहेश्वरो ग्रहविभुर्ग्रहार्यो ग्रहपुङ्गवः । 154 Page #160 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् ग्रहाधिपो ग्रहपुषो ग्रहाधिभूर्ग्रहप्रभुः ॥ 2 ॥ ग्रहराजो ग्रहाधीशो, ग्रहेन्द्रो दिनबान्धवः । रोचि:पतिः शुचिस्वामी, शोचिरीशोऽर्चिरीश्वरः । / 3 / / उसस्वामी रुचिस्वामी, रुचिभर्ता ruciishvrH। रुचिनेता रुचिप्रेयान् रुचिराजो रुचिप्रभुः ॥ 4 ॥ रुचिकान्तो रुचामीशो, रुचांनाथो रुचाण्विभुः। रुचांभर्ता रुचांनेता, रुचामिन्द्रो रुचामिनः । / 5 / / रुचांस्वामी रुचांप्रेयान्, रुचांकान्तो रुचांप्रभुः । रुचीशिता रुनाराजो, रुप्रेयान् रुचिवल्लभः । 6 / / रुचीशो रुचिरमणो, रुग्भर्ता रुचिनायकः । उप्रेशः शौचिषांनाथः, शुचीशो रोचिषांपतिः ॥ 7 ॥ गोस्वामी गो:पति: कान्तिप्रणयी ज्योतिस्साण्प्तिः। ज्योतिरीशो गवामीशो, गवांस्वामी गवांपतिः ॥ 8 ॥ अंशुस्वामी करस्वामी, कराधीशः क्र्प्र्भुः। अर्चिनायोऽर्चिषांनाथः, शुचिनाथः शुचिप्रियः । / 9 / / धामेशो महंसामीशो, दीप्तीशो दीप्तिवल्लभः । घृणिप्रेयान् घृणिस्वामी, घृष्णिनाथो घृणिप्रियः ॥ 10 ॥ घृणीशो घृणिरमणसीवषीश: प्र्ग्र्ह्प्र्भुः। द्युतीश: प्रग्रहस्वामी, प्रभेश: प्रग्रहाधिपः ॥ 11 ॥ विभेन्द्रः प्रग्रहाधीशो, गवीशः प्रग्रहेश्वरः । गभस्तीशस्त्विषामीशो मरीचीशस्त्विषांपतिः । / 12 / / कलिन्दपुत्री सविता पवमानपथध्वजः । अब्जिनीजीविताधीशः, सरसीरुहबान्धवः । / 13 / / 155 Page #161 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् ॥ इति सूर्यसहस्रनामसङ्ग्रहे षष्ठः प्रकाशः । / पृष्ठिमान् हरितामर्यः, पृष्टिराट् pRssnnivllbhH। पृष्णीशो हरितांस्वामी पृष्णियो वासबान्धवः ॥ 1 ॥ हेतिमानर्चिषामीशो, हेतिगथोऽर्चिषांपतिः । धर्महेतिर्युतामीशः, खरहेतिर्युतामिनः ॥ 2 ॥ . . उष्णहेतिश्छविस्वामी, हेतिराजोऽर्चिस्साण्प्र्भुः। उष्णभासो धर्मभासो, भासेशो भासवल्लभः ॥ 3 ॥ भासांभर्ता त्विषांनेता, भासांनाथो महोऽधिभूः । भासांप्रेयांस्त्विषांप्रेयान्, भासांकान्तत्विषामिनः ॥ 4 ॥ वृष्णिमांस्तेजासामीशो, वृष्णिराट् तेजसांपतिः । वृष्णीशस्तेजसांस्वामी वृष्णीन्द्रस्तेजसांप्रभुः । / 5 / / tejodhipshchvipreyaaNstejonaathshchviishitaa| तेजोधीशस्त्विषांकान्तस्तेजोभर्ता छवीश्वरः ॥ 6 ॥ द्युतांस्वामी द्युतांभर्ता, द्युतांप्रेयान् द्युतांपतिः । द्युतांनेता द्युतामर्यो, द्युतांराजो द्युतांविभुः ॥ 7 ॥ रश्मीशो दीधितिस्वामी, रश्मीन्द्रो दीधितिप्रभुः । धामराट् किरणस्वामी, धामार्यः किरणाधिपः ॥ 8 ॥ विभेश: किरणाधीशो, विभाप्रेयान् क्राधिप्ः। विभाभर्ता करकान्तो, विभाकान्त: करेश्वरः । / 9 / / विभानेता विभाराजः, प्रभाप्रेयान् प्रभाप्रियः । प्रभार्यः किरणपतिः, प्रभाकान्त: प्रभापतिः ॥ 10 ॥ प्रभाभर्ता प्रभास्वामी, प्रभाराट् किरणेश्वरः । प्रभानेता प्रभाधीशः, प्रभेन: केतुनायकः ॥ 11 ॥ ___156 Page #162 -------------------------------------------------------------------------- ________________ .. श्रीसूर्यसहस्रनामसात्रयम् छविकान्तो महःस्वामी, घुतांकान्तो द्युताण्प्र्भुः। पादाधीश: करभर्ता, करराज: करेशिता ॥ 12 ॥ सरसीरुहिणीप्रेयान्, शिशिरेतरदीधितिः । सुपर्वपदवीपान्यो, नक्षत्रनिगमध्वजः । / 13 / / ॥ इति सूर्यसहस्रनामसङ्ग्रहे सप्तमः प्रकाशः । / सप्तसप्तिरयुक्सप्तिः, सप्तवाहः कुमुद्रिपुः । सप्तवीतिरयुग्वाजी, सप्तवाजी कुमुत्परः ॥ 1 ॥ सप्ताश्वः कुमुदारातिः, सप्ततायः कुमुद्द्विषत् । सप्तार्वा कुमुदद्वेषी, सप्तहेषी दिवासखः । / 2 / / कुमुच्छत्रुरयुग्वाहः, कुमुद्दस्युरयुघयः । कुमुदविट् सप्ततुरगोऽसमाश्वः सप्तपाकलः ॥ 3 ॥ अयुघरिरयुक्कुण्डी, शुष्मं सप्तप्रकीर्णकः । सप्तहंसः कुमुद्वैरी, सप्तकिण्वी महःशयः ॥ 4 ॥ अयुघंसो दिनस्निग्धो, महेश: sptkeshrii। सप्तप्रोथी दिवस्निग्धो'-समसप्तिमहोधिपः ॥ 5 ॥ अयुग्वीतिरयुक्प्रोथी, घुस्खोऽस्म्केस्री। अयुक्केसर्यहरिधोऽसमाऽसमपाकलः ॥ 6 ॥ सप्तकुण्डी दिवास्निग्धो'-समकिण्वी महाधिभूः । ... अयुगश्वोऽम्बुरुट्निग्धोऽसमवाहो महेशिता । / 7 / / अयुगर्वा धुवयस्यो समवीतिमहेश्वरः । अयुघेषी महाधीशोऽसमहंसो महःशमः ॥ 8 ॥ अयुक्किण्वी दिनसखोऽसमप्रोथी विभाशमः । अयुक्तायो महनेता, समताक्ष्यों महःप्रभुः ॥ 9 ॥ 157 Page #163 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्घात्रयम् अयुगेकशफः सप्ततुरङ्गो शिशिरद्युतिः । महेन्द्रोऽसमतुरगो समवाजी मह:प्रभुः ॥ 10 ॥ असमैकशफः सप्तहयोऽसमतुरङ्गमः । शोचिःकरः प्रभापाणिरुम्रपाणिप्रूणीश्वरः ॥ 11 ॥ शोचि:पाणिरंशुहस्तो, रोचि:पाणिषुबान्धवः । धामहस्त: प्रभाहस्त: केतुहस्त: पटुप्रभः ॥ 12 ॥ . समेतरहरिः सप्तहरिः स्प्त्तुर्न्ग्ग्म्ः। अद्रिरम्भोजिनीनाथोऽभोजिनीशोऽब्जिनीप्रियः ॥ 13 / / ॥ इति सूर्यसहस्रनामसङ्ग्रहे अष्टमः प्रकाशः ॥ गोहस्त: किरणकरः, केतुपाणिर्दिवध्वजः । गोपाणि: किरणपाणिरंशुपाणिर्दिवाध्वगः ॥ 1 ॥ ज्योति:करो दिवाध्वन्यो ज्योतिईस्तोऽब्श्2अबान्धवः । ज्योतिपाणिर्विभापाणिरहिस्तोऽब्जिनीपतिः । / 2 / / घृणिपाणिणिहस्तः पृश्निपाणिर्मयूखराट् । पृश्निहस्तः पृष्णिकरः, पृष्णिपाणिरह:सुहृत् ॥ 3 ॥ पृष्णिहस्तः पृष्णिकरो, वृष्णिपाणिरशीतनः । वृष्णिहस्तो वृष्णिकरो, रश्मिहस्तोऽजडद्युतिः ॥ 4 ॥ रश्मिपाणी रश्मिकरस्त्विट्करः प्द्मिनीप्रिय्ः। द्युतिपाणिर्युतिकरो, द्युतिहस्तो जडत्विषिः । / 5 / / भानुपाणिर्भानुकरो, भानुहस्तो जडप्रभः । चण्डशोचिश्चण्डरोचिश्चण्डोस्रचण्डदीधितिः ॥ 6 ॥ .............. / .............. // 7 // 158 Page #164 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसहत्रयम् cnnddaaNshushcnnddkirnncnnddaarcicnnddbhaaH| ........................ कोकबान्धवः । / 8 / / चण्डद्युतिश्चण्डकेतुश्चण्डद्युत् पद्मिनीधवः । चण्डत्विषश्चण्डभासचण्डत्विड् नलिनीप्रियः ॥ 9 ॥ चण्डच्छविश्वण्डवसुश्चण्डभोऽम्बुजबान्धवः । चण्डतेजाश्चण्डप्रभोऽब्जिनीधवः ॥ 10 ॥ चण्डहेतिश्चण्डकान्ति:, सुर्प्द्ध्तिकेत्न्ः। / बहुकोज्योतिरम्भोजबन्धुरम्भोजिनीधवः ॥ 11 ॥ तीक्ष्णांशुस्तीक्ष्णकिरणस्तिक्ष्णार्चिस्तीक्ष्णदीधितिः । तीक्ष्णधामा, तीक्ष्णतेजास्तीक्ष्णोस्रस्तीक्ष्णप्रग्रहः ॥ 12 ॥ धरणोऽभोजिनीप्रेयान् दिविषत्पदवीमणिः । समीरपदवीरनं, समीरपथकेतनः ॥ 13 ॥ ॥ इति सूर्यसहस्रनामसङ्ग्रहे नवमः prkaashH॥ निर्मोकमणिरम्भोजसवयास्तीव्रदीधितिः । पद्ममित्र-पद्मबन्धुः, सरसीरुहिणीप्रियः ॥ 1 ॥ सरोजमित्रमम्भोजपाणि: पङ्कजिनीप्रियः । सरोरुहकरः पद्मकरः पुष्करिणीप्रियः ॥ 2 ॥ तमोनुत्तिमिरध्वंसी नलिनीप्राणवल्लभः । वरुण: किरणप्रेयान् पद्मिनीहृदयेश्वरः ॥ 3 ॥ निर्मोकरत्नमम्भोश्2अकर: kmliniishvrH। . कोकबन्धुः सरोजन्मबन्धु: पङ्कजबान्धवः ॥ 4 ॥ चक्रबन्धुः पयोजन्मबन्धुश्चक्राङ्गबान्धवः । आशुग: सरसीजन्ममित्रमम्भोजबान्धवः । / 5 / / 159 Page #165 -------------------------------------------------------------------------- ________________ श्रीसूर्वसामानवयम् .. भासन्त: पद्मिनीप्राणप्रियः परजिनीपतिः । कोकमित्रं सरोजातमित्रं पायोजिनीप्रियः ॥ 6 ॥ पद्मिनीप्रणयी पद्मसुहृद् वारिजिनीप्रियः । . असुरः सरसीजातमित्रं नीरजिनीवरः ॥ 7 ॥ कञ्जारोम्भोजिनीभर्ता किशोरोम्बुजिनीपतिः । पानीयरुहवयस्यः सुपर्णाग्रजसारथिः ॥ 8 ॥ पद्मिनीरमण: पद्मसवयाः mumureshvrH। अब्जिनीदयित: कोकवयस्यो बिसिनीप्रियः ॥ 9 ॥ बिसिनीप्रणयी पद्मसख: पाथोजिनीप्तिः। . नलिनीप्रणयी चक्रसखस्तोयजबान्धवः ॥ 10 ॥ पद्मिनीशः प्योज्ञ्म्बान्ध्वोम्बोजिनीव्र्ः। अब्जिनीशः सरोजन्मबान्धवोऽम्बुजिनीधवः ॥ 11 ॥ नलिनीशोम्बुजस्रिग्धः कजस्निग्धोऽब्जिनीवरः । राजीवबन्धुरम्भोजसुहृज्जलजबान्धवः ॥ 12 ॥ .. अरविन्दसुहृत् कोकसुहृत् पुस्स्क्रिन्नीध्व्ः। / बिसिनीशोऽब्जिनीजानि: पानीयरुहिणीपतिः ॥ 13 ॥ पानीयरुहिणीप्रेयान् पद्मनिग्धोऽब्जिनीश्वरः । शतपत्रसुहृत् पीथजन्मस्निग्धोऽब्जिनीप्रभुः ॥ 14 ॥ नालीकबन्धुरम्भोजस्वजनोऽम्बुजिनीवरः । शतपत्रसखस्तोयजन्मस्निग्धोऽम्बुरुट्सुहृत् ॥ 15 ॥ अरविन्दसख: पाथोज्ञ्म्स्निग्धोऽन्जिनीविभुः। अब्जिनीरमण: कोकसवयाः पिसिनीप्रभुः ॥ 16 ॥ सहस्रपत्रसवयास्तुहिनेतरदीधितिः । 160 Page #166 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहसकावसान मृणालिनीप्राणनाथः, सरसीरुहिणीश्वरः ॥ 17 ॥ मुनि-युग-नरपतिसक्ये वर्षे श्रीहीरविजयसूरीणां । वचनेन हेमविजयो रविनानां सङ्ग्रहं विदधे ॥ 18 ॥ / / इति सूर्यसहस्रनामसङ्ग्रहे दशमः प्रकाशः । / पंन्यासहेमविजयगणिविरचिता सूर्यनामकामधेनुः सम्पूर्णा ॥ श्रीरस्तु ॥ कल्याणमस्तु ॥ शुभं bhavatu ॥ 161 Page #167 -------------------------------------------------------------------------- _ Page #168 -------------------------------------------------------------------------- ________________ zrIjinasenAcAryaviracitaM zrIsUryasahasranAmastotram Page #169 -------------------------------------------------------------------------- _ Page #170 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहवयम् ॥ OM नमः श्रीसर्वज्ञाय ॥ श्रीजिनसेनाचार्यविरचितं श्रीसूर्यसहस्रनामस्तोत्रम् प्रसिद्धाष्टसहस्रे द्वे, लक्षणा गिरांपतिम् । नाम्नामष्टसहस्रेणाभिष्टुमोऽभीष्टसिद्धये ॥ 1 ॥ श्रीमान् स्वयंभूर्वृषभः, शम्भव: शम्भूरात्मभूः । स्वयंप्रभः प्रभुर्भोक्ता, विश्वभूरपुनर्भवः ॥ 2 ॥ विश्वात्मा विश्वलोकेशो, vishvtshckssurkssrH| विश्वविद् विश्वविद्येशो विश्वयोनिरनश्वरः ॥ 3 ॥ विश्वदृश्वा विभुर्ध्याता, विश्वेशो विश्वलोचनः । विश्वव्यापी विधुर्वेधा.शाश्वतो विश्ववतोमुखः ॥ 4 ॥ विश्वकर्ता जगज्ज्येष्ठो, विश्वमूर्तिर्जिनेश्वरः । विश्वदृग् विश्वभूतेशो, विश्वज्योतिरनीश्वरः ॥ 5 ॥ जिनो जिष्णुर.... विष्णुरीशो जगत्पतिः । अनन्तजिदचिन्त्यात्मा, भव्यबन्धुरबन्धनः ॥ 6 ॥ युगादिपुरुषो ब्रह्मा पञ्चब्रह्ममयः शिवः । परापरतरः सूक्ष्मः, परमेष्ठी सनातनः ॥ 7 ॥ स्वयंज्योतिरजोऽजन्मा, ब्रह्मयोनिरयोनिजः । मोहारिविजयी जेता, धर्मचक्री दयाध्वजः । / 8 / / प्रशान्तारिरनन्तात्मा, योगी योगेभार्चितः । ब्रह्मविद् ब्रह्मतत्त्वज्ञो, ब्रह्मेशो विद्युतीश्वरः ॥ 9 ॥ 162 Page #171 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसहायम् शुद्धो बुद्धः प्रबुद्धात्मा, सिद्धार्थः siddhshaasnH। . सिद्धान्तविदुरध्येयो सिद्धसाध्यो जगद्धितः ॥ 10 ॥ सहिष्णुरच्युतोऽनन्तप्रभो विष्णुर्भवोद्भवः । प्रभूष्णुरजरोऽजय्यो, भ्राजिष्णुर्थीश्वरोऽव्ययः ॥ 11 ॥ विभावसुरसम्भूष्णु:, स्वयंभूष्णुः पुरातनः । परमात्मा परंज्योतिस्त्रिजगत्परमेश्वरः ॥ 12 ॥ दिव्यभाषापतिर्दिव्यः, पूतवाक् पूतशासनः । पूतात्मा परमज्योतिधर्माध्यक्षो दमीश्वरः ॥ 13 ॥ श्रीपतिर्भगवानहनरुजो विरजाः shuciH। तीर्थकृत् केवलीशानः, पूजाईः सातकोऽमलः ॥ 14 ॥ अनन्तदीप्तिर्ज्ञानात्मा, स्वयंबुद्धः प्रजापतिः । मुक्तः शक्तो निराबाधो, नि:कलो भुवनेश्वरः ॥ 15 ॥ निरञ्जनो जगज्ज्योतिर्निरुक्तोक्तिर्निरामयः । अचलस्थितिरक्षोभ्यः, कूटस्थ: स्थाणुरक्षयः । / 16 / / अग्रणीआमणीर्नेता, प्रणेता न्यायशास्त्रकृत् । शास्ता धर्मपतिर्धर्यो, धर्मात्मा धर्मतीर्थकृत् । / 17 / / वृषध्वजो वृषाधीशो, वृषकेतुर्वृषायुषः । वृषो वृषपतिर्भर्ता, वृषभाको वृषोद्भवः ॥ 18 ॥ हिरण्यनाभिर्भूतात्मा, भूतभृद् भूतभावनः । प्रभवो विभवो भास्वान्, भवो भव्यो भवान्तकः ॥ 19 ॥ हिरण्यगर्भः श्रीगर्भः, प्रभूतविभवो भ्व्ः। स्वयंप्रभुः प्रभूतात्मा, भूतनाथो जगत्प्रभुः ॥ 20 ॥ 163 Page #172 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् सर्वादिः सर्वदृक् सार्वः, सर्वज्ञः सर्वदर्शनः । सर्वात्मा सर्वलोकेशः, सर्ववित् सर्वलोकजित् ॥ 21 ॥ सुगतिः सुश्रुतः संश्रुत्, सुवाक् सूरिर्वहुश्रुतः । विश्रुतो विश्वतःपादो, विश्वतूर्यः सुविश्रवाः । / 22 / / सहस्रशीर्षः क्षेत्रज्ञः, सहस्राक्षः सहस्रपात् । भूतभव्यभवद्भर्ता, विश्वविद्यो महेश्वरः । / 23 ॥ स्थविष्ठः स्थविरो ज्येष्ठः, प्रष्टः श्रेष्ठो वरिष्ठधीः । स्थेष्ठो गरिष्ठो वन्दिष्ठः, श्रेष्ठो निष्ठो गरिष्ठगीः ॥ 24 ॥ विश्वभूद् विश्वसृड् विश्वेड्, विश्वभूगू विश्वनायकः । विश्वाशीविश्वात्मा विश्वजिद् विजितातकः ॥ 25 ॥ विभवो विभयो वीरो, विशोको विजरो जरन् । विरागो विरतोऽसको, विवक्तो वीतमच्छरः ॥ 26 ॥ vineyjntaabndhurviliinaashessklmssH| वियोगे योगविद् विद्वान्, विधाता सुविधिः सुधीः ॥ 27 ॥ शान्तिभाक् पृथिवीमूर्तिः, शान्तिभाक् सलिलात्मकः । वायुमूर्तिरसमात्मा, वहिमूर्तिरधर्मक् ॥ 28 ॥ सुयज्वा यजमानात्मा, सुच्चा सुंत्रामपूजितः । ऋत्विग् यज्ञपतियज्वा, यज्ञाङ्गममृतं हविः ॥ 29 ॥ व्योममूर्तिरमूर्तात्मा निर्लेपो निर्मलोऽचलः । सोममूर्तिः सुसौम्यात्मा सूर्यमूर्तिर्महाप्रभुः । / 30 / / मन्त्रविन्मन्त्रकृन्मन्त्री मन्त्रमूर्तिरनन्तकः । स्वतन्त्रस्तन्त्रकृत् स्वान्तःकृतान्तः कृततान्तकृत् ॥ 31 / / 164 Page #173 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसाहवयम् कृती कृतार्थः सत्कृत्यः कृतकृत्यः कृत्क्र्तुः। . नित्यो मृत्युञ्जयोऽमृत्युरमृतात्माऽमृतोद्भवः ॥ 32 ॥ ब्रह्मा निष्ठ; परंब्रह्म, ब्रह्मात्मा ब्रह्मसम्भवः । महाब्रह्मपतिब्रोड् महाब्रह्मपदेश्वरः ॥ 33 ॥ सुप्रसनः प्रसन्नात्मा ज्ञ्यान्ध्र्म्द्म्प्र्भुः। प्रशमात्मा प्रशान्तात्मा पुराण: पुरुषोत्तमः ॥ 34 ॥ महाऽशोकध्वजोऽशोकः कुम्रष्टा प्द्म्विस्स्त्त्र्ः। पद्मशः पद्मसम्भूति:, पद्मनाभिरनुत्तरः ॥ 35 ॥ pdmyonirjgdyoniribhystutystutiishvrH| . स्तवनार्हो हृषीकेशो, जितजेयः कृतक्रियः ॥ 36 / / गणाधिपो गणज्येष्ठो, गण्यः पुण्यो गणाग्रणीः । गुणाकरो गुणाम्भोधिर्गुणज्ञो गुणनायकः ॥ 37 ॥ अगण्य: पुण्यधीगुण्यः, पुण्यकृत् पुण्यशासनः । धर्मारामो गुणग्रामः पुण्यापुण्यनिरोधकः ॥ 38 ॥ पापापेतो विपापात्मा, पापात्मा वीत्क्ल्म्स्स्ः। . निर्बन्धो निर्मदः शान्तो, निर्मोहो निरुपद्रवः ॥ 39 ॥ निर्निमेषो निराहारो, नि:क्रियो निरुपप्लवः । नि:कलको निरास्तेनो, निर्दूतागा निराश्रवः ॥ 40 ॥ विशालो विपुलज्योतिरतुलोऽचिन्त्यवैभवः । सुवृतः सुगुप्तात्मा, सुभुक् सुनयतत्ववित् ॥ 41 ॥ एकविद्यो महाविद्यो, मुनिः परिवृढः पतिः । धीशो विद्यानिधिः साक्षी, विनेताविहतान्तकः ॥ 42 ॥ 165 Page #174 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसाहवयम् पिता पितामहः पाता, पवित्र: पावनो गतिः । त्राता भिषक्वरो वर्यो, वरदः परमः पुमान् ॥ 43 ॥ कविः पुराणपुरुषो, वर्षीयान् वृषभः परः । प्रतिष्ठाप्रसवो हेतुर्भुवनैकपितामहः ॥ 44 ॥ श्रीवृक्षलक्षण: लक्ष्णो, लक्षण्य: shubhlkssnnH। निरक्षः पुण्डरीकाक्षः, पुष्कलः पुष्कलेक्षणः ॥ 45 ॥ सिद्धिदः सिद्धिसङ्कल्पः, सिद्धात्मा सिद्ध्साध्न्ः। बुद्धबोध्यो महाबोधिर्वर्धमानो महर्द्धिकः ॥ 46 ॥ वेदाङ्गो वेदविद् वेद्यो, जागरूको विदांवरः । वेदवेद्यः स्वसंवेद्यौ वेद्यो वदतांवरः ॥ 47 ॥ अनादिनिधनोऽव्यक्तो, व्यक्तवाग् व्यक्तशासनः । युगादिकृत्युगाधारो, युगादिर्जगदादिजः ॥ 48 ॥ अतीन्द्रोऽतीन्द्रियो धीन्द्रो, महेन्द्रोऽतीन्द्रियार्यदृक् । अनिन्द्रियोऽहमिन्द्रार्यो, महेन्द्रमहितो महान् ॥ 49 ॥ उद्भव: कारणं कर्ता, पारगो भवतारकः । अगाह्यो गहनगुह्यं परायः परमेश्वरः ॥ 50 ॥ अनन्तर्द्धिरमेयर्द्धिरचिन्त्वर्द्धिः समग्रधीः । प्राज्ञः प्राज्ञहरोऽभ्यग्रहः प्रत्यग्रौयोऽग्रिमोऽग्रजः ॥ 51 ॥ महातपा महातेजा महोदर्को महोदयः । महायशा महाधीमान्, महासत्त्वो महाद्युतिः ॥ 52 ॥ म्हाम्तिर्म्हानीतिर्म्हाक्स्सान्तिर्म्हाकृतिः॥ महाप्रज्ञो महाभागो, महानन्दो महाकविः ॥ 53 ॥ 166 Page #175 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसहजयम् महामहो महाकीर्तिमहाकान्तिर्महावपुः । महादानो महाज्ञानो, महायोगो महागुणः ॥ 54 ॥ महामहःपतिः प्राप्तमहाकल्याणपञ्चकः । महाप्रभुर्महाप्रातिहार्याधीशो महेश्वरः ॥ 55॥ महामुनिर्महामौनी, महाध्यानी म्हाद्म्ः। महाक्षामा महाशीलो, महायज्ञो महामखः ॥ 56 / / महाव्रतपतिर्मह्यो, महाकान्तिधरोऽधिपः । महामैत्रीमयोऽमेयो, महोपायो महोमयः ॥57॥ महाकारुण्यको मंता महामन्त्रो महायतिः । महानादो महाघोषो, महेद्यो महसांपतिः ॥ 58॥ महाध्वरधरो धुर्यो, महौदार्यों महिष्टवाक् । महात्मा महसांधाम, महर्षिर्महितोदयः । / 59 / / महाक्लेशाङ्कुशः शूरो, महाभूतपतिर्गुरुः । महापराक्रमोऽनन्तो, महाक्रोधरिपुर्वशी ॥ 60 ॥ महाभवाब्धिसंसारो महामोहाद्रिसूदनः । महागुणाकरः क्षान्तो, महायोगीश्वरः शमी ॥ 61 ॥ महाध्यानपतिर्ध्याता, महाधर्मा महाव्रतः । महाकारिहाऽऽत्मज्ञो महादेवो महेशिता । / 62 ॥ सर्वक्लेशापहः साधुः, सर्वदोषहरो हरः । असङ्ख्येयोऽप्रमेयात्मा, शमात्मा प्रशमाकरः ॥ 63 ॥ सर्वयोगीश्वरोऽचिन्त्यः, श्रुतात्मा विष्ठरश्रवाः । दान्तात्मा दमतीर्थेशो, योगात्मा ज्ञानसर्वगः ॥ 64 / / प्रधानमात्मा प्रकृतिः, परमः प्र्मोद्य्ः। .. 167 Page #176 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्घात्रयम् प्रक्षीणबन्धकारिः, क्रोधकृत् क्षेमशासनः ॥ 65 / / प्रणव: प्रणयः प्राणः, प्राणदः प्राणतेश्वरः । प्रमाणप्रणिधिदक्षो दक्षिणो ध्वर्युरध्वरः ॥ 66 ॥ आनन्दो नन्दनो नन्दो, वन्द्योऽनिन्द्योऽभिनन्दनः । कामहा कामदः काम्यः, कामधेनुररिञ्जयः । / 67 / / असंस्कृतसुसंस्कारो प्राकृतो वै कृतान्तकृत् । अन्तकृत् कान्तगुः कान्तश्चिन्तामणिरभीष्टदः ॥ 68 ॥ अजितो जितकामारिरमितोऽमितशासनः । जितक्रोधो जितामित्रो, जितक्लेशो जितान्तकः । / 69 / / जिनेन्द्रः परमानन्दो, मुनीन्द्रो दुन्दुभिस्वनः । महेन्द्रवन्धो योगीन्द्रो, यतीन्द्रो नाभिनन्दनः । / 7 / / नाभेयो नाभिजो जातः, सुव्रतो मनुरुत्तमः । अभेद्योऽनत्ययो नाश्वानधिकोऽधिगुरुः सुधीः । / 71 / / सुमेधा विक्रमी स्वामी, दुराधर्षों निरुत्सकः । विशिष्टोऽशिष्टभुक् शिष्टः, प्रत्यय: कमनोऽनघः । / 72 / / क्षेमी क्षेमकरोऽक्षय्य:, क्षेमधर्मपति: क्स्स्मी। अग्राह्यो ज्ञाननिग्राह्यो ज्ञानगम्यो निरुत्तारः ॥ 73 ॥ सुकृती धातुरिज्याईः, सुनयश्चतुराननः । श्रीनिवासश्चतुर्वक्त्रश्चतुरास्यश्चतुर्मुखः । / 74 / / . सत्यात्मा सत्यविज्ञान: सत्यवाक् सत्यशासनः । सत्याशीः सत्यसन्धानः, सत्यः सत्यपरायणः । / 75॥ स्थेयान् स्थवीयान् नेदीयान्, दवीयान् दूरदर्शनः । अणोरणीयाननणुर्गुरुराद्यो गरीयसाम् । / 76 ॥ 168 Page #177 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्घहत्रयम् सदायोगः सदाभोगः, सदाश्रेष्ठः सदाशिवः । सदागतिः सदासौख्यः, सदाविद्यः सदोदयः । / 77 ॥ सुघोषः सुमुख: सौम्यः, सुखदः सुहितः सुहृत् । सुगुप्तो गुप्तिभृद् गोप्ता लोकाध्यक्षो दमेश्वरः । / 78॥ बृहन् बृहस्पतिर्वाग्मी, वाचस्पतिरुदारधीः । मनीषी धिषणो धीमान्, समुखीशो गिरांपतिः ॥ 79 ॥ नैकरूपो नयोत्तुङ्गो, नैकात्मा नैकधर्मकृत् । अविज्ञेयो प्रतर्कात्मा, कृतज्ञः कृतलक्षणः ॥ 8 ॥ ज्ञानगर्भोदयागर्भो, रत्नगर्भ: प्रभास्वरः । पद्मगर्भो जगद्गर्भो हेमगर्भः सुदर्शनः ॥ 81 ॥ लक्ष्मीवांत्रिदशाध्यक्षो दृढीयातिनईशिता । मनोहरो मनोज्ञाङ्गो, धीरो गम्भीरशासनः ॥ 42 ॥ धर्मयूपो दयायोगो, dhrmnemimuniishvrH| धर्मचक्रायुधो देवः, कर्महा धर्मघोषणः ॥ 83 ॥ अमोघवागमोघज्ञो, निर्मलामोघशासनः । सुरूपः सुभगस्त्यागी, समयज्ञः समाहितः ॥ 8 ॥ सुस्थितः स्वास्थ्यभाक् सुस्थो नीरजस्को निरुद्ध्त्ः। अलेपो नि:कलङ्कात्मा वीतरागो गतस्पृहः । / 85 ॥ वश्येन्द्रियो विमुक्तात्मा, नि:सपनो यतेन्द्रियः । प्रशान्तोऽनन्तधामर्षि मङ्गलं मलहानघः ॥ 86 ॥ अनीदृगुपमाभूतो, तुस्स्त्तिर्दैव्म्गोच्र्ः। अमूर्तो मूर्तिमानेको, नैको नानैकतत्त्वदृक् । / 87 / / 169 Page #178 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् अध्यात्मगम्यो गम्यात्मा, योगविद्यो योगिवन्दितः । सर्वत्रग: सदाभावी त्रिकालविषयार्थदृक् । / 88 / / शङ्करः शंवदो दान्तो दमी शान्तिपरायणः । अधिप: परमाणन्दः परात्मज्ञः परावरः । / 89 / / trijgdvllbho'bhyrcystrijgnmngglodyH| त्रिजगत्पतिपूज्यांह्निखिलोकाग्रशिखामणिः ॥ 10 ॥ त्रिकालदर्शी लोकेशो, लोकधाता दृद्ध्व्र्त्ः। सर्वलोकातिग: पूज्य: सर्वलोकैकसारथिः ॥ 11 ॥ पुराणपुरुष: पूर्वः, कृत्पूर्वान्ग्ग्विस्त्र्ः। आदिदेवः पुराणाद्यः, पुरादेवोऽधिदेवता ॥ 92 / / युगमुख्यो युगजेठो, युगादिस्थितिदेशकः । कल्याणवर्ण: कल्याणकल्प: कल्याणलक्षण: / / 93 / / कल्याणप्रकृतिर्दीप्रः कल्याणात्मा विकल्मषः । विकलङ्कः कलातीत: कलिविघ्नकलाधरः ॥ 94 ॥ देवदेवो जगन्नाथो, ज्ग्द्व्न्धुर्ज्ग्द्विभुः। जगद्धितैषी लोकज्ञः, सर्वगो जगदग्रगः ॥ 95 ॥ चराचरगुरुर्गोप्यो, गूढात्मा.गूढगोचरः । सद्योजात: प्रकाशात्मा, ज्वलज्ज्वलन: सुप्रभः ॥ 16 ॥ आदित्यवर्णो भर्गाभः, सुप्रभः कनकप्रभः । सुवर्णवर्णो रुक्भाभः, सूर्यकोटिसमप्रभः ॥ 97॥ तपनीयनिभस्तुङ्गो, बालार्काभोऽन्ल्प्र्भ्ः॥ सन्ध्याभूबभूर्तेमाभस्तप्तचामीकरच्छविः । / 98 ॥ 170 Page #179 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहवयम् ...... कनकच्छायः, क्न्त्कान्य्च्न्स्न्निभ्ः॥ हिरण्यवर्णः स्वर्णाभ: शातकुम्भनिभप्रभः । / 19 / / द्युम्नाभो जातरूपाभो, दीप्तजाम्बूनदद्युतिः । सुधौतकलधौतश्री:, प्रदीप्तो हाटकद्युतिः । / 100॥ .: शिष्टेष्टः पुष्टिदः पुष्टः, स्पष्टः स्पष्टाक्षरः kssmH। zatrughna-प्रतिघोऽमोघः, प्रशास्ता शासितास्वकः ॥ 101 ॥ शान्तिनिष्ट मुनिज्येष्ठः, शिवताति: shivprdH। शान्तिदः शान्तिकृत् शान्तिः, कान्तिमान् कामितप्रदः ॥ 102 / shriyaaNnidhirdhissttaanmprtissttprtisstthitH| सुस्थिदः स्थावर: स्थाष्णुः, प्रथीयान् प्रथितप्रथुः ॥ 103 / / दिग्वासा वातर zano, nirganthezo digmbrH| निष्कञ्चनो निराशंसो, ज्ञानचक्षुरमोमुहः ॥ 104 / / तेजोराशिरनन्तौजा, ज्ञानाब्धिः शीलसागरः । तेजोमयोऽमितज्योतिर्योतिमूर्तिस्तमोपहः ॥ 105 / / जगच्चूडामणिर्दीप्तः, शंवान् विघ्न्विनाय्क्ः। . कलिघ्नः कर्मशत्रुघ्नो, लोकालोकप्रकाशकः ॥ 106 ॥ अनिद्रालुरतन्द्रालुर्जागरूकः प्र्माम्य्ः। . लक्ष्मीपतिर्जगज्योतिधर्मराजः प्रजाहितः ॥ 107 ॥ मुमुक्षुर्बन्धमोक्षज्ञो, जिताक्षो जितमन्मथः । प्रशान्तरसशीलूषो, भव्यपेटकनायकः ॥ 108॥ मूलकर्ता-'खिलज्योतिर्मलनो मूलकारणम् । आप्तो वागीश्वराः श्रेयान्, श्रीयसोक्तिनिरुक्तवाक् ॥ 109 ॥ प्रवक्ता वचसामीशो, मारजिद् vishvbhaavvit। 171 Page #180 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्घहत्रयम् सुतनुसूनुर्निर्मुक्तः, सुगतो हतदुर्णयः । / 110 ॥ श्रीश: श्रीश्रितपादाब्जो, वीतभीरभयङ्करः । उच्छन्नदोषो निर्विघ्नो, निश्चलो लोकवत्सलः ॥ 111 ॥ लोकोत्तारो लोकपतिर्लोकचक्षुरपारधीः । धीरधीबुद्धसन्मार्गः, शुद्धसूनृतपूतवाक् ॥ 112 ॥ प्रजापारमितः प्राज्ञो, यतिर्नियमतेन्द्रियः । भदन्तो भद्रकृद् भद्रः, कल्पवृक्षो वरप्रदः ॥ 113 ॥ समुन्मूलितकारिः, कर्मकाष्ठाशुशुक्षणिः । कर्मण्य: कर्मठः प्रांशुबैयादेयविचक्षणः ॥ 114 ॥ अनन्तशक्तिरच्छेद्यस्त्रिआपुरारित्रिलोचनः । त्रिनेत्रस्त्र्यम्बकस्त्र्यक्षः, केवलज्ञानवीक्षणः ॥ 115 / / समन्तभद्र-शान्तारिर्धर्माचार्यो दयानिधिः । सूक्ष्मदर्शी जितानङ्गः, कृपालुर्धर्मदेशकः ॥ 116 / / शुभंयुः सुखसाद्भूतः, punnyraashirnaamyH|| धर्मपालो जगत्पालो, धर्मसाम्राज्यनायकः ॥ 117॥ नाम्नां पठेत् वाऽमूनि नामान्याग्म्कोविदैः। समुच्चितान्यनुध्यायपुमान् पूतस्मृतिर्भवेत् । / 118 ॥ गोचरोऽपि गिरामासां, त्वमवागगोचरो मतः । स्तोता तथाप्यसन्दिग्धं त्वतोऽभीष्टफलं भजेत् । / 119 / / त्वमतोऽसि जगद्वन्धुस्त्वमतोऽसि जगद्भिषक् । त्वमतोऽसि जगत्त्राता, त्वमतोऽसि जगद्धितः ॥ 120 ॥ त्वमेकं जगतां ज्योतिस्त्वं विरूपोपयोगभाक् । त्वं त्रिरूपैकमुक्त्यङ्ग, स्वोत्थानन्तचतुष्टयः ॥ 121 ॥ 172 Page #181 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् त्वं पञ्चब्रह्मतत्त्वात्मा, pnycklyaannnaaykH| षट्भेदभावतत्वज्ञस्त्वं सप्तनयसङ्ग्रहः । / 122 / / दिव्याष्टगुणमूर्तिस्त्वं, न्व्केव्ल्ल्ब्धिक्ः॥ दशावतारनिर्धार्यो, मां पाहि परमेश्वरः । / 123 / / युस्स्म्न्नामाव्लीदृब्ध्विल्स्त्स्तोत्र्माल्या। भवन्तं वरिवस्यामः, प्रसीदानुगृहाण नः ॥ 124 ॥ इदं स्तोत्रमनुस्मृत्य, पूतो भवति भाक्तिकः । यः सम्पाठं पठत्येनं, स स्यात् कल्याणभाजनम् । / 125 / / तत: सदेहं पुण्याथी, पुमान् पठतु पुण्यधीः । पौरहूतिं श्रियं प्राप्तुं, परमामभिलाषुकः ॥ 126 ॥ ॥ इति श्रीजिनसेनाचार्यकृत: श्रीसूर्यसहस्रनामस्तोत्रम् ॥ 173 Page #182 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहवयम् श्रीगौतमाय नमः मुद्रित प्रति में एवं हस्तलिखित प्रतियों में उल्लिखित सूर्य के 1044 नाम । नामों के क्रम में कहीं कहीं अंतर पाया जाता है । मैंने मुद्रित प्रति के अनुसार ही नाम लिखे हैं। आदिदेव: 2. आदित्य: 3. आदितेजा: 4. आप: 5. आचारतत्परः 6. आयुः 7. आकारः 8. आकाश: 9. आलोककृत् 10 आमुक्त: 11. OMkAra: 12. आरोग्य: 13. आरोग्यकारणम् 14. आशुग: 15. आतपः 16. आतपी 17. आत्मा 18. आत्रेय: 19. असहः 20. असङ्गगामी 21. असुरान्तकः 22. उम्रपति: 23. अहर्पति: 24. अहिमान् 25. अहिमांशुभृत् 26. अहिमकरः 27. अहिमरुचि: 28. अहिंसकः 29. अहर्मणिः 30. उदारकर्मा 31. अद्वितीयः 32. उदीच्यवेशः 33. अपांपति: 34. अभयप्रदः 35. अभिनन्दितः 36. अभिष्टुतः 37. अब्जहस्त: 38. अब्जबान्धव: 39. अपराजित: 40. अप्रमेयः 41. अजः उच्चैः 42. अच्युतः 43. अजयः 44. अचल: 45. अचिन्त्यः 46. अचिन्त्यात्मा 47. अचरः 48. अजित: 49. अविचिन्त्यवपुः 50. अन्पय: 51. अव्यङ्गधारी 52. ऊर्जितः 53. अयोनिजः 54. ऐन्धन: 55. एक: 56. एकाकी 57, एकचक्ररथ: 58. एकनाथ: 59. ईश: 60 ईश्वरः 61. अक्लिष्टकर्मकृत् 62. उग्ररूप: 63. अग्निः 64. अकिञ्चन: 65. अक्षरः 66. अलङ्कारः 67. अलङ्कृतः 68. अमाय: 69. अमेयात्मा 70. अमरप्रभुः 71. अमरश्रेष्ठः 72. अमित: 73 अमितात्मा 74. अणुः 75. इन: 76. अनाद्यन्तः 77. अन्धकारापहः 78. इन्द्रः 79. अम्भ: 80. अम्भोजबान्धवः 81. अम्बुदः 82. अम्बरभूषण: 83. अनेकः 84. 174 Page #183 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् अङ्गारकः 85. अङ्गिराः 86. अनलः 87.. अनलप्रभः 88. अनिमित्तागति: 89. अनङ्गः 90. अन्न: 91. अनन्त: 92. अनिर्देश्य: 93. अनिर्देश्यवपुः 94. अंशुः 95. अंशुमान् 96. अंशुमाली 97. अनुत्तमः 98. अरिहा 99. अर्हन् 100. अरविन्दाक्षः 101. अर्यमा 102, अर्कः 103. अरिमर्दनः 104. अरुणसारथिआ: 105. अश्वत्थः 106. अशीतरश्मिः 107. उष्णकर: 108. अश्विन: 109. अशिशिरः 110. अतुलद्युति: 111. अतीन्द्रः 112. अतीन्द्रियः 113. उत्तामः 114. उत्तारः 115. साधुः 116.सावर्णः 117. सावित्रिभाविता 119. सायन: 121. सौख्यः 122. सागरः 123. साम: 124. सामवेदः 125. सारङ्गधन्वा 126. सहस्राक्षः 127. सहस्रांशुः 128. सहस्रधामा 129. सहस्रदीधितिः 130. सहस्रपात् 131. सहस्रचक्षुः 132. सहस्रश्रोत्र: 133. सहस्रकरः 134. सहस्रकिरण: 135. सहस्ररश्मिः 136. सदायोगी 137. सदागति: 138. सुधर्मा 139. सिद्धः 140. सिद्धकार्यः 141. सभाजित् 142. सुप्रभ: 143. सुप्रदीपक: 144. सुप्रभावन: 145. सुप्रभाकरः 146. सुप्रियः 147. सुपर्णः 148. सप्तार्चिः 149. सप्ताश्वः 150. सप्तजिह्वः 151. सप्तलोकनमस्कृत: 152. सप्तमीप्रिय: 153. सप्तिमान् 154. सप्तसप्ति: 155. सप्ततुरङ्गः 156. स्व:स्वाहाकारः 157. सुवाहनः 158. स्वाहाभुक् 159. स्वाचारः 160. सुवाक् 161. सुसंयुक्तः 162. सुस्थितः 163. स्वजन: 164. सुवेशः 165. सूक्ष्मः 166. सूक्ष्मधी: 167. सोमः 168. सूर्यः 169. सुवर्चाः 170. सुवर्णः 171. स्वर्णः 172. स्वर्णरेताः 173. सुविशिष्टः 174. सुवितान: 175. सइंहिकेयरिपुः 176. स्वयंविभुः 177. स्वयंप्रभुः 178. सुखदः 179. सुखप्रदः 180. सुखी 181. सुखसेव्यः 182. सुकेतनः 175 Page #184 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहवयम् 183. स्कन्दः 184. सुलोचन: 185. समाहितमति: 186. समायुक्तः 187. समाकृति: 188. सुमहाबलः 189. समुद्रः 190. सुमूर्तिः 191. सुमेधाः 192. सुमना: 193. सुमनोहरः 194. सुमङ्गलः 195. सुमतिः 196. सुमित: 197. सुमितिञ्जयः 198. सनातनः 199. संसारार्णवतारकः 200. संसारगतिविच्छेत्ता 201.संसारतारक: 202. संहर्ता 203. सम्पूर्णः 204. सम्पत्र: 205. सम्प्रकाशकः 206. सम्प्रतापनः 207. सञ्चारी 208. सञ्जीवनः 209. संयमः 210. सम्विभागी 211. संवर्तकः 212. संवत्सरः 213. संवत्सरकर: 214. सुनय: 215. सुनेत्र: 217. सङ्कल्पयोनिः 218. सन्तापन: 219. सन्तानकृत् 220. सन्तपन: 221. सुराध्यक्षः 222. सुरावृतः 223. सुरारिहा 224. सुरारि: 225. सर्वांसहः 226, स्वर्भाणु: 227. सर्वदः 228. सर्वदर्शी 229. सर्वप्रियः 230. सर्ववेदप्रगीतात्मा 231. सर्ववेदालयः 232. सर्वरत्नमय: 233. सुरपूजित: 234. सर्वलोकप्रकाशक: 235. सुरपति: 236. सर्वशत्रुनिवारण: 237. सर्वतोमुख: 238. सर्वः 239. सर्वात्मा 240. सर्वस्व: 241. सर्वस्वी 242. सर्वद्योत: 243. सर्वद्युतिकर: 244. सर्वजितांवरः 245. सर्वोदधिस्थितिकरः 246. सर्ववृतः 247. सर्वमर्दनः 248. सर्वप्रहरणायुधः 249. सर्वप्रकाशक: 250. सर्वग: 251. सर्वज्ञ: 252. सर्वकल्याणभाजन: 253. सर्वसाक्षी 254. सर्वशास्त्रभृतांवर: 255. सुरेशः 256. सर्गः 257. सर्गादिकरः 258. सुरकार्यज्ञः 259. स्वर्गद्वार: 260. स्वर्गप्रतर्दन: 261. स्रग्वी 262. सुरमणि: 263. सुरनिभाकृति: 264. सुरश्रेष्ठ: 265. सृष्टिः 266. स्रष्टा 267. श्रेष्ठात्मा 268. सृष्टिकृत् 269. सृष्टिकर्ता 270. सुरथ: 271. सित: 272. स्थावरात्मक: 273. 176 Page #185 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् स्थानस्थूलदृक् 274. स्थविरः 275. स्थित: 276. स्थेयः 277. स्थितिमान् 278. स्थितिहेतु: 279. स्थिरात्मा 280. स्थितिस्थेय: 281. स्थितिप्रियः 282. सुतप: 283. सत्व: 284. स्तोत्र: 285. सत्यवान् 286. सत्य: 287. सत्यसन्धिः 288. हुव: 289. होम: 290. होमान्तकरण: 291. होता 292. हयग: 293. हेलि: 294. हिमदः 295. हंसः 298. हर: 299. हरिः 300. हरिदश्वः 301. हरिप्रियः 302. हर्यश्व: 303. हरी 304. हिरण्यगर्भः 305. हिरण्यरेताः 306. हरिताश्वः 307. हुत: 308. हुताहुति: , 309. द्यौः 310. दुःस्वप्नाशुभनाशन: 311. धराधरः 312. धाता 313. ध्वान्तापहः 314. ध्वान्तसूदनः 315. ध्वान्तविद्वेषी 316. ध्वान्तहा 317. धूमकेतु: 318. धीमान् 319. धीरः 320. धीरात्मा 321: धन: 322. धनाध्यक्षः 323. धनदः 324. धनञ्जयः 325. धन्वन्तरिः 326. धन्यः 327. धनुर्धरः 328. धनुष्मान् 329. ध्रुव: 330. धर्मः 331. धर्माधर्मप्रवर्तकः 332. धर्माधर्मवरप्रदः 333. धर्मदः 334. धर्मध्वज: 335. धर्मवृक्षः 336. धर्मवृत: 337. धर्मवत्सलः 338. धर्मकेतुः 339. धर्मकर्ता 340. धर्मनित्यः 341. धर्मरतः 342. धरणीधरः 343. धर्मराजः 344. धृतातपत्राप्रतिमः 345. धृतिकरः 346. धृतिमान् 347. दिवा 348. द्वादशात्मा 349. द्वापर: 350. दिवापुष्टः 351. दिवापति: 352. दिवाकरः 353. दिवाकृत् 354. दिवसपति: 355. दिविस्थितः 356. दिव्यवाह: 357. दिव्यवपुः 358. दिव्यरूप: 359. धुवृक्षः 360. दयालुः 361. देहकर्ता 362. दीधितिमान् 363. दीप्तांशुः 364. दीप्तदीधिति: 365. देव: 366. देवदेव: 367. द्योतः 368. द्योतन: 369. द्योतितानलः 370. दिक्पति: 371. दिग्वासाः 372. दक्षः 177 Page #186 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् 373. दिनाधीश: 374. दिनबन्धुः 375. दिनमणि: 376. दिनकृत् 377. दिननाथ: 378. दुराराध्यः 379. पापनाशनः 380. पावनः 381. भास्वान् 382, भास्करः 383. भासन्त: 384. भासत 385. भासित: 386. भावितात्मा 387. भाग्य: 388. भानु: 389. भानेमिः 390. भानुकेसरः 391. भानुमान् 392. भानुरूप: 393. बहुदायकः 394. भूधरः 395. भवद्योत: 396. भूपति: 397. भूष्य: 398. भूषणोद्भासी 399. भोगी 400. भोक्ता 401. भुवनपूजित: 402. भुवनेश्वरः 403. भूष्णु: 404. भूतादिः 405. भूतान्तकरण: 406. भूतात्मा 407. भूताश्रयः 408. भूतिदः 409, भूतभव्यः 410. भूतविभुः 411. भूतप्रभुः 412. भूतपति: 413. भूतेश: 414. भूषण: 415. भयान्तकरण: 416. भीमः 417. भीमत 418. भग: 419. भगवान् 420, भक्तवत्सलः 421. बहुमङ्गलः 422. बहुरूप: 423. भूताहारः 424. भिषग्वरः 425. बुद्धः 426. बुद्धिवर्धन: 427. बुद्धिः 428. बुद्धिमान् 429.ब्रनः 430. पद्महस्त: 431. पद्मपाणि: 432. पद्मबन्धुः 433. पद्मयोगी 434. पायोनिः 435. पद्मोदरनिभानन: 436. पद्मेक्षण: 437. पद्ममाली 438. पद्मनाभः 439, पद्मिनीशः 440. विभावस: 441. विचित्ररथः 442. पूतात्मा 443. पवित्रात्मा 444. पूषा 445. व्योममणि: 446. पीतवासाः 447. पक्षबलः 448. बलभृत् 449. बलप्रिय: 450. बलवान् 451. बली 452. बलिनांवरः 453. पिनाकधूक् 454. बिन्दुः 455. बन्धु: 456. बन्धहा 457. पुण्डरीकाक्षः 458. पुण्यसङ्कीर्तनः 459. पुण्यहेतु: 460. परः 461. प्राप्तयान: 462. परावर; 463. परावरज्ञः 464. परायण: 465. प्राज्ञः 466. पराक्रमः 467. प्राणधारकः 468. प्राणवान् 469. प्रांशुः 470. प्रसन्नात्मा 471. 178 Page #187 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् प्रसन्नवदन: 472. ब्रह्मा 473. ब्रह्मचर्यवान् 474. प्रद्योत: 475. प्रद्योतनः 476. प्रभावनः 477. प्रभाकरः 478. प्रभञ्जनः 479. परप्राण: 480. परपुरञ्जयः 481. प्रजाद्वारः 482. प्रजापति: 483. प्रजन: 484. पर्जन्यप्रियः 485. प्रियदर्शन: 486. प्रियकारी 487. प्रियकृत् 488. प्रियंवदः 489. प्रियङ्करः 490. प्रयत: 491. प्रीति: 492. प्रयतात्मा 493. प्रीतात्मा 494. प्रयतानन्दः 495. प्रीतिमनाः 496. प्रकाशन: 497. पुरुषोत्तामः,498. प्रकृति: 499. प्रकृतिस्थिति: 500. प्रलम्बहार: 501. परमोदार: 502. परमेष्ठी 503. पुरन्दर: 504. प्रणतार्तिहा 505. प्रणतार्तिहरः 506. परन्तपः 507. प्ररेताः 508. प्रशान्त: 509. प्रशम: 510. प्रतापन: 511. प्रतापवान् 512. पृथिवी 513. प्रथित: 514. प्रत्यूहः 515. वृषाकपिः 516. पुरुष: 517. वृषध्वजः 518. विश्व: 519. विश्वामित्र: 520. विश्वम्भरः 521. पशुमान् 522. विश्वतापन: 523. पिता 524. पितामहः 525. पतगः 536. पतङ्गः 537. पितृद्वारः 538. पुष्कलनिभः 539. वषट्कारः 540. ज्यायान् 543. जामदाम्यजित् 544. चारुचरित: 545. जाठरः 546. जातवेदाः 547. छन्दवाहन: 548. योगी 549. योगीश्वरपति: 550. योगनित्य: 551. योगतत्पर: 552. ज्योतिरिश: 553. जयः 554. जीव: 555. जीवानन्द: 556. जीवन: 557. जीवनाथ: 558. जीमूत: 559. जलप्रिय: 560. जेता-जगत् 561. युगादिकृत् 562. युगः 563. युगातव: 564. जगदाधार: 565. जगदादिज: 566. जगदानन्दः 567. जगद्दीप: 568. जगज्जेता 569. चक्रबन्धु: 570 चक्रवर्ती 571. चक्रपाणि: 572. जगन्नाथ: 573. जगत् 574. जगतामन्तकरण: 575. जगतांपति: 576. जगत्साक्षी 577. जगत्पति: 578. जगत्प्रिय: 579. 179 Page #188 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् जगत्पिता 580. यम:581. जनार्दन: 582. जनानन्द: 583. चण्डकरः 584. जनेश्वर: 585. जङ्गम: 586. जनयिता 587. चराचरात्मा 588. यशस्वी 589. जिष्णु: 590. जितावरीशः 591. जितवपु: 592. जितेन्द्रिय: 593. चतुर्भुजः 594. चतुर्वेदः 595. चतुर्वेदमय: 596. चतुर्मुख: 597. चित्राङ्गदः 598. वासुकि: 599. वासरेशिता 600. वासरस्वामी 601. वासरप्रभुः 602. वासरप्रियः 603. वासरेश्वरः 604. वाहनार्तिहरः 605. वायुः 606. वायुवाहनः 607. वायुरताः 608. वाग्विशारदः 609. वाग्मी 610. वारिधिः 611. वारण: 612. वसुदाता 613. वसुप्रदः 614. वसुप्रियः 615. वसुमान् 616. विसृज: 617. विहारी 618. विहगवाहनः 619. विहङ्गः 620. विहङ्गमः 621. विहित: 622. विधिः 623. विधाता 624. विधेय: 625. वदान्य: 626. विद्वान् 627. विद्योतनः 628. विद्या 629. विद्यावान् 630. विद्याराजः 631. विद्युत् 632. विद्युद्वान् 633. विदिताशयः 634. विपाप्मा 635. विभावसुः 636. विभव: 637. वर्चसांपतिः 638. विजयः 639. विजयप्रदः 640. विजेता 641. विचक्षणः 642. विवस्वान् 643. विविधः 644. विविधासनः 645. वज्रधरः 646. व्याधिहा 647. व्याधिनाशन: 648: व्यास: 649. वेदाङ्गः 650. वेदपारग: 651. वेदभृत् 652. वेदवाहन: 653. वेदवेद्यः 654. विदवित् 655. वैद्यः 656. वेदकर्ता 657. वेदमूर्तिः 658. वेदन्लिय: 659. व्योमग: 660. विचित्ररथ: 661. व्योममणि: 662. वेगवान् 663. विगतात्मा 664, वीरः 665. वैश्रवण: 666. विगाही 667. विघ्नशमन: 668. विघृण: 669: विग्रहः 670. विकृति: 671. वक्ता 672. व्यक्ताव्यक्तः 673. विगतारिष्ट: 674. विमलः 675. विमलद्युति: 676. . 180 Page #189 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् विमन्युः 677. विमी 678. विनिद्रः 679. विराजः 680. विराट 681. बृहस्पतिः 682. बृहत्कीर्तिः 683. बृहज्जेता 684. बृहत्तेजाः 685. वरदः 686. वरदाता 687. वृद्धिः 688. वृद्धिदः 689. वरप्रदः 690. वर्चस 691. विरूपाक्षः 692. विरोचनः 693. वरीयान् 694. वरुणः 695. वरनायकः 696. वर्णाध्यक्षः 697. वरुणेश: 698. वरेण्यः, वरेण्यवृत्तः 699. वृत्तिधरः 700. वृत्तिचारी 701. विश्वामित्र 702. वृत्तिः 703. वशानुगः 704. विशाख: 705. विश्वेश्वरः 706. विश्वयोनिः 707. विश्वजित् 708. विश्ववित् 709. विशोकः 710. विशेषवित् 711. विष्णु: 712. विश्वात्मा 713. विश्वभावनः 714. विश्वकर्मा 715. विश्वनिलय: 716. विश्वरूपी 717. विश्वतोमुख: 718. विशिष्टः 719. विशिष्टात्मा 720. विपादः 721. यज्ञ: 722. यज्ञपतिः 723. काक: 724. काल: 725. कालानलद्युति: 726. कालहा 727. कालचक्र: 728. कालचक्रप्रवर्तकः 729. कालकर्ता 730. कालनाशनः 731. कालत्रय: 732. कामः 733. कामारिः 734. कामदः 735. कामचारी 736. कासिकः 737.कान्तिः 738. कान्तिप्रदः 739. कार्यकारणावहः 740. कारुणिक: 741. कार्तस्वरः 742. काश्यपेयः 737. काष्ठा 738. कपिः 739. कुबेरः 740. कपिलः 741. गभस्तिमान् 742. गभस्तिमाली 743. कपर्दी 744. ख: 745. खतिलक: 746. खद्योतन: 747. खोल्का 748. खग: 749. खगसत्तमः 750. धर्मांशुः 751. घृणि: 752. घृणिमान् 753. कवि: 754. कवच: 755. कवची 756. गोपति: 757. गोविन्दः 758. गोमान् 759. ज्ञानशोभन: 760. ज्ञानवान् 761. ज्ञानगम्य: 762. ज्ञेयः 763. केयूर: 764. कीर्तिः 765. कीर्तिवर्धन: 766. कीर्तिकर: 767. 181 Page #190 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् केतुमान् 768. गगनकेतु: 769. गगनमणि: 770. कला 771. कल्प: 772. कल्पान्तः 773. कल्पान्तकः 774. कल्पान्तकरण: 775. कल्पकरः 776. कल्पकृत् 777. कल्पकः 778. कल्पकर्ता 779. कल्पिताम्बरः 780. कल्याण: 781. कल्याणकरः 782. कल्याणकृत् 783. कलिकालज्ञः 784. कल्पवपुः 785. कल्मषापहः 786. कमलाकरबोधन: 787. कमलानन्दः 788. गुण: 789. गन्धवहः 790. कुण्डली 791. गणपति: 792. कञ्चुकी 793. गुणवान् 794. गणेश: 795. गणेश्वरः 796. गणनायकः 797. गुरुगृहदः 798. गृहपुष 798. गृहपतिः 799. ग्रहेश: 800. ग्रहेश्वरः 801. ग्रहनादः 802. ग्रहनक्षत्रमण्डन: 803. क्रियाहेतुः 804. क्रियावान् 805. गरीयान् 806. .. किरीटी 807. कर्मसाक्षी 808. करण: 809. किरण: 810. कर्णसूः 811. कृष्णवासाः 812. कृष्णवर्मा 813. कृतकर्मा 814. कृताहारः 815. कृतांतसुः 816. कृतातिथि: 817. कृतात्मा 818. कृतविश्व: 819. कृती 820. कृत्यकृत्यः 821. कृतमङ्गलः 822. कृतिनांवरः 823. शान्तिः 824. क्षुधाजः 825. क्षेमः 826. क्षेमस्थिति: 827. क्षेमप्रियः 828. क्षमा 829. कश्मलापहः 830. गतिमान् 831. लोहिताङ्गः 832. लोकाध्यक्षः 433. लोकालोकनमस्कृत: 834. लोकबन्धुः 835. लोकवत्सलः 836. लोकेश: 837. लोककरः 838. लोकनाथ: 839. लोकसाक्षी 840. लोकत्रयाशय: 841. लयः 842. मासमानिदामा 843. मान्धाता 844. मानी 845. मारुतः 846. मार्तण्डः 847. माता 848. मातरः 849. महाबाहुः 850. महाबुद्धिः 851. महाबलः 852. महायोगी 853. महायशाः 854. महावैद्यः 855. महावीर्यः. 856. महावराहः 857. महावृत्तिः 858. 182 Page #191 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् महाकारुणिकोत्तमः 859. महामायः 860. महामन्त्रः 861. महान् 862. महारथ: 863. महाश्वेताप्रियः 864. महाशक्तिः 865. महाशनिः 866. महातेजाः 867. महात्मा 868. मुहूर्तः 869. महोत्साहः 870. महेन्द्रः 871. महेच्छ: 872. महेशः 873. महेश्वरः 874. मिहिर: 875. महित: 876. महत्तरः 877. मधुसूदनः 878. मोक्षदायकः 879. मोक्षः 880. मोक्षधरः 881. मोक्षहेतु: 882. मोक्षद्वारः 883. मौनी 884. मेधा 885. मेधावी 886. मेधिकः 887. मेध्य: 888: मेरुमेय: 889. मुकुटी 890. मनुमुनिः 891. मन्दार: 892. मन्देहक्षेपण: 893. मनोहरः 894. मनोहरणरूपः 895. मङ्गलः 896. मङ्गलालयः 897. मङ्गलवान् 898. मङ्गलिः 899. मङ्गलकर्ता 900. मन्त्रः 901. मन्त्रमूर्तिः 902. मरीचिमाली 903. मृत्यु: 904. मरुतामीश्वरेश्वरः 905. मरुतांपति: 906. मिष्टाचारः 907. मति: 908. मतिमान् 909. नाकारः 910. नाकपालि: 911. नागराट् 912. नारायण: 913. नाथ: 914. नग: 915. नभस्वान् 916. नभोविगाहन: 917. नभकेतन: 918. नूतनः 919. नोत्तर: 920. नयनैकरूप: 921. नैकरूपात्मा 922. नीलकण्ठः 923. नीललोहित: 924. नेता 925. नियतात्मा 926. निकेतन: 927. निक्षुभापति: 928. नन्दिवर्धन: 929. नन्दन: 930. नरः 931. निराकुल: 932. निरहङ्कारः 933. निर्बन्धः 934. निर्गुण: 935. निरञ्जन: 936. निर्णय: 937. नित्योदित: 938. नित्य: 939. नित्यगामी 940. निरञ्जन: 941. नित्यरथ: 942. राजा 943. राज्ञीप्रिय: 944. राज्ञीपति: 945. रवि: 946. रविराज: 947. रुचिप्रदः 948. रुद्रः 949, ऋद्धि: 950. रोचिष्णु: 951. रोगहा 952. रेणु: 953. रेणुक: 954. रेवन्त: 955. हृषीकेश: 956. रक्षोनः 957. 183 Page #192 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् रक्ताङ्गः 958. रश्मिमाली 959. ऋतु: 960. रथाधीश: 961. रथाध्यक्षः 962. रथारूढः 963. रथपति: 964. रथी 965. रथिनांवरः 966. शान्तिप्रिय: 967. शाश्वत: 968. साष्टाक्षरः 969. शुद्धः 970. शुभः 971. शुभाचार: 972. शुभप्रदः 973. शुभकर्मा 974. शब्दकरः 975. शुची 976. शिव: 977. शोभा 978. शोभन: 979. शुभ्रः 980. सुरः 981. शीघ्रग: 982. शीघ्रगति: 983. शीर्णः 985. शेष: 986. शुक्रः 987. शुक्राङ्गः 988. शुक्ररूप: 989. शक्तिमान् 989. शक्तिमतांश्रेष्ठः 990. शम्भुः 991. शनैश्वरः 992. शनैश्चरपिता 993. शर्व 994. श्रीधरः 995. श्रीपति: 996. श्रेयस्कर: 997. श्रीकण्ठः 998. श्रीमान् 999. श्रीमतांवरः 1000. श्रीनिवास: 1001. श्रीनिकेतन: 1002. श्रेष्ठ: 1003. शरण्य: 1004. शरण्यार्तिहरः 1005. श्रुतिमान् 1006. शतबिन्दुः 1007. शतमुखः 1008. तापी 1009. तापनः 1010. तारापति: 1011. तायवाहन: 1012. तपनः 1013. तपनांबरः 1014. त्विषामीश: 1015. त्वरमाण: 1016. त्वष्टा 1017. तीव्र: 1018. तेजः 1019. तेजसांनिधिः 1020. तेजसांपतिः 1021. तेजस्वी 1022. तेजोंनिधिः 1023. tez2ओराशिः 1024. तेजोनिलयः 1025. तीक्ष्णः 1026. तीक्ष्णदीधिति: 1027. तीर्यः 1028. तिग्मांशुः 1029. तमिस्रहा 1030. तम: 1031. तमोहरः 1032. तमोनुदः 1033. तमोऽराति: 1034. तमोघ्नः 1035. तिमिरापहः 1036. त्रिविष्टप: 1037. त्रिविक्रमः 1038. त्रयः 1039. त्रेता 1040. त्रिकसंस्थितः 1041. त्र्यक्षरः 1042. त्रिलोचनः 1043. तरणि: 1044. त्र्यम्बकः 1045. trilokeshH| 184 Page #193 -------------------------------------------------------------------------- ________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् यस्त्विदं शृणुयान्नित्यं, पठेद् वा प्रयतो न्र्ः। प्रतापी पूर्णमायुश्च, करस्थास्तस्य सम्पदः ॥ 1 ॥ नृपाग्नितस्करभयं, व्याधिभ्यो न भयं भवेत् । विजयी च भवेनित्यं, स श्रेयः समवाप्नुयात् । / 2 / / कीर्तिमान् सुभगो विद्वान् स सुखी priydrshnH। भवेद् वर्षशतायुश्च, सर्वबाधाविवर्जितः ॥ 3 ॥ नाम्ना सहस्रमिदमंशुमत: पठेद् यः शुचिनियमवान् सुसमाधियुक्तः । दूरेण तं परिहरन्ति सदैव रोगाः, भीताः सुपर्णमिव सर्वमहोरगेन्द्राः ॥4॥ ॥ इति श्रीसूर्यनामस्तोत्रं सम्पूर्णम् ॥ अमुं श्रीसूर्यसहस्रनामस्तोत्रं प्रत्यहं प्रणमत्पृथ्वीपति-कोटीरकोटिसङ्घट्टितप दकमल त्रिखण्डाधिपति- दिल्लीपतिपातिसाहि श्रीअकबरसाहि जल्लालदीन: प्रत्यहं शृणोति । सोऽपि प्रतापवान् भवतु । / 185 Page #194 -------------------------------------------------------------------------- ________________ इस ग्रंथ के अध्ययन से आप जान सकेगें - साधना और उपासना के क्षेत्र में सूर्य की उपयोगिता * शारीरिक, मानसिक और आत्मिक संदर्भो में सौरकिरणों की उपयोगिता । * सौरऊर्जा से संबंधित कई नए-नए अन्वेषणीय रहस्यात्मक प्रयोगों के संदर्भ । / - विजय जनकचंद्र सूरि । / स्वर्गीय रमण लाल केसरीमल. अम्बावत जी पुण्य स्मृति में सौजन्य : श्रीमती भीखीबाई केसरीमल जी हीराचंद जी अम्बावत बकसा जी परिवार चामुण्डेरी (राजस्थान)