________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् "वेदाङ्गः" 638 इति / वेदा एव अङ्ग-शरीरं यस्य स तथा, तन्मयशरीरत्वात् / / 638|| "वैद्यः"६३९ इति / वैद्यः-चिकित्सकः तच्छास्त्रोपदेशकत्वात् // 639 / / "वेदपारगः" 640 इति / वेदानां पारम्-अन्तं गच्छतीति सः, सहस्रशाखोपयुक्तवेदोपदेशकत्वात् / वेदपा:-ब्राह्मणाः, तान् रगति-रक्षतीति वा / 'रग-नग् रक्षणे' इत्यस्य रूपम् // 640 // "वेदभुद६४१ इति / वेदं बिभर्तीति सः // 641 / / "वेदवाहनः" 642 इति / वेदं वाहयति-योजयति तत्तत्क्रियास्विति सः छन्दोमयरथगामित्वाद् वा // 642 / / "वेदवैद्यः" 643 इति / वेद एवं वैद्यः, स्वार्थेऽण् / वेदेन वैद्यो वेदवैद्यः, वेदैकप्रमाणगम्य इत्यर्थः / वेदेनैव वैद्य इति वा, तत्तत्कर्मोपदेशनेन संसाररोगविनाशकत्वात् / / 643 // "वेदविद्" 644 इति / वेदान् वेत्ति-विचारयतीति सः // 644 // "वेदकर्ता" 645 इति / वेदान् करोतीति वेदकर्ता, वेदनिर्मातेत्यर्थः / मीमांसकमते वेदस्य नित्यत्वात् प्रथमवेदाध्येता / यदुक्तम्'स्वयम्भूरेष भगवान्, वेदो गीतस्त्वया पुरा। शिवाद्या ऋषिपर्यन्ताः स्मारोऽस्य न कारकाः // ' इति // 645|| "वेदमूर्तिः" 646 इति / वेदा एव मूर्तिः-शरीरान्तरं यस्य स तथा // 646 / / वेदनिलयः" 647 इति / वेदुषु नितरां लय:-चित्तैकाग्ग्रं यस्य स तथा। वेदा एव निलयं-गृहं यस्येति वा / / 647 // . "ज्योमग:" 648 इति / व्योनि-आकाशे गच्छतीति स तथा // 648|| "व्योममणिः" 649 इति / व्योम्न:-आकाशस्य मणिरिव मणिः, तदलकारकारित्वात् / / 649 // 112