________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् "सर्वजितांवरः'' 245 इति / सर्वान् शत्रून् जयन्तीति सर्वजितः, विष्णुप्रभृतयो देवाः / तेषां मध्ये वर:-प्रधानः, सर्वेषां चक्रवर्तिनां वरो यस्माद् वा // 245 // “सर्वोदधिस्थितिकरः" 246 इति / सर्वस्मिन् उदधौ स्थितिं करोतीति सः, विष्णुरूपेण तच्छायित्वात् / सर्वेषामुदधीनां-समुद्राणां पृथ्वीरूपमवलम्ब्य स्थितिं करोतीति वा / ‘स एव सर्वस्थित्यर्थं पृथिवीरूपतां गतः // ' इत्युक्तेः // 246 // “सर्ववृतः" 247 इति / सर्वैरान्माठरादिभिर्वृतः-स्वामित्वेन स्वीकृत इत्यर्थः / / 247|| “सर्वमदनः" 248 इति / सर्वान् मदयति-आनन्दयतीति सः, सर्वाह्लादकत्वात् / / 248 // "सर्वप्रहरणायुधः" 249 इति / सर्वे प्रह्रियन्तेऽनेनेति सर्वप्रहरणम् / एवंविधमायुधं यस्य स तथा, प्रलये सर्वसंहारकारित्वात् / / 249 / / “सर्वप्रकाशक:' 250 इति / सर्वान् पदार्थान् प्रकाशयतीति सः / सर्वेषु वस्तुषु प्रकाशो यस्येति वा / सर्वः-समग्र: प्रकाशो यस्येति वा / / 250 // "सर्वगः" 251 इति / सर्वत्र गच्छतीति सर्वगः, अप्रतिहतगतित्वात् / सर्वान्-वेदान् गायतीति वा, प्रथमवेदाध्यापकत्वात्: / 'स्वयम्भुरेष भगवान् वेदो गीत: पुरा / / ' इत्युक्तत्वात् / / 251 // “सर्वज्ञः'' 252 इति / सर्वम्-अतीताऽनागतभेदभिन्नं वस्तु जानातीति सर्वज्ञः, सर्ववस्तुव्यवस्थाकारित्वात् / सर्वज्ञाः-पण्डिताः यस्येति वा // 252 / / "सर्वकल्याणभाजन:' 253 इति / सर्वेषां कल्याणानां-श्रेयसां भाजनंपात्रम् // 253 / / "सर्वसाक्षी' 254 इति / सर्वेषां साक्षी-कार्योत्पादनावस्थायां निकटवर्ती।