________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् “पवित्रात्मा' '443 इति / पवित्रः आत्मा-अन्त:करणं जायते यस्मादिति सः। पवे:-वज्रात् त्रायते इति पवित्रः / एवंविध आत्मा-स्वरूपं यस्येति वा / / 443 // "पूषा" 444 इति / पूषति-वर्धते ऋतुभेदाद् रश्मिभिः स तथा / / 444 / / "पीतवासाः" 445 इति / पीतानि वासांसि यस्येति स तथा, पीताम्बर इत्यर्थः / पीत:-गणेशः, व:-वरुणः, अ:-विष्णुः, स:-यमः, एतान् आसयति-स्वस्वाधिकारे स्थापयति इति आः, तत्तदधिकारस्थापक इति वा / 'आस उपवेशने' इत्यस्य आः। 'पीतं पीते हरिद्रायां, स्त्रियां सि विनायके // इति मेदिनिः / 'वकारो वरुणो प्रोक्तः // ' इत्येकाक्षरकोशात् / 'सकारो धर्मराजे स्याद् / / ' इति तत्रैव / अः सुप्रसिद्ध एव / / 445 / / "पक्षः" 446 इति / पवन्ति भूतानि अत्रेति पक्षः पञ्चदशदिनात्मकः, तत्सम्पादकत्वात् // 446 / / "बलदः" 447 इति / बलं-शरीरस्थमोजः, सैन्यं वा ददाति स तथा / दुष्टानां बलं द्यति-खण्डयतीति वा // 447 // "बलभृद्" 448 इति / बलं-त्रैलोक्यरक्षणसामर्थ्य बिभर्तीति स तथा // 448 / / "बलप्रियः" 449 इति / बं-ज्ञानम्, लान्ति-आददते इति बलाः, पंण्डिताः / ते प्रिया यस्य स तथा // 449 / / ."बलवान्" 450 इति / बलं-सर्वाधिकरूपं विद्यते यस्य यस्मिन् वा स तथा / 'बलं. गन्धे रसे रूपे // ' इति मेदिनिः // 450 // "बली" 451 इति / बलीनामा दैत्य:, तद्विदारकत्वात् तदभिधेयता / बलंसैन्यं ग्रहादिरूपं विद्यते यस्य स तथा // 451 / / "बलिनांवरः" 452 इति / बलिनां-हरिहरप्रभृतिदेवानां मध्ये वर:-प्रधानः, सर्वोत्कृष्टत्वात् / / 452|| 92