________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् अस्यति-क्षिपतीति वा // 374 // "दक्षः" 375 इति / दक्षते-आशु गच्छतीति दक्षः / दक्षयति-वर्धयति भक्तानिति वा / दक्ष:-चतुरो वा, तत्तत्कर्तव्यतायां कुशल इत्यर्थः / / 375 / / "दिनाधीशः" 376 इति / दिनस्य अधि-सामस्त्येन ईश:-दिनाधीशः / दिनेषु आधिं इयन्ति-गच्छन्तीति दिनाधयः, दैत्याः / तान् श्यतीतिनाशयतीति सः / दिनोद्भवो य आधिः, तस्य ई:-लक्ष्मीः, तां श्यतिनाशयतीति वा / / 376 // "दिनप्रणी:" 377 इति / दिनं प्रकर्षेण नयति-अवसानं प्रापयतीति स: // 377|| "दिनबन्धुः" 378 इति / द्यति तम इति दिनं, तेजः / तस्य बन्धुरिव बन्धुः, तत्पुष्टिकारित्वात् / / 378 // "दिनकृत्'' 379 इति / दिनं करोतीति दिनकृत्, विशिष्टदिवसकर्तृत्वात् / धति तम इति दिनं, तेजः / अथ दिन्येषां कृन्ततीति वा // 379 // "दिननाथ:" 380 इति / दिने नाथ्यते-याच्यते, अर्थादिसमये स्वसमीहितं जनैरिति सः / दिनस्य नाथ इति वा, तदुपघातकारितमसां विध्वंसकत्वात् / दिने पापान् कृन्ततीति वा // 380 // .. . "दुराराध्यः" 381 इति / दुःखेनाराध्यते इति दुराराध्यः, यमनियमोपवासादिभिर्महत्कष्टेनाराद्धं योग्य इत्यर्थः / / 381 // “पापनाशनः" 382 इति / पापान् नाशयतीति सः, स्मरणमात्रेणैव तनाशकत्वात् // 382 // "पावनः" 383 इति / पावयति-पवित्रयति स्वकिरणैत्रिजगदिति तथा / 'नानाविधदोषदुष्टानां वस्तूनां सूर्यकिरणैरेव पावित्र्यम् // ' इति धर्मशास्त्रोक्तेः // 383 // . 84