________________ श्रीसूर्यसहस्रनामसङ्ग्रहवयम् अज्ञानान्धकारनाशकत्वात् / / 364|| "दीप्तांशुः" 365 इति / दीप्त:-कान्तिमान् अंशुः-विभवो यस्मात् स तया। 'अंशु विभवे करे // ' इति मेदिनिः / / 365 // . "दीप्तदीधितिः" 366 इति / दीप्ता:-दीधितयो यस्मात् स तथा। 'नक्षत्रेऽनाविन्दावुदरे कनके मणौ दृशि समूहे यत् खलु तेजस्तदधिकमोजायितमब्जमित्रस्य / / ' इति प्रामाणिकवचनात् / / 366 / / "देव:' 367 इति / आदिदेवव्याख्यानावसरे व्याख्यातः // 367 // "देवदेव:' 368 इति / देवानाम्-ईश्वरप्रभृतीनां देव:-पूज्य: / देवयन्तिपीडयन्ति जनान् इति देवाः, असुराः / तेषां देव:-पीडक इति वा // 368 // "द्योतः" 369 इति / द्योत्यते इति द्योतः, प्रकाशः; तत्स्वरूपत्वात् / 'प्रकाशो द्योत आतपः // ' इत्यमरः // 369 // "द्योतनः" 370 इति / द्योतयति विश्वमिति द्योतनः, प्रकाशक इत्यर्थः / द्योतं-प्रकाशं नयति-अन्येषां प्रापयतीति वा / द्यां तनयति-उपतापयति स्वकिरणैरिति वा / 'तनु श्रद्धोपतापयोः / / ' इत्यस्य रूपम् / / 370 // "द्योतित:" 371 इति / द्योत:-अनिर्वचनीयस्वरूपप्रकाशः सञ्जातोऽस्य अस्मिन् वा स तथा // 371 // "द्योतितानल:" 372 इति / द्योतित:-प्रकाशितोऽनलो येन स तथा, रात्रौ सूर्यकिरणप्रवेशेन वहेर्दीप्त्याधिक्यात् / / 372 / / "दिक्पति:" 373 इति / दिशतीति दिक्, तस्याः पति:-ज्योतिः / शास्त्ररीत्या पूर्वदिक्स्वामीत्यर्थः / / 373 // “दिग्वासा:" 374 इति / दिशो वास:-वस्त्रं यस्य स तथा / दिक्षु वास:वसनं येषां ते दिग्वासाः, लोकपालाः / तेषाम् आ-पितामह इति वा, तज्जनकत्वात् / दिक्षु वान्ति-गच्छन्तीति दिग्वाः, अन्धकाराः / तान् 83