________________ श्रीसूर्यसहस्रनामसङ्ग्रहात्रयम् "भास्वान्' 384 इति / भासत इति भाः क्लिवन्तः / सां विद्यते यस्य स तथा, सदोद्भूतानभिभूतभास्वररूपवत्त्वात् / भानां-नक्षत्राणाम्, असून-दीप्ती:, आ-समन्ताद् अनयति-भक्षयतीति वा / 'प्राण-दीप्त्योरसुः पुंसि / / ' इति मेदिनिः / अत्र 'अन्'धातुर्भक्षणार्थ: स्वरादिः // 38 // "भास्करः" 385 इति / करा इव कराः / भास एव करा आदानोत्सर्गसमर्था यस्य स तथा। भाभिः-किरणैः कं-जलं राति-आदत्ते इति वा / 'कं सुखे सलिले शीर्षे / / " इत्यनेकार्थः / भासा-दीप्त्या केभ्य:ब्रह्मवायुप्रभृतिभ्यो र:-तीक्ष्णः, सर्वाधिकतेजस्कत्वादिति वा / 'र: स्मृतः पावके तीक्ष्णे, राः पुंसि स्वर्ण-वित्तयोः // ' इति मेदिनिः // 385 // "भासन्तः" 386 इति / भासां-दीप्तीनाम् अन्त:-निश्चयो यस्मात् स तथा, अन्यासां दीप्तीनामेतदाधीनत्वात् / भान्यसन्तो जायन्ते यस्मादिति वा / भासां-नक्षत्रादिगतदीप्तीनामन्त:-विनाशो यस्मादिति,वा / भाभि:-किरणैः, अन्तति-बनाति अर्थाद् रात्रिञ्चरानिति वा / 'अति बन्धने' इत्यस्य रूपम्। अत्र सकारस्य विसर्गाकरणमार्षम् // 386 / / "भासतः" 387 इति / अतनम्-अतः। भासा-दीप्त्या अत:-गमनं यस्य सः / सर्वदा तत्सम्बद्धत्वात् / भानि-नक्षत्राणि आसते इति भासः, आकाशम् / तस्य ता-लक्ष्मीर्यस्मादिति वा / 'ता सा श्री: कमलेन्दिरा // ' इति हैमः / / 387 / / "भासितः" 388 इति / भासो जाता अस्य अस्मिन् वा सः / भाभिः सित:-उज्जवल इति वा / भानां-ग्रह-नक्षत्राणामसितं-दीप्तिर्जायते यस्मादिति वा / 'अस् दीप्त्यादानयोः' इत्यस्य रूपम् / 'सूर्येण सहैकत्रावस्थानमस्तगमनं, सूर्यमुक्तानां च पुनरुदयो दीप्त्याधिक्यं च // ' इत्यद्भुतसागरादौ सुप्रसिद्धत्वात् // 38 // "भावितात्मा" 389 इति / भावित आत्मां येन सः, 85