________________ श्रीसूर्यसहस्रनामसङ्कहवयम् "प्ररेता:" 508 इति / प्रकृष्टं रेत:-बलं वीर्यं यस्य स तया, सर्वैरप्रतिहतशक्तित्वात् / / 508 // "प्रशान्त:" 509 इति / प्रकर्षण शान्त: प्रशान्तः, द्वेषकालुष्यरहित इत्यर्थः; समाधौ लीन इति वा / / 509 / / "प्रशम:" 510 इति / प्रकर्षेण शमः-शान्तिर्जायते यस्मादिति स तथा // 510 // "प्रतापवान्' 511 इति / कोश:-दण्डजतेजः प्रतापः, स विद्यते यस्य स तथा, राजसु तदंशप्रतीते: सार्वजनीनत्वात् / प्रकृष्टस्ताप: प्रतापः, प्रकाशः। तद्वानिति वा // 511 // "प्रतापनः" 512 इति / प्रतापयति शत्रूनिति सः / प्रगतस्तापो येभ्यस्ते प्रतापाः, मुनयः / तेषां नं-ज्ञानं यस्मादिति वा // 512 // "पृथ्वी" 513 इति / सर्वसहत्वात् पृथुत्वाद्वा पृथ्वीव पृथ्वी / पृथु:अधिका, आ-अनुकम्पा, सा अस्यास्तीति वा // 513 // "प्रथितः" 514 इति / प्रथित:-विख्यातः, त्रिजगज्जनताध्येय नामधेयत्वात् // 514 // "प्रतीतात्मा" 515 इति / प्रतीत:-लोकैर्ज्ञानपथं नीत: आत्मा-यत्नौ यस्य स तथा // 515 // "प्रत्यूहः" 516 इति / प्रतिशब्दस्य सादृश्यार्थपरत्वेन प्रति-सदृशं स्वानुरूपम्, उहः-ज्ञानं यस्य स तथा / प्रत्यूहः-अन्तराय:, पापिनां तज्जनकत्वाद् तदुपचार इति वा / प्रति-प्रत्येकम्, ऊहः-ज्ञानं यस्येति वा, प्रत्येकप्राणिविषयकज्ञानवत्त्वात् / / 516 // "पुरुषः" 517 इति / पुरं-शरीरं शेते इति पुरुषः / 'नवद्वारं पुरं पुण्यमेतैर्भावैः समन्वितम् / . 99