________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् प्राप्य शेते महात्मा यत्, तस्मात् पुरुष उच्यते // ' इति महाभारते। पुरुषु-महत्सूत्कर्षशालिषु सर्वेषु सीदतीति वा / पुरूणि-फलानि, सनोतिददातीति वा / पुरूणि-उत्पन्नानि संहारसमये स्यति-नाशयतीति वा / पूरणत्वाद् वा, पुराणत्वाद् वा, सदनाद् वा पुरुषः / 'पूरणात् सदनाच्चैव ततोऽसौ पुरुषो मतः // ' इति // 517 // "पुरुषोत्तमः" 518 इति / पुरुषेषु-त्रिजगद्वर्तिजनेषु उत्तमः-प्रधान:, सर्वाधिकतेजस्कत्वात् / / 518 // "पशुमान्" 519 इति / पशव:-चतुष्पदाः, अर्थादश्वाः / ते विद्यन्ते यस्य स तथा / 'आब्रह्मसम्भवपर्यन्तं पशव: परिकीर्तिताः / / ' इत्युक्तेः / तद्वान् तदधिपतिरिति वा / / 519 // "पिता" 520 इति / सर्वेषां जनकत्वात् / / 520 // "पितामहः" 521 इति / पितामहः-ब्रह्मा, तबारेणैव सृष्टिकर्तृत्वात् // 521 // "पतग:" 522 इति / पतौ-पक्षौ अहोरात्रिलक्षणौ, ताभ्यां गच्छतीति स तथा / पतनं-पतः, 'पतड् ऐश्वर्ये' इत्यस्य रूपम् / तं गच्छति जनो यस्मादिति वा // 522|| .. "पतङ्गः" 523 इति / लोकदृष्ट्या पंतन्निव गगनमार्गे गच्छतीति सः / पतङ्गः इव पतङ्गः सर्वदा व्योमचारित्वात् / / 523 / / "पितृद्वारः" 524 इति / पितॄणां द्वारमिव द्वारम्, पूर्वेषां मुक्तिप्रदातृत्वात् // 524 // "पुष्कलनिभः" 525 इति / पुष्कला निभा-उपमा यस्य स तथा, प्रकृष्टोपम इत्यर्थः / पुष्कल:-सीममर्यादाकृतो भूमिक्षिप्तपाषाणविशेषः, तस्य निभ:सदृशः, जगब्यवस्थापकत्वात् / / 525 // 100