________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् स तथा / सोमस्य स्वकलाप्रदानेन कृतः प्रतिपदादिव्यवहार इत्यर्थः / / 816 / / “कृतपति:" 817 इति / कृतं-कर्म तस्य पति:-स्वामी, तत्फलजनकत्वात् / कृतयुगस्य पतिर्वा, तत्प्रवर्तकत्वात् / कृता पतयो येनेति वा / / 817|| "कृतविश्वः" 818 इति / कृतं विश्वं-जगद् येन स तथा, सृष्टिकर्तृत्वात् / कृता विश्वा:-देवा येनेति वा / / 818|| "कृती" 819 इति / कृतमस्यास्तीति कृती, सर्वविलक्षणजगनिर्माणकुशल इत्यर्थः / / 819 / / "कृतकृत्यः" 820 इति / कृतं कृत्यं येनेति सः, अवाप्तसकलकामत्वेन कर्तव्यतारहितः / / 820 // “कृतमङ्गलः" 821 इति / कृतानि मङ्गलानि यस्मै येनेति स तथा / कृतो मङ्गल:-कुजो येनेति वा / / 821 // “कृतिनांवरः" 822 इति / कृतिनां-प्रेक्षावतां वरः-श्रेष्ठो मुख्य इति यावत् / / 822 // "क्षान्ति:" 823 इति / शान्ति:-क्षमा, तद्गुणयोगात् / क्षान्तिः, तेजसां हि न वय: समीक्ष्यते इति वत् // 823 // "क्षुधाज:" 824 इति / क्षुधां-विषयवासनाम्, अजति-क्षिपतीति स तथा ||824 // "क्षेम:" 825 इति / क्षीयते क्लेशोऽनेनेति सः // 825 // "क्षेमस्थितिप्रियः" 826 इति / क्षेमा-मङ्गलकारिणी या स्थिति: सा प्रिया यस्य स तथा / क्षेम: (मं)-मर्यादा, तस्यां स्थितिर्येषाम्, ते प्रिया यस्येति वा / 'मर्यादा-शुभयोः क्षेमम् // ' इति विश्वः // 826 / / "क्षमा" 827 इति / अपराधिष्वपि क्षमावानित्यर्थः / / 827 // "कश्मलापहः'' 828 इति / कश्मलं-मालिन्यम्, तदपहन्तीति तथा / / 828 // . 128