________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् "भुवनेश्वरः".४०३ इति / भुवनानां-चतुर्दशसङ्ग्याकानामीश्वरः-स्वामी, तद्योगक्षेमकारित्वात् // 403 / / "भूष्णुः" 404 इति / भवतीत्येवंशीलो भूष्णुः, कालिकसत्तायोगीत्यर्थः // 404 // "भूतात्मा" 405 इति / भूतानां-प्राणिनामात्मा, तत्सम्बन्धादेव तेषां चैतन्योपपत्तेः // 405|| "भूतादिः" 406 इति / भूताः-प्राणिनः, तेषामादिः-प्रथमः तदुत्पादकत्वात् / भूताः-देवविशेषाः, तेषामादिरिति वा / भूताः आदय:अवयवा यस्येति वा / / 406 // "भूतान्तकरणः" 407 इति / भूतानां-प्राणिनामन्त:-विनाश: क्रियतेऽनेनेति स तथा, संहारकारित्वात् / भूतानामन्तो यस्मात् स भूतान्तः, यमः / तस्य करणं-प्रकृष्टकारणमित्यर्थः // 407 // "भूताश्रयः" 408 इति / भूतानामाश्रय:-जीवनहेतुरित्यर्थः // 408|| "भूतिदः" 409 इति / भूति-सम्पदं ददातीति भूतिदः, सर्वसम्पत्प्रदः / भूति:-संसारे समुत्पत्तिः, तां द्यतीति वा / / 409 // "भूतभव्यः" 410 इति / भूतेषु-प्राणिषु भव्यः-प्रशस्यः, तद्रक्षाकारित्वात् / भूतं-जातं भव्यं-मङ्गलं यस्मादिति वा / / 410 // "भूतप्रभुः" 411 इति / भूतानि प्रभवंते-सर्वकार्येषु प्रगल्भन्ते यस्मादिति सः / भूतेषु प्रभवतीति वा // 411 // "भूतपति:" 412 इति / भूतानां पति:-स्वामी / भूताः पतयो यस्मादिति वा // 412 // "भूतविभुः" 413 इति / प्राणिमात्रेश्वर इत्यर्थः // 413 // * "भूतेशः" 414 इति / भूतानामीष्टे सृष्ट्यादाविति स तथा // 414 // 88