________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् "जनयिता" 572 इति / जनयतीति जनयिता, प्रयोजनव्यतिरेकेणैव विश्वजनकस्वभावत्वात् // 572 / / “जङ्गमः" 573 इति / जङ्गमतीति जङ्गमः, निरन्तरगमनशीलत्वात् // 573 / / "चराचरात्मा" 574 इति / चरा:-द्वीन्द्रियादयः, अचराः-पृथिव्यादयः पदार्थाः / तेषु आत्मा-ज्ञानं यस्य स तथा / चरेषु-प्राणिमात्रेषु आ-अनुकम्पा, तामाचरतीति च चराचरः; तादृश आत्मा-स्वभावो यस्येति वा, सकलप्राण्यनुग्राहकत्वात् / चराश्वाचराश्च तान् अतति-सततं गच्छतीति वा // 574|| "यशस्वी" 575 इति / यशोऽस्यास्तीति यशस्वी, जगत्पालकतया सर्वत्र विख्यात इत्यर्थः // 575 // "जिष्णुः" 576 इति / जयनशीलो जिष्णु:; प्रत्यहं सन्देहानां जेतृत्वात् // 576 // "जितावरीश:" 577 इति / जिता: अवरा:-अधमाः कीचकादयस्ते, अर्थात् पाण्डवाः / ते विद्यन्ते यस्यासौ जितावरी, विष्णुः / तस्य ईश:-स्वामी | आवृणोतीत्यावरी माया / जिता आवरी यैस्ते जितावर्यः-मुनयः, तेषामीश:-ध्येय इति वा // 577 // . “जितवपुः" 578 इति / जितं वपुः-संसारप्रवृत्तिहेतुकं येनेति सः॥५७८।। "जितेन्द्रियः" 579 इति / जिंतानि इन्द्रियाणि-ज्ञानकर्मेन्द्रियाणि येन स तथा, केवलज्योति:स्वरूपत्वात् / / 579 / / "चतुर्भुजः" 580 इति / चतसृषु दिक्षु भुजा एव किरणा यस्य स तथा // 580 // "चतुर्वेदः" 581 इति / चत्वारो वेदा यस्य यस्माद् वा स तथा / चतसृषु दिक्षु वान्तीति चतुर्वाः-अन्धकाराः, तेषाम् ई:-लक्ष्मीः, तां द्यति-खण्डयतीति वा / चतुर्षु मासेषु इतस्ततो वान्ति-निर्गच्छन्तीति चतुर्वाः, मेघाः / 106