________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् . पस्प - नाऽहो न रात्रिर्न नभो न भूमि सीत्तमो ज्योतिरभून चान्यत् / श्रोत्रादिबुद्ध्याऽनुपलब्धमेकं प्राधानिकं ब्रह्म पुमांस्तदासीत् / / इति / / अथवा आदौ दीव्यति-मन:प्रभृतिपदार्थव्यवहारस्थापनेन व्यवहरति स आदिदेवः, आदिव्यवहारहेतुरित्यर्थः / यस्त्वक्-चक्षुः-श्रवण-रसना-घ्राण-पाण्यहि-वाणीपागू-पस्थस्थितिरपि मनो-बुध्द्य-हङ्कारमूर्तिः / तिष्ठत्यन्तर्बहिरपि जगद् भासयन् द्वादशात्मा, मार्तण्डं तं सकलकरणाधारमेकं प्रपद्ये / / इति शाम्बोक्तेः॥ अथवा देवपञ्चकपूजायां मुख्यत्वेन आदौ दीव्यति-स्तूयते इति आदिदेवः / 'रविर्विनायकश्चण्डी' इत्यादिवचनैरादावेव पूज्यत्वोक्तेः / अथवा आदौ दीव्यति-आनन्दतीति सः, तदानन्देनाऽन्ये आनन्दन्तीत्यर्थः / / 1 / / “आदित्य:"२ इति / अदिति:-देवमाता, तस्या अपत्यं लोकरूढ्या आदित्यः / अनिदमित्यादिना ञ्यः / आदित्यं जनयतीति वा आदित्य:, अनादिरित्यर्थः; पृषोदरादित्वान्निपात: / आदिभूत इति वा आदित्यः, आदिभूतत्वादिति स्मृतेः / अथवा निखिलनिगमरूपत्वाद् आदित्यः / 'आदित्यो भास्करे देवेऽप्याऽऽम्नाये निगमेऽपि च' / इति मेदिनि: यान्तवर्ग 74 / यद्वा आदित्या:-देवाः, तान् अभिव्याप्य वर्तते इत्यादित्यः / आपर्वः तदभिविध्यर्थः // 2 // "आदितेजाः" 3 इति / आदि-सृष्टेरर्वाक् तेजो यस्य स तथा, सर्वदा तेजोभिर्व्याप्त इत्यर्थः / आदय:-कृष्णप्रकाराः सुराः, तेषां तेजो यस्येति वा / यद्वा आदौ तेज:-प्रभावो यस्य जगनिर्माणसामर्थ्यात् / 'तेजो धाम्नि पराक्रमे प्रभावे च // ' इति विश्वः // 3 // "आपः" 4 इति / आप्यन्ते सुखादिति आपः, स्त्रियां बहुवचनान्तः / 42