________________ श्रीसूर्यसहस्रनामसङ्गहवयम् आमुक्त:-निरावरण इति वा / अविद्यानास्कन्दितत्वेनामुक्त इति वा / यद्वा .. 'आ विधातरि मन्मथे' इति वचनात्; कामेन मुक्त इत्यर्थः / 'आ सन्तापकोपयोः' इत्युक्तेः, सन्ताप-कोपाभ्यां मुक्तो वा // 11 // “ॐकार:' 12 इति / ॐ-इत्यनादिवर्ण: / 'वर्णात् कारः' इति कारप्रत्ययः / अनादित्वेन सर्ववर्णोत्कृष्टत्वेन चाभिन्नोपमाऽतस्तदभिधानता। सृष्टिकर्तृत्वे तु अवतीति ॐ, कश्चिज्जगद्रक्षाकृत् पुरुषविशेषः / तस्य कार:करणं यस्य स तथा / शब्द-ब्रह्मरूपस्रयीमय इति वा / अवतीति ॐ रक्षाकारित्वम्, तदेव कार:-कृत्यं यस्येति वा / / 12 / / “आरोग्य:" 13 इति / आरोग्यं-धर्मविशेषः, धर्म-धर्मिणोरभेदोपचारः। रोग:-जरा-मरणादिः, तदभाव: अरोगः / तत्र साधुररोग्यः, अरोग्य एव आरोग्यः / / 13 / / . . “आरोग्यकारण:" 14 इति / जगत्कर्तृत्वापेक्षया आरोग्यस्य तदधीनत्वेन तद्धेतुः / यदुक्तमागमे- 'आरोग्यं भास्करादिच्छेद्धनमिच्छेद्भुताशनाद् / ' इति // 14 // “आशुगः' 15 इति / आशु-त्वरितं गच्छतीत्याशुगः / यदुक्तमागमे'कर्कसङ्क्रान्तिदिने रवेरुदयास्तयोरन्तरक्षेत्रमानं योजनानां चतुर्नवतिः सहस्राणि पञ्च शतानि षड्विंशत्यधिकानि, द्विचत्वारिंशच्च षधिागा योजनस्य // ' योजनं चात्र दैवम्, मनुष्ययोजनाच्चतुःशतगुणितं मन्तव्यम् / तथा पुराणादावप्युक्तम् 'योजनानां सहस्रे द्वे द्वे शते द्वे च योजने। एकेन निमिषार्धेन क्रममाण ! नमोऽस्तु ते // ' इति। . आशुग इव आशुग इति वा, अतीवशीघ्रगामित्वात् / जगत: प्राणभूत इति वा; 'आशुगौ वायु-विशिखौ' इत्युक्तेः // 15 // 45