________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् द्वादशात्मा धर्मघृणिर्घमांशुरहिमप्रभः // 9 // धर्माभीशुधर्मभानुर्धर्मपाद: प्रभाकरः। धर्मच्छविर्घमंदीप्तिधर्मपृश्निर्विभाकरः // 10 // धर्मज्योतिधर्मकान्तिधर्मद्युतिरशीतरुक् / धर्मत्विषिर्घमंतेजाः धर्मार्चिस्तिग्मदीधितिः // 11 // विनतातनुभूसूतो, विनतासुतसारथिः / . विनतागात्रसम्भूतो, विनतात्मजसारथिः / / 12 / / // इति सूर्यसहस्रनामसङ्ग्रहे द्वितीयः प्रकाशः / / जगच्चक्षुर्जगद्दीपो, जगत्साक्षी विकर्तनः / त्रयीतनुः कर्मसाक्षी, मिहिरोऽरुणसारथिः / / 1 / / खतिलकः सहस्रांशुर्लोकबन्धुर्नभोध्वजः। संवत्सररयो वेदोदयः सूनुः सुरावृतः // 2 // लोकप्रकाशन: पीतुंः, सहस्राङ्कः सहसभाः / प्रत्यूषाण्डं दिवापुष्टो, दृशानो रात्रिनाशनः // 3 // विवस्वान् कालभृद् वाजी, बहुरूपो हरिद्हरिः / हरिदश्वो हरित्सप्तिहरिद्वाजी हरिद्यः // 4 // हरिदर्वा हरिद्वातिर्हरित्ताक्ष्यो दिनाधिपः / तिग्मरोचिस्तिग्मशोचिस्तिग्मभानुर्नभोध्वजः // 5 // तिग्मांशुस्तिग्मरुक् तिग्मज्योतिस्तिग्ममहाअविः / तिग्मोस्रस्तिग्मभास्तिग्मकेतुः कमलबान्धवः / / 6 / / तिग्मार्चिस्तिग्मगुस्तिग्ममयूख: कजबान्धवः / तिग्मपादस्तिग्मरश्मिस्तिग्मत्विट् पद्मबान्धवः // 7|| तिग्मोपधृतिर राट् तिग्माभीशुमेह:पतिः / _151