________________ श्रीसूर्यसहस्रनामसङ्घहत्रयम् त्रिजगद्व्यापकत्वात् / योगा:-ज्योति:शास्त्रप्रसिद्धा विष्कम्भादयः, ते विद्यन्ते यस्येति वा // 533 // "योगीश्वरपति:" 534 इति / योगिन:-योगाभ्यासकारिणः / तेषु ईश्वराः याज्ञवल्क्यादयः, तेषां पति:-पूज्य आराध्य इति यावत् // 534 // "योगनित्य:" 535 इति / योगे नित्य:-स्थिरप्रकृतिक इत्यर्थः / योग:प्राप्तिः, सा नित्या-सर्वदा यस्मादिति वा, व्यापकत्वेन सर्वत्र सन्निहितत्वात् // 535 // “योगतत्परः" 536 इति / योगा:-पर्वविशेषाः, तेषु तत्पर:-अभियुक्तः, पापिनां समुद्धरणाय तादृशयोगनिर्मातृत्वात् / / 536 / / "ज्योतिरीश:" 537 इति / ज्योतिषां-चन्द्रग्रहनक्षत्राणां महसां वा ईश:स्वामी, तत्पुष्टिकारित्वात् / / 537|| "जयः" 538 इति / जीयतेऽनेनेति जयः, तत्प्रदातृत्वात् / सर्वान् जयतीति वा / / 538 // “जीव:" 539 इति / जीवति-प्राणान् धारयतीति जीवः / / 539 // "जीवानन्दः" 540 इति / जीवान् आनन्दयतीति सः / जीवानामानन्द:मोक्षो यस्मादिति वा / “महानन्दोऽमृतं सिद्धिः कैवल्यमपुनर्भवः // " इति हैमः / / 540 // "जीवनः" 541 इति / जीव्यन्ते लोका अनेनेति सः / जीवस्यबृहस्पतेर्जीवानां वा नं-ज्ञानं यस्मादिति वा / 'नो बुद्धिर्ज्ञान-बन्धयोः / अस्मानस्माकमस्मभ्यमेषां स्थाने भवेच्च नः / / ' इत्येकाक्षरः / जीवान् नयति स्वर्गमिति वा // 54 // "जीवनाथ:" 542 इति / जीवानां-प्राणिनाम्, जीवस्य-बृहस्पतेर्वा नाथ::: स्वामी, तेषां स्वस्वकर्मानुसारिफलप्रदातृत्वात् / 'ईश्वरप्रेरितो गच्छेत् स्वर्ग वा 102