________________ श्रीसूर्यसहस्रनामसङ्ग्रहवयम् "मास:" 841 इति / सूर्यपरिस्पन्दजनित: कालविशेषो मासः, तत्प्रवर्तकत्वात् / / 841|| "मांनिदामा" 842 इति / मानं विद्यते यस्य तन्मानि, एवंविधं दाम यस्य स तथा, शोभनस्रगित्यर्थः / मानं विद्यते येषां ते मानिन:-दैत्याः, तान् द्यन्तिखण्डयन्ति ये ते मानिदाः, सुराः / तेषां मां-लक्ष्मी आनयतिप्राणयतीति वा / / 842 // "मान्धाता" 843 इति / मान्धाता-राजा तत्कारणत्वात् / / 843 / / "मानी" 844 इति / मानं-पूजाविशेषो विद्यते यस्य स तथा / / 844 // "मारुत:" 845 इति / मया-लक्ष्म्या रुत:-अनेकैः प्रकारैः स्तुतः // 845 / / "मार्तण्डः" 846 इति / मृतमण्डं जीवयतीति सः, स्वतेजसा ब्रह्माण्डमनुप्रविश्य तदुपबृंहणात् / / 846 // . "माता" 847 इति / मननशीलो माता, जनयित्री वा; जगनिवासजठरत्वात् पोषकत्वाद् वा // 847 // "मातरः" 848 इति / मया-लक्ष्म्या दरिद्रोपद्रुतान् जनान् तारयतीति स: // 848 // "महास्वेताप्रियः" 849 इति / महास्वे नाम्नी नाडी, तस्याः प्रिय:तदधीशः / ‘महास्वेताया नाड्या: श्रीसूर्यः स्वामी / / ' इति योगशास्त्रे प्रतिपादितत्वात् / औषधिविशेषो वा, तस्याः प्रियः / 'आदित्यवारोद्धृतमहास्वेतामूलस्य बहुषु कार्येषूपयोगः // ' इति रुद्रयामलादौ . कथितत्वात् / / 849 // "महाबाहुः" 850 इति / महान्तो बाहवो यस्मात् स तथा // 850 // "महाबुद्धिः" 851 इति / महती-सकलपदार्थावभासिनी बुद्धिर्यस्य यस्माद्वा सं तथा // 851 // 130