________________ श्रीसूर्यसहस्रनामसङ्ग्रहवयम् "नाकपालिः'' 910 इति / नाकस्य-स्वर्गस्य पालिरिव पालि:, तन्मर्यादीभूतत्वात् / नाकं पान्तीति नाकपाः, इन्द्राः / तेषाम् आलि:-सेतुः। 'अलिः सुरा पुष्पलिहोः पुंस्यालिविंशदाशये। स्त्रियां त्रिषु वयस्यायां सेतौ पक्षे च कीर्तितः // ' इति मेदिनिः / / 910 // “नागराड्" 911 इति / नागा:-पातालवासिनो देवाः, तेषां राट्-राजा। नागा:-तोयदा राजन्ते येनेति वा। "नाग:पुं नाग-मातङ्ग-क्रूराचारिषु तोयदे // " इति मेदिनिकारः // 911 // "नारायण:" 912 इति / नारा:-आपो भूतानि वा, तान् अयते इति सः। यदुक्तमन्यत्र'आपो नारा इति प्रोक्ता आपो वै नरसूनवः / तापदस्यायनं प्रोक्तं तेन नारायणः स्मृतः॥' इति // 912 / / "नाथ:" 913 इति / नाथ्यते-याच्यते लोकैरिति सः / सर्वेश्वर इति वा // 913 // "नभः" 914 इति / नभ्यतीति नभः, आकाशम: अनन्तत्वाद् तदभिधेयता / तद्वद् व्यापक इति वा // 914 // "नभस्वान्' 915 इति / नभस्वान्-वायु:, प्राणरूपत्वेन सकलप्राणिषु वर्तमानत्वात् / / 915 // "नभोविगाहनः" 916 इति / नभ:-आकाशं विगाह्यतेऽनेनेति सः // 916 / / "नभ:केतनः" 917 इति / नभ:-आकाशम् तदेव केतनं-गृहं यस्य स तथा, सर्वदा तत्रावस्थितिकारित्वात् / / 917|| "नूतनः" 918. इति / नूतन:-नवः, प्रतिदिनमुदयशालित्वात्, जरसाऽनभिभूतत्वाद् वा // 918 // ''नोत्तरः" 919 इति / उत्-प्राबल्येन तरति संसारमिति उत्तरः, गुरुः / न 136