________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् जोमयत्वात् / / 874 // "मधुसूदनः" 875 इति / मधो:-दैत्यस्य सूदन:-विनाशकः, कृष्णरूपेण तन्नाशकत्वात् / मधुसूः-पुष्पम्, तस्य उ:-विशेषेण दन:-विकाशो यस्मादिति वा / 'उर्विशेषेऽनुकम्पायाम् // ' इत्युक्तेः / ‘दनुर्दैत्यप्रभेदे स्यात् प्रकाशे स्याद् दनः पुमान् // ' इति मेदिनिः / 875 // "मोक्षः" 876 इति / तत्प्रदातृत्वात् तन्नामता / / 876 / / "मोक्षाधारः" 877 इति / मोक्षम् आ समन्ताद् भक्तानां धारयतिप्रापयतीति स तथा // 877 // “मोक्षहेतुः" 878 इति / संसारपाशान्मोचनं मोक्षः, तस्य हेतु:-कारणं तद्, मोक्षस्य तद्धेतुकत्वात् / / 878 / / "मोक्षदायकः" 879 इति / मोक्षं-मुक्तिं दापयतीति सः / / 879 // "मोक्षद्वारम्' 880 इति / सकलकर्मणां क्षय:-मोक्षा, तस्य द्वारमिव द्वारम्, तत्प्राप्तौ निदानीभूतत्वात् / / 880 // "मौनी" 881 इति / अधार्मिकेषु धर्मानुपदेश:-मौनम्, तद्वान् / / 881 // "मेधा" 882 इति / शब्दा-ऽर्थयोर्धारणवती धीर्मेधा, तदुपायीभूतत्वात् तन्नामता // 882 // "मेधावी" 883 इति / पूर्वोक्ता मेधा विद्यते यस्य स तथा / / 883 / / 'मेध्यः" 884 इति / मेध्य:-पवित्रः / यदुक्तमन्यत्र'यद् भानुभिर्भूमिराप: शोध्यन्तेऽमेध्यगा अपि।। सर्वेभ्योऽप्यधिको मेध्य: श्रीसूर्य इति गीयते / / ' इति ब्रह्मपुराणोक्तेः / / 884|| "मेधिकः" 885 इति / मेधया-पूर्वोक्तया दीव्यतीति मेधिकः / मा- . लक्ष्मीः, इ:-कामः, तयोः धिः-समूहः, तस्मात् कं-सुखं यस्येति वा। 'धिर्धिक्कारे समूहे स्यात्, स्त्रियां धी: स्मरणे मतौ // ' इति धरणिः // 885 / / 133