________________ श्रीसूर्यसहस्रनामसङ्ग्रहत्रयम् "कार्यम्" 729 इति / क्रियते इति कार्यम्, कार्यकारणयोरभेदात्। 'कार्यः' इति पाठे; केन-सुखेन युत: अर्यः-स्वामीति व्याख्या। 'अर्यः स्वामिवैश्ययोः / / ' इत्यमरः / / 729 // "कारणावहः" 730 इति / कारणं-कारणत्वमावहतीति स तथा, जगदुत्पत्तिहेतुत्ववानित्यर्थः // 730 // “कारुणिकः" 731 इति / निरुपधिपरदुःखप्रहाणेच्छा करुणा, सा विद्यते यस्य स तथा; सर्वभूतेषु दयावानित्यर्थः / / 731 / / "कार्तस्वरः" 732 इति / तत्प्रदातृत्वात् तत्सदृशमण्डलत्वाद् वा। कृतयुगस्यायं कार्तः, एवंविधः सुष्टु-शोभन: अर:-मर्यादा यस्मात् स तथा, सर्वदा कृतयुगसम्बधिमर्यादाप्रवर्तकत्वात्। 'मर्यादायामरं शीघ्र शीघ्रगे पुण्यवद् // इति धरण्युक्तेः // केन-अग्निना आर्ता:-पीडिताः, तेषां स्वर:नामाक्षराणि यस्येति वा // 732 / / "काश्यपेयः" 733 इति / कश्यपस्यापत्यं-काश्यपेयो गरुडः, सकलस्थावर-जङ्गमविषविनाशित्वादभेदोपमायां तन्नामता / काश्यपस्यबौद्धस्य ई:-लक्ष्मी: शून्यवादव्यवस्थापनरूपा, तत्र य:-वहिरिति वा, किञ्चिद् नास्तीति वदर्ता भगवद्दर्शनेन तन्मतव्यवच्छेदो भवतीति तात्पर्यार्थः / कश्यं-मद्यं तं पिबन्तीति काश्यपाः, मद्यपाः; तेषां समूहः काश्यपम् / तस्य ई:-शोभा, तस्या य:-यम इतिं वा, तदुदये तच्छोभानिवृत्तेः / 'यस्तु वह्नौ यमेऽपि च / / ' इत्येकाक्षरकोषाः / काश:-ब्रह्म, तस्येदं काश्यं-ब्रह्मज्ञानम्, तेन पेय इति वा // 733 // " काष्ठा' 734 इति / काष्ठा-दिक् तस्यास्तत्परिस्पन्दजनितत्वात्, अष्टादशनिमेषात्मकालोपाधिजनकत्वाद् वा // 734 // “खम्" 735 इति / खम्-आकाशम्, निराकारत्वाद् व्यापकत्वाद् वा। 120