________________ श्रीसूर्यसहरनामसङ्ग्रहत्रयम् "ध्वान्तापहः" 312 इति / ध्वन्यते सर्वरोगहरतयेति ध्वान्तं, तमः / तमपहन्तीति सः // 312 // "ध्वान्तसूदनः" 313 इति / ध्वान्तम्-अज्ञानम्, तत् सूदयति-नाशयतीति सः // 313 // "ध्वान्तहा" 314 इति / ध्वान्तं-पापं हन्तीति स तथा / 'स्याद् ध्वान्तं तिमिरैनसोः // ' इति विश्वः // 314 / / "ध्वान्तविद्वेषी" 315 इति / ध्वान्तैर्विद्विष्यन्ति इति ध्वान्तविद्वेषाः, किरणाः / तेऽस्य सन्तीति तथा // 315 // "धूमकेतुः" 316 इति / अग्निस्वरूप: / तस्मिन् स्वदीप्त्याधायकत्वात् / 'अन्यं द्वीपं व्रजति दहने स्थापयित्वा स्वतेजः // ' इति पुराणोक्तेः / धूमकेतुरिव धूमकेतुः, सेव्य-सेवकयोः कथञ्चिदभेदात् // 316 / / "धीमान्" 317 इति / धी:-बुद्धिः, सा विद्यते यस्य यस्मिन् वा सः / धीश्व मा च ते अनिति-ददातीति वा / अन्धातोर्दानार्थत्वेन प्रतिपादनात् // 317 // "धीरः" 318 इति / तत्तत्कल्पादिकरणेऽप्यविचलितधैर्याद् धीरः / . संसारप्रवृत्तिभूतां धियं ईरयतीति वा / धी:-सुवर्णं तदिव धी:-बुद्धिः, तस्या र:-अग्निः, तन्मालिन्यनाशकत्वात् / 'प्रज्ञा-हाटकयोः स्याद् धीः // ' इति धरणिः // 318 // . "धीरात्मा" 319 इति / धीर आत्मा-शरीरं यस्य स तथा / 'समुद्रकोटिगाम्भीर्यो हिमवत्कोटिनिश्चलः // ' इत्यैतिह्यप्रामाण्यात् / / 319 / / "धनम्" 320 इति / धनति-शब्दायते इति धनं, द्रव्यम् / तस्य तदधीनत्वात् / धनं वा तद्वत् सर्वोपादेयत्वात् // 320 // "धनाध्यक्षः" 321 इति / धने नियुक्तः, धनस्वामीत्यर्थः / धनस्याधिपीडाम्, अक्षयतीति वा // 321 // 78