Book Title: Siddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Author(s): 
Publisher: ZZZ Unknown
Catalog link: https://jainqq.org/explore/010759/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ APPENDIX, BEING THE EIGHTH ADHYAYA ( CHAPTER ) OF SIDDHA-HEMACHANDRA (HEMACHANDRA'S GRAMMAR) WITH HIS OWN COMMENTARY, PRAKASIKA. prishissttm| आचार्यश्रीहेमचन्द्रविरचितस्य सिद्धहेमचन्द्राभिधस्य शब्दानुशासनस्य प्रकाशिकानामखोपज्ञवृत्तिसहितस्याष्टमोध्यायः ॥ Page #2 -------------------------------------------------------------------------- Page #3 -------------------------------------------------------------------------- ________________ मना नशाआका AUM॥ अथ प्राकृतम् ॥ 1 ॥ अथशब्द आनन्तर्यार्थोधिकारार्थश्च ॥ प्रकृतिः संस्कृतम् । तत्र भवं तत आगतं वाप्राकृतम् । संस्कृतानन्तरं प्राकृतमधिक्रियते ॥ संस्कृतानन्तरं च प्राकृतस्यानुशासनं सिद्धसाध्यमानभेदसंस्कृतयोनेरेव तस्य । लक्षण न देश्यस्य इति ज्ञ्याप्नार्थ्म्। संस्कृतसमें तु संस्कृतलक्षणेनैव गतार्थम् । प्राकृते च प्रकृतिप्रत्ययलिङ्गकारकसमाससंज्ञादयः संस्कृत-ज वद् वेदितव्याः ॥ लोकाद् इति च वर्तते । तेन R--ल-ल-ऐ-औङब-श-ष-विसर्जनीय-प्लुत-वों वर्णसमानायो लोकाद् अव्ग्न्त्व्य्ः। ङ-नौ स्ववर्यसंयुक्तौ भवत एव । ऐदौतौ च केषांचित् । कैतवम् । कैअवं ॥ सौन्दर्यम् । सौंअरिअं ॥ कौरवाः । कौरवा ॥ ती अस्वरं व्यञ्जनं द्विवचनं चतुर्थीबहुवचनं च न भवति । बहुलम् ॥ 2 ॥ बहुलम् इत्यधिकृतं वेदितव्यम् आशाखपरिसमाप्तेः ॥ ततश्च । कचित् प्रवृत्तिः कचिद् अप्रवृत्तिः क्वचिद् विभाषा कचिद् अन्यदेव भवति । तच्च यथास्थानं दर्शयिष्यामः ॥ आर्षम् ॥ 3 ॥ / ऋषीणाम् इदम् आर्षम् । आर्षे प्राकृतं बहुलं भवति । तदपि । यथास्थानं दर्शयिष्यामः । आर्षे हिं सर्वे विधयो विकल्प्यन्ते ॥ दीर्घ-इसौ मिथो वृत्तौ ॥ 4 ॥ वृत्तौ समासे स्वराणां दीर्घहवौ बहुलं भवतः मिथः परस्परम् ॥ तत्र इस्वस्य..दीर्घः । अन्तर्वेदिः । अन्ता-वेई ॥ सप्तविंशतिः । सत्ता-1 Page #4 -------------------------------------------------------------------------- ________________ कजुवा = [सिद्धहेम"] व्यवास धिषम आतपः 343 कासात वीसा ॥ कृचिन्न भवति । जुवै-अणो ॥ क्वचिद् विकल्पः । वारी-मई वारि-मई ॥ भुजयन्त्रम् । भुआ-यन्तं भुअ-यन्तं ॥ पतिगृहम् । पई-हर जि.पइ-हरं ॥ वेलू-वणं वेलु-वणं । दीर्घस्य हवः । निअम्वसिल खलिअ viii-माल्स्स्। क्वचिद् विकल्पः । a~uNa-यडं अणुन्ना-य्द्द्ण्। नै-सोत्तं " नई-सोत्तं । गौरि-हरे गोरी-हरं । वहु-मुहं वहू-मुहं ॥ ___ पदयोः संधिर्वा ॥ 5 ॥ र संस्कृतोक्तः संधिः सर्वः प्राकृते पदयोर्व्यवस्थितविभाषया भवति । वासेसी वास-इसी । विसमायवो विसम-आयवो । दहि-ईसरो " धीस्रो। साऊअयं साउ-उअयं ॥ पदयोरिति किम् । पाओ। पी। तर वेत्थाओ। मुद्धाइ । मुद्धाए'| महामहए ॥ बहुलाधिकारात् वचिद् एकपदेपि । काहि काही । वीओ वीओ॥ न yuvarNasyA~khe // 6 // इवर्णस्य उवर्णस्य ca'akhe वर्णे परे संधिर्न भवति ॥ न वेरि-वग्गेवि अव्यासो। वन्दामि अज्-व्र्ण्। : 2 .5, अपनी दुशावश्चय नवे नाम नो दणिन्द-रुहिर-लित्ता सहै उइन्दा नह-प्पहावाल-अरुणा संझा-वहु-अवऊंढो णव-वारिहरोव्व विजुला-पडिभिन्नो ॥ आतिजनक रेख युवर्णस्येति किम् । र तामरसान मारिए आमर पंक्तिश्वि गूढोअर-तामरसाणुसारिणी भमर-पन्तिव्व ॥ अस्व इति किम् । पुह्वीसो। एदोतोः स्वरे ॥ 7 ॥ एकारओकारयोः स्वरे परे संधिर्न भवति ॥ - वहुआइ नहुल्लिहणे आवन्धन्तीए~ कञ्चुअं अन्ग्गे। मयरद्धय-सर-धोरणि-धारा-छेअव्व दीसन्ति । 1Bdeg । वेणुवन । वेलू. 2 आ देग्ल अख' 3 B गौरिहरं 4 गौरीहरं 5P वच्छा. 6 Bcheunna अवकाश राज्ते। नवप्रभावल्याए: पालदेखि श्चामी 7वधा नखोलेरखने भाबधन्त्याःकंचुक में मवर धज र थोरसिधारा राइव दृश्य Page #5 -------------------------------------------------------------------------- ________________ म . . . . . - सन्त तिच, कु-साजनाः तंचेव मलिअ-विस-दण्ड-विरसमालक्खिमो एण्हि ॥ संभोग उतर अहो अच्छरिअं । एदोतोरिति किम् । विचार चचस इनर का ना। .. ॥ अत्थालोअण-तरला इयर-कईणं भमन्ति बुद्धीओं। "प्रियन एका कवीन्द्राणा "अत्यैच्चे निरारम्भमेन्ति हिअयं कैन्दाणं ॥ खरस्योवृत्ते ॥ 8 ॥ व्यञ्जनसंपृक्तः स्वरो व्यञ्जने लुप्ते योवशिष्यते स उदृत्त इहोच्य्ते। svarasya'udRtte स्वरे परे संधिर्न भ्व्ति॥ -पायिगे विशस्य मान महापसुदर्शन सत्रम परसराम विस्सिज्ञ्त्-म्हा-प्सु-द्ण्स्न्न्-स्ण्भ्म्-प्रोप्प्रारूद्धा। गयणेच्चिय गन्ध-उडि कुणन्ति तुह' कुल्-न्नारीओ। निसा-अरो। निसि-अरो। रयणी-अरो । मणुअत्तं । बहुलाधिकारात् क्वचिद् विक्ल्प्ः'| कुम्भ-आरो कुम्भारो । सु-डरिसो सूरिसो। क्वचित् संधिरेव । सालाहणों । चकाओं ॥ अत एव प्रतिषेधात् समासेपि स्वरस्य संधौ भिन्नपदनम् । / त्यादेः ॥ 9 ॥ तिबादीनां स्वरस्य स्वरे परे संधिर्न भवति ॥ भवति इः। होइ इः॥ लुक् ॥ 10 ॥ स्वरस्य' स्वरे पर बहुलं लुम् भवति ॥ त्रिदशेशः । तिअसीस्त निःश्वासोच्छासौ । नीसासूसासा॥ 11 83 - 112 __ अन्त्यव्यञ्जनस्य ॥ 11 ॥ / थावत् 1 शब्दानां यदु अन्त्यव्यञ्जनं तस्य लुम् भवति ॥ जाव था। ज्सो। त्मो। जम्मा । समासे तु वाक्यविभक्त्यपेक्षायाम् छीई । / - अनन्त्यत्वं च । तेनोभयमपि भवति । सद्भिक्षुः । संभिक्ख चक्खूजर सशस.. तमस जन्म Page #6 -------------------------------------------------------------------------- ________________ - [सिद्धहम ] तत न श्रदुदोः ॥ 12 ॥ यात श्रद् उद् इत्येतयोरन्त्यव्यञ्जनस्य लुग् न भवति ॥ सद्दहि । स्द्धा। उग्गयं । unnyN॥ निर्दुरोर्वा ॥ 13 ॥ * निर् दुर् इत्येतयोरेन्त्यव्यञ्जनस्य वा लुगू न भवति ॥ निस्सहं 3- नीसह । दुस्सहो duusho। दुक्खिओ दुहिओ। - पा.-.99% खरेन्तरश्च ॥ 14 ॥ अन्तरो निर्दोश्चान्त्यव्यञ्जनस्य स्वरे परे लुग् न भवति' ॥ अन्त ॥ दुरुत्तरं । दुरवगाहं' ॥ क्वचिद् भवत्यपि । अन्तोवैरि उखेननशक्य स्त्रियामाद्विद्युत्ः॥ 15 ॥ . स्त्रियां वर्तमानस्य शब्दस्यान्त्यव्यञ्जनस्य' आलं भवति विद्युच्छब्द व्र्ज्यित्वा'| लुगपवादः । सरित् । स्रिआ। प्रतिपद् । पाद्दिवा। शुपाल संपद् । स्ण्पा। बहुलाधिकाराद् ईषत्स्पृष्टतरयश्रुतिरपि । स्रिया। स्वामीडिवया । संपया ॥ अविद्युत इति किम्'| विजू॥ / रोरा ॥ 16 ॥ ग्यां वर्तमानस्यान्त्यस्य रेफस्य' रा इत्यादेशो भ्व्ति'| आत्त्वादः ॥ गिरा। धुरा । पुरा यो हा॥ 17 ॥ सदस्यान्त्यव्यञ्जनस्य हादेशो भवति ॥ हा ॥ - बहुगदेरत् ॥ 18 ॥ मयरत्यव्यञ्जनस्य अत् भवति ॥ शरद् । सरओ ॥ भिषक् । मा. . 1BI 6 B छेउच्च व्य.2 P वालग्भ'. 3 Bdegvari । 4 PAtaM va.A पडि.6 आ रा.. वया मकर Page #7 -------------------------------------------------------------------------- ________________ : - स्ण्द्धो। दिक्-प्रावृषोः सः ॥ 19 ॥ र etayorantyavyaJjanasya'so भवति । दिसा पाउसो॥ भारत __ . आयुरप्सरसोर्वा ॥ 20 ॥ ' पुडिंग, मो. एतयोरन्त्यव्यञ्जनस्य सो वा भवति ॥ दीहाउसो दीहाऊ । अझा। रसा acchraa॥ kakubho hH|| 21 // kampa ककुभ्शब्दस्यान्त्यव्यञ्जनस्य हो भवति ॥ कुहा॥ तो॥ वर्ग.. धनुषो वा ॥ 22 ॥ धनुःशब्दस्यओण्न्त्यव्यञ्जनस्य हो वा भवति ॥ धणुहं ध्न्न्। मोन्स्वार्ः॥ 23 ॥ . सं या पाउसो। अन्त्यमकारस्यानुस्वारो भवति ॥ जलं फलं वच्छ,' नियमामपा. कचिद् अनन्त्यस्यापि । वणम्मि । वर्णमि ॥ वा स्वरे मश्च । / 24 ॥ - अन्त्यमकारस्य' स्वरे परेनुस्वारो वा भवति । मकारश्च भवति ॥ वन्दे उसमें अजिअं । उन्तं च शब्दरूपं पुसि बहुलाधिकाराद् अन्यस्यापि व्यञ्जनस्य मकामो । तेओ । उरो॥ यत । / ततोतं । विष्वकावीसं ॥ मिशिरोमभ इति किम् । >> सम्म ॥ इहु.| इहय । आले? / इत्यादि सम्म चम्ममिति दृश्यते' "मनसशर्मन् चर्मन् ___Ga-a-ण-नो व्यञ्जने ॥ 25 ॥ ' ऊ अ ण न इत्येतेषां स्थाने व्यञ्जने । प्तिः। पंती ॥ पराङ्मुखः । परंमुहासे वात प्रयोक्तव्याः अर्थाः । लान्छनम् । लंछणं ॥न्न्। षण्मुख नचावियाई तेणम्ह अच्छीई । / नए स्न्ध्या। स्ण्झा। vindhyH। linggepi'| एसा अच्छी । चक्ख' वक्रादावन्तः ॥ 26 ॥ लोअणा लोअणाई ॥ व्च्नादि। वक्रादिषु यथादर्शनं प्रथम " विजूए |'कुलो' कुलं । छन्दोऽछन्द . 3 आ नान्त्ः। 8 आ अक्ष्यर्थ । 5 B नादि.. 1P लेडुअं. 2 B देग्सेषां. 2 ऋधकधक 6-17 Page #8 -------------------------------------------------------------------------- ________________ दि.81 kamaja9.6 धणिमा 67 गरान त [सिद्धहेम ] माहप्पो माहप्पं । दुक्खा दुक्खाई"॥ भायणा भायणाई । इत्यादि। इति वचनादयः नेत्ता नेत्ताई। कमला कमलाई इत्यादि तु संस्कृतवदेव सिद्धम् ॥ "गुणाधा 'क्लीबेवा ॥ 34 ॥ विजयः, गुए गुणादयः कोबे वा प्रयोक्तव्याः' ॥ गुणाई गुणा । विहवेहि गुणाई ति मग्गन्ति । देवाणि देवा। बिन्दूई बिन्दुन्नो। खग्गं खग्गो । मण्डलग्गं मण्डलग्गो । कररुई कररुहो । रुक्खाई रुक्खा'| इत्यादि । इति गुणादयः । / वैमाञ्जल्याद्या स्त्रियाम् ॥ 35 ॥ इमान्ता अञ्जल्यादयश्च शब्दाः स्त्रियां वा प्र्योक्त्व्याः॥ एसा गरि-घर 1 मा एस गरिमा । एसा महिमा एस महिमा । एसा निल्लजिमा .एस निल्लजिमा । एसा धुत्तिमा एस धुत्तिमा ॥ अन्य्ज्ल्यादि-| एसा अञ्जली एस अञ्जली पिट्ठी पित्तुण्। पृष्टमित्वे कृते स्त्रियामेवेत्यन्ये । - अच्छी अच्छि । पण्हा पण्हो' बोरिआ चोरिअं । एवं कुच्छी। C-होली बेली। निही । विही । रस्सी । गण्ठी । इत्यञ्जल्यादयः ॥"ग्द्दा गड्डो त्या इति तु संस्कृतवदेव सिद्ध्म्॥ इमेति तन्त्रेण लादेशस्य डिमा इत्यस्य पृथ्वादीनश्च' संग्रहः । त्वादेशस्य खीलमेवैच्छन्त्येके । वाहोरात् ॥ 36 ॥ बाहुशब्दस्य' स्त्रियामाकारोन्तादेशो भवति ॥ बाहाए जेण धरिओ एकाए। स्त्रियामित्येव । वामेअरो बाहू॥ अतो डो विसर्गस्य ॥ 37 ॥ संस्कृतलक्षणोत्पन्नस्यातः परस्य विसर्गस्य' स्थाने ऽडो इत्यादेशो भ- . वति ॥ सर्वतः । स्व्वो। पुरतः । पुरओ ॥ अग्रतः । अग्गों। मार्गतः । मग्गओ ॥ एवं सिद्धाव्स्थापेक्स्स्या। भवतः । भ्वो॥ भवन्तः । भवन्तो ॥ सन्तः । स्न्तो॥ कुतः । कुदो ॥ 6" 1BP देग्सादि व. 2 दि संदेग् 3 P देग्वाइ दे'. 4 P वली. 5 Bdegcchantyanye. 8 / 015 यम् Page #9 -------------------------------------------------------------------------- ________________ M यामा जै अह्ण्। वयं अभ निष्पती औत्परी माल्य-स्थोः ॥ 38 ॥ निर् प्रति इत्येतौ' माल्यशब्दे स्थाधातौ च परे' यथासंख्यम्' ओत् ... परि इत्येवंरूपौऽया भ्व्त्ः। अभेदनिर्देशः सर्वादेशार्थः ओमाल्ण्। निम्मल्लं । ओमालयं वहै । परिट्ठा पइट्ठा । परिट्ठिओं पिद्धिअण्॥ बन्ने आदेः॥ 39 ॥ प्रति प्रतिवृतं "" - मा आदेरित्यधिकारः कगचज [1.177] इत्यादिसूत्रात् प्रागविशेषे धान वेदितव्यः । ____ त्यदायव्ययात् तत्स्वरस्य लुक् ॥ 40 ॥ त्यदादेरव्ययाच्च परस्य' तयोरेव त्यदाद्यव्यययोरादेः स्वरस्य बहुलं लुग् भवति । अम्हेत्थ अम्हे एत्थ्'| जैमा . जै इमा । जैहं ___ पदादपेः ॥ 4 ॥ तप - पदात् परस्य अपव्ययस्यादेखेंग् वा भवति ॥ तंपि तमवि । किंपि किमवि । केणवि केणावि । कहंपि कहमवि । ___इतेः' स्वरात् तश्च द्विः ॥ 42 ॥ पदात् पुरस्य इतेरादे ग भवति' स्वरात् परश्च तकारो द्विर्भवति ॥ - किंति । जति । दिट्ठति । न जुत्तंति ॥ स्वरात् । तहत्ति । हात्ति झा पिओत्ति । पुरिसोत्ति । पदादित्येव । इअ विज्झ-गुहा-निलयाए । नयां ___ लुप्त-य-र-च-श-ष-सांश-ष-सा दीर्घः ॥ 43 ॥ प्राकृतलक्षणवशालुप्ता याद्या उपर्यधो वायेषां शकारषकारसकाराणां' तेषामादेः स्वरस्य दी। भवति ॥ शस्य-यलोपे । पश्यति । पासइ ॥ 23 कश्यपः । कासवो ॥ आवश्यकं । आवासयं । लोपे । विश्राम्यति । वीसमई ॥ vishraamH। वीसामो। mishrm। मीसं ॥ संस्पर्शः स्ण्फासो॥ व्लोपे। अश्वः । आसो ॥ विश्वसिति । वीससइ ॥ vishvaasH। vI1 आ निम. 2 B उत्प.. 3 B प्राय वि. 4 आ तदा'. 5 आ देगि अह. ॥ कान्त-ईत्याला 6 आ तमवि । केणवि कहंपि. 7 B परस्य.8 B पिउनि.9 आ संफास. 1. आ विश्वसति Page #10 -------------------------------------------------------------------------- ________________ अना 1.बस [सिद्धहेम] सासो ॥ शलोपे । dushshaasnH। दूसास्न्नो॥mnHshilaa । मासिला॥ स्स्स्य्--य्लोपे। शिष्यः । , सीसो ॥ पुष्यः । पूसो ॥ मनुष्यः । मणूसो ॥ लोपे कर्षकः । कासो.| वर्षाः । वासा ॥ व्र्स्स्ः। वासो ॥ व्लोपे। - विष्वाणः । वीसाणो । विष्वक् । वीसुं । षलोपे । निष्क्तिः । नी सित्तो ॥ सस्य यलोपे । सस्यम् । सासं ॥ कस्यचित् । कासइ ॥ रलोपे । उसः । ऊसो ॥ विसंम्भः । वीसम्भो ॥ व्लोपे। विक्स्व्र्ः। विकासरो ॥ निःस्वः । नीसो ॥ स्लोपे। निस्सहः । नीसहोनि दी CnusvArAt [2.92] इति प्रतिषेधात् सर्वत्र' अनादौ शेषादेशयोद्वित्वम् [2.89] इति द्वित्वओण्भावः ॥ अतः समृद्ध्यादौ वा ॥ 44 ॥ समृद्धि इत्येवमादिषु शव्देषु आदेरकारस्य दीर्घा वा भ्व्ति॥सामिद्धी समिद्धी । पासिद्धी पसिद्धी । पायडं पयर्ड । पाडिवओं प्द्दिवा। पासुत्तो प्सुत्तो। पाडिसिद्धी पडिसिद्धी । सारिच्छो स्रिच्छो। माणंसी मणंसी । माणंसिणी मणंसिणी आहिआई अहिआई । पारोहो प्रोहो। पावासू प्वासू। पांडिप्फद्धी पडिप्फद्धी स्मृद्धि। प्रसिद्धि । प्रकट । प्रतिपत् । प्रसुप्त । प्रतिसिद्धि । सहक्ष । मनस्विन् । म्न्स्विनी। अभियाति । प्ररोह । प्रवासिन् । प्रतिस्पर्खिन्न आकृतिगणोयम् । तेन । अस्पर्शः । आफंसो । परकीयम् । पारकेरंपारकं ॥ प्रवचनम् । पावयणं ॥ चतुरन्तम् । चाउरन्तम् इत्याद्यपि भवति । / दक्षिणे हे ॥ 45 ॥ . दक्षिणशब्दे आदेरतो हे परे दी। भवति ॥ दाहिणो । ह इति किम् । दक्खिणो । HTRA i. स्वप्नादौ ॥ 46 ॥ स्वप्न इत्येवमादिषु' आदेरस्य इलं भवति ॥ सिविणो । सिमिन्नो॥ आर्षे उकारोपि । सुमिणो । ईसि । वेद्दिसो। विलिअण्। विअणं । , आ देग्सन 2 B मणसिला. 3 आ वर्षा 5 आ उस. 5A भो । विक.6 आ निस्वः. 7 Bdeg? म. 8 आ द्धी । प्रसि. 9 आ स्विन् । अभिजाति. 10 B चौरन्तं. आ चतुरन्त चातुरन्तम् 6.1.8 23- 5 Page #11 -------------------------------------------------------------------------- ________________ 139 26Y कनमः किमो॥ वृक्षविशेष [7deg4. pa1i.] .. 11 का 29820 मुइङ्गो । किविणो ! उत्तिमो। मिरिअं दिन्ने। बहुलाधिकाराण-2/ वाभावे न भवति । दत्तं । देवदत्तो । / स्वप्ना ईषत् वेतस व्य/ लीक । व्यजन । मृदङ्ग । कृपण । उत्तम । मरिच दन्त प्द्मादि। पकाङ्गार-ललाटे वा॥ 47 ॥ 249.2825 eSvAderata'ilaM वा भवति ॥ पिकं पक्कं । इङ्गालो अङ्गारो । णिडालं गडालं ॥ .. मध्यम-कतमे द्वितीयस्य ॥ 48 ॥ मध्यमशब्दे कतमशब्दे च द्वितीयस्यात' इत्वं भवति ॥ म्ज्झिमो। सप्तपणे वा ॥ 49 ॥ सप्तपणे द्वितीयस्यांत' इत्वं वा भवति ॥ छत्तिवण्णो । छ्त्त्व्न्न्न्नो॥ मयदैर्वा ॥ 50 ॥ मयट्प्रत्यये आदेरतः स्थाने ऐ इत्यादेशो भवति वा ॥ विषमयः । विसमइओ विस्मो। ईहरे वा ॥ 51 ॥ * हरशब्दे आदेरत ईर्वा भवति ॥ हीरो हो। ध्वनि-विष्वचोरुः ॥ 52 ॥ . अनयोरादेरस्य उत्वं भवति ॥ झुणी । वीसुण्॥ कथं सुन्नो। शुनके इति प्रकृत्यन्तरस्य । श्वनशब्दस्य तुसा साणो इति प्रयोगौ भ्व्त्ः। . "वेन्द्र-खण्डिते न्नावा॥ 53 ॥ anayorAderasya'NakAreNa सहितस्य उत्वं वा भवति ॥ (न्द्रं च्न्द्र्। खुडिओ ख्न्न्द्दिओ। गवये वः ॥ 54 ॥ गवयशब्द baiMkArAkArasya'utvaM भवति । गुओ। गुआ। 1 छत्तिपण्णो. 2 Pbandra B चण्ड. 3 P बुद्रं बन्द्रं चुडं चण्डं. 4 आ वकारस्य u. 3राजे Page #12 -------------------------------------------------------------------------- ________________ ' [सिद्धहेम] प्रथमे प-थोर्वा ॥ 5 ॥ प्रथमशब्दे पकारथकारयोरकारस्य' युगपत् क्रमेण च 'उकारो वा भवति ॥ पुढुमं पुढमं पढुमं पढमं ॥ ज्ञो णत्वेभिज्ञादौ ॥ 56 ॥ अभिज्ञ एवंप्रकारेषु ज्ञस्य णत्वे कृते ज्ञस्यैव अत उत्वं भवति ॥ अहिण्णू । सव्वण्णू । कयण्णू । आगमण्णू । / णव इति किम् । अहिजो। सव्वजो ॥ अभिज्ञादाविति किम् । प्राज्ञ्य्ः। प्न्न्न्नो॥ येषां ज्ञस्य णत्वे उत्वं दृश्यते ते अभिज्ञ्याद्य्ः। एच्छय्यादौ ॥ 57 ॥ 160 र शय्यादिषु आदेरस्य एवं भवति ॥ सेजा । सुन्देरं । गेन्दुअण्। मृत्य । / शय्या । सौन्दर्य । कन्दुक । अत्र'" आर्षे पुरेकम्म । वल्युत्कर-पर्यन्ताश्चर्ये वा॥58॥ पुराक एषु आदेरस्य एत्वं वा भवति ॥ वेल्ली वल्ली । ukero ukro। peranto pjjnto|accherN अच्छरिअं अच्छारं अच्छरिजं अच्छ्री। __ ब्रह्मचर्ये ऽचः ॥ 59 ॥ . (653 . ब्रह्मचर्यशब्देऽचस्य अत एत्वं bhavati । bmhecerN'| tontari // 60 // . antarzabde tasya ata'etvaM भवति । अन्तःपुरम् । अन्तेउर्ण्। अन्त# श्वारी । अन्तेआरी । / kvacinna bhavati / antggyN'| anto-वीस- म्भ-निवेसिआणं ॥ अन्तर्गत अंतःविभंज निवे शतामा ओत्पझे ॥ 61 ॥ पद्मशब्दे आदेरत ओवं भवति ॥ पोम्मं । पद्म-छद्म0 [2. 112] इति विश्लेषे न भवति । पुम्ण्॥ . स्यव्यनस्य . आ अभिण्णू. 2 आ अहिज्जो । अभि. 3 BdegvaM वा भ. B एत्थं. 5 B बम्भचेरं. Page #13 -------------------------------------------------------------------------- ________________ स्चसयो" म राजन्त. / पित [अदेग्8. पादेग्1.] 8. 13 नमस्कार-परस्परे द्वितीयस्य ॥ 12 ॥ 'अनयोद्वितीयस्य अत' ओल्वं भवति ॥ न्मोकारो। परोप्परं ॥ नमुकार वापौ । / 63 ॥ अर्पयतौ धातौ आदेरस्य ओवं vA bhavati ॥ oppei appei / oppi appisN|| स्वपावुच ॥ 64 ॥ स्वपिन स्वपितौ धातौ आदेरस्य ओत् उत् च भवति ॥ सोवै । सुवै । 'नात्पुनर्यादाई वा॥ 65 ॥ नमः परेऽपुनःशब्दे आदेरस्य आ आइ इत्यादेशौ वा भवतः ॥ न उन्ना। न उणाइ । पक्षे । न उण । न उणों । / केवलस्यापि दृश्यते । पुणाइ । 641 * वालाबरण्ये लुक् ॥ 66 / / तुब विलिनुबनी वेली अलाव्वरण्यशब्दयोरादेरस्य लुग् वा भवति ॥ लाउं अलाउं । लाऊ बाद अलाऊ। रणं अरणं । / अत इत्येव । आरण-कुञ्जरोव्व vellnto॥ वाव्य्योत्खातादादात्ः॥67 जिरे व उपमान" अव्ययेषु' utkhAtAdiSu'ca' शब्देषु AderaphArasya'ad वा भवति । अव्यये । जह जहा । तह तहा । अहव अहवा । व वा। ह हा। सो इत्यादि । / उत्खातादि । उक्खयं उक्खायं । चमरो चामरो । कलओ " कालो। ठविओ त्थाविओ। परिढविओ प्रित्थ्त्थाविओ। संठविओ.1-11 स्ण्त्थाविओ। पययं पाययं । तलवेण्टं तालवेण्टं । तलवोण्टं तालवोण्टं । हलिओ हालिओ। नराओ नाराओ। वलया व्लाया। कुमरो कुमारो। खैरं खाइर्ण्। उत्खात्। चाम्र्। कालक । स्थापित । प्राकृत्। तालवृन्त । हालिक । नाराच । बलाका । कुमार खिआदि। इत्यादि । केचिद् ब्राह्मणपूर्वाह्नयोरपीच्छन्ति । बम्हणो वाम्हणो । 1 आ देगिवी. 2 P अव्ययम्. B अव्यये. 3 B तलविण्टं तालविण्ट. षालोमय. Page #14 -------------------------------------------------------------------------- ________________ प्रवाह प्रस्ताव [सिद्धहेम] पुव्वण्हो पुव्वान्न्हो॥ द्व्ग्गी। दावग्गी । चडू । चाडू । इति शब्दभेदात् सिद्धम् ॥ __ घञ्वृद्धा ॥ 6 ॥ घनिमित्तो यो वृद्धिरूप आकारस्तस्यादिभूतस्य अद् वा भवति ॥ पवहो पवाहो । पहरो पहारो । पयरो प्यारो। प्रकारः प्रचारो वा। प्रपत्थवो प्त्थावो॥ कचिन्न भवति । रागः । राओ। महाराष्ट्रे ॥ 69 ॥ दि 215 महाराष्ट्रशब्दे आदेरीकारस्य अद् भवति ॥ मरहट्ठ । म्र्ह्त्त्त्थो॥ ___ मांसादिष्वनुस्वारे ॥ 70 ॥ मांसप्रकारेषु अनुस्वारे सति आदेरातः अद् भवति ॥ मंसं । पंसू । पंसणो । कसी कंसिओ । vNsio। पंडवो । स्ण्सिद्धिओ। स्ण्ज्मोतिओ॥ अनुस्वार इति किम् । मासं । पासू । मांस । पांसु । पां स्न्। कांस्य । कांसिक । वांशिकं । पाण्डव । सांसिद्धिक । सांयाला त्रिको इत्यादि । " श्यामाके म्ः॥1॥ " श्यामाके मैस्य आत: 16 भवति । सामो॥ i. सदादौ वा ॥ 12 ॥ 4सदादिषु शब्देषु आत इत्वं वा भवति ॥ si'syaa'| निसि-अरो' निसा-अरो। कुप्पिसोऽकुप्पासो॥ आचार्य चोच्च ॥ 73 ॥ आचार्यशब्दे चस्य आत' इत्वम् अत्वं च भवति ॥ आइरिओ। आय्रिओ॥ I.styAna-खल्वाटे ॥ 74 ॥ Bam Eng स्त्यानखेल्वाटयोरादेरीत ईर्भवति ॥ त्थीन्न्ण्। थीणं । थिण्णं । खल्लीडो 'संखायम्' इति तु समः स्यः खा [4.15] इति खादेशे सिद्धम् ॥ 1 B राष्ट्रे श.2 B देगदू वा भदेग् 3 B मारहट्ठो. 4 आ संजित्तिओ. 5 B देग्मस्याद्भवः. प्र्...| सारा वांशणीवानार स्वभावस्. 209 5य: - Page #15 -------------------------------------------------------------------------- ________________ [a8. पा..] 15 मोकनसकिरमा वेगवावाहि u: सास्ता-स्तावके ॥ 75 ॥ 145. अनयोरादेरात उत्वं भवति । सुण्हा । धुवो॥ ___ ऊद्वासारे ॥ 76 ॥ आसारशब्दे आदेरात कैद वा भवति ॥ ऊसारो। आसारो । / आर्यायां यः श्वश्वाम् । / 77 ॥ आर्याशब्देश्वश्वांवाच्यायो यस्थात ऊर्भवति । / अज्जू॥ श्वश्वामिति 'किम् । अजा। एगा ॥ 7 ॥ ग्राह्यशब्दे आदेरात एद् भवति । / गेज्झं ॥ द्वारे वा ॥ 79 ॥ द्वारंशब्देऽआत ऐन वा भवति ॥ देरं । प्क्स्से। दुआर दारं वारं । / कथं नेरइओ नारइओ । नैरयिकनारकिशब्दयोभविष्यति ॥ आर्षे अन्यत्रापि । पच्छेकम्मं । असहेज देवासुरी । / . . मस शय्या व असरयोःसमार सम्हा पारापते रोवा॥ 8 ॥ पारापतशब्दे रस्थस्यात एंट् वा भवति ॥ पारेवओ पारावओ मात्रटि वा॥1॥ . एतावन्मात्र .. - मात्रट्प्रत्यये आत एद्वा भवति ॥ एत्तिअमेत्तं । एत्तिअमत्तं ॥ बहुलाधिकारात् क्वचिन्मात्रशब्देपि । भोअण-मेत्तं । / उदोहा॥ 82 ॥ .. हरियार आईशब्दे आदेरात उद ओच्च वा भ्व्त्ः॥ उल्लं । ओल्लं । pksse। allN। . aI बाह-सलिल-पवहेण उल्लेइ ॥ ॥ बोपेशलिलमंवा ree mAyAna A B आसारे A. Pdegtauddha.3 आ यां यः श्व. आ यस्याः .5A द्वारे श. 6 आ एवं. 7B वारं. B नारयिक. 9 Bdegsura. 10 आ पवाहेण. 40 AR Page #16 -------------------------------------------------------------------------- ________________ [सिद्धहेम] ओदाल्या पकौ ॥ 83 ॥ __ आलीशब्दे पशिवाचिनि आत ओत्वं भवति ॥ ओली । / पताविति किम् । आली सखी ह्रस्वः संयोगे । / 84 ॥ ...दीर्घस्य, यथादर्शनं 'संयोगे परे ह्रस्वो भवति ॥ आत् । आम्रम् । 1 अम्बं । ताम्रम् । तम्बं ॥ विरहाग्निः । विरहग्गी ॥आस्य्म्। अस्सं ॥ __ ईत् । मुनीन्द्रः । मुणिन्दो । / तीर्थम् । तित्थं ॥ उत्। गुरूलीपा:| गुरुल्लावा, चूर्णः । चुण्णो ॥ एत् । नरेन्द्रः । नरिन्दो ॥ म्लेच्छः । न मिलिच्छो । दिटिक-थण-वढें ॥ ओत् । अधरोष्ठः । अहरुटुं । नीलो त्पलम् । नीलुप्पलं ॥ संयोग इति किम्। आयास्ण्। ईस्रो। ऊस्वो|' प्रयास ईश्वर सनैत एद्वा ॥ 5 ॥ संयोग इति वर्तते । आदेरिकारस्य संयोगे परे एकारो वा भवति । पेण्डं पिण्डं धम्मेलं धम्मिल्लं । सेन्दूरं सिन्दूरं । वेण्ड विण्हू । पेढे पिढे । बेल्लं बिल्लं । चिन्न भवति । चिन्ता - 13 किंशुके वा ॥ 86 ॥ रेवणकिशुकशब्दे आदेरित एकारो वा भवति ॥ केसुअं kiNsuaN॥ मिरायाम् ॥ 87 ॥ * मिराशब्दे इत एका भवति ॥ मेरा प्रतिक्षा-चोर पथि-पृथिवी प्रतिश्रुन्मूषिक हरिद्रा-विभीतकेष्वत् ॥ 4 ॥ एषु आदेरितोकारो भवति ॥ फो। पुहई । पुवा, प्द्द्सुआ। मूस o। ह्ल्द्दी। ह्ल्हा। बहेडओ इ पन्थं किर देसित्तेति तु पर्थिशब्दसमानार्थस्य पैन्थशब्दस्य भविष्यति ॥ हरिद्रायां विकल्प इत्यन्ये । हलिही ह्लिहा। 1 Bdegge दीर्घस्य ॥ 84 ॥ य. 2 आदेग्रो वा भ'. 3 B पथिशब्दार्थसमा . आ पथिश. Page #17 -------------------------------------------------------------------------- ________________ रा न प्रिय, कामदेव ___deg6. पादेग्1.] -वृक्षविशेषः । शिथिलङ्गदे वा ॥ 49 ॥ 15 प्रसिमित अनयोरादेरितोद पति ॥ सढिलं । प्स्द्धिल्ण्। सिढिलं । पसिढिलं । अङ्गुरं । इङ्गु । निर्मितशब्दे तुवा आलं न विधेयम् । निर्मातनिर्मितशब्दाभ्यामेव सिद्ध नाथ * निमिस: तित्तिरौ र ॥ 9 ॥ तित्तिरिशब्द रस्येतोद्भवति ॥ तित्तिरो॥ ___ इतौ तो वाक्यादौ ॥ 91 ॥ वाक्यादिभूते इतिशब्दे यस्तस्तत्संवन्धिन इकारस्य अकारो भवति । इस जम्पिआसाणे । ईअ विअसिब्-कुसुम्-स्रो॥ वाक्यादाविति किम् । पिओत्ति । पुरिसोति॥ ___ इंजिंबा-सिंह-त्रिंशद्विशतौ त्या ॥ 91 ॥ 157 जिहादिषु' इकारस्य तिशब्देन सह ईर्भवति ॥ जीहा। सीहो। तीसा। वीसा । / बहुलाधिकारात् kacinna bhvti'| siNh-dtto'| siNh-raao| ___ laki निरः ॥ 93 ॥ नि:सति: निउपसर्गस्य रेफलोपे सति' इत ईकारो भवति ॥ नीसरह । नीसासो ॥ लुकीति किम् । निष्णो । निस्सहाई अङ्गाई ॥ को निर्णय विसयानि अंगनिद्विन्योरुत् ॥ 94 ॥ मात्र बजानिक द्विशब्दे नावुपसर्गेच' ita ud bhavati // ddhi / du-mtto| du-aaii| du-viho / du-reho| du-vayaNaM / bahulAdhikArAt kacid viklpH| "du-उणो बि-उणो । दुइओ बीओ ॥ कचिन्न भवति । द्विज्ः। दिओ। द्विरदः । दिरओ । कचिद् ओत्वमपि दो-वयणं । नि। णुमजइ । न्नुम्न्नो। कचिन्न भवति । निवडै । / तर - नपातः ॥ -- 1 आ अवं. 2 आथे । निर्मि'. 3 Pdeg ति । इअवि., 4 आ सरे...6A ईद. 7 B लुकीति. 8 B निन्नओ. 9 आ दुआई. 10 PNapu. Page #18 -------------------------------------------------------------------------- ________________ 20 [सिद्धहेम' सिधेम? इ कुटौ ॥ 110 ॥ भृकुटावादेरुत इर्भवति ॥ भिउद्दी। ___ पुरुषे रोः॥ 111 ॥ पुरुषशब्द रोरुत ईर्भवति ॥ पुरिसो। पौरिस ॥ पौरुषं: क्षुते ॥ 112 ॥ क्षुतशब्दे आदेरुत ईत्वं भवति ॥ छीअण्॥ ___ उत्सुभग-मुसले वा ॥ 113 ॥ अनयोरादेरुत ऊद् वा भवति ॥ सूहवो सुहो। मूसलं मुसलं ॥ __ अनुत्साहोत्सन्ने त्सच्छे ॥ 114 ॥ . उत्साहोत्सूनवर्जिते शब्दे यौ सच्छौ त्यो परयोरादेरुत ऊद् भ्वृत्ति। sA~suo । उसको उसिनो । उसरै छ उद्गताः शुका जल हो । उच्छन्नी लिन नमिता." यस्मात् सः असुओ। ऊस्सी। अनुत्साहोत्सन्न इति किम् । उच्छा लुकि दुरो वा ॥ 115 ॥ - दुर्लपसर्गस्य रेफस्य लोपे सति उत ऊत्वं वा भवति ॥ दूसहो dusho। " दुहवो दुहओ ॥ लुकीति किम् । दुस्सहो विर्हो। ओसंयोगे ॥ 116 ॥ . रुत ओत्वं भवति । तोण्डं । मोण्डं । pokkhrN। loddhomotthaa| moggro| पोग्गलं । कोण्ढो । कोन्तो। वोकन्तं ॥ कुतूहले वा इखश्च ॥ 117 ॥ कुतूहलशब्दें उत ओद् वा भवति तत्संनियोगे ह्रस्वञ्च वा कोऊहलं कुऊहलं कौहलं ॥ BivaM भ. 2 BI क्षुते. आ हौने 4P तयोरा?.5Basao. 6A उत्साहो. PB रेफलो. 8P B दुहवो. 9 आ B कोठहल. पध्य असा भूल नसा सोनम-नागरमोथ सुरः Page #19 -------------------------------------------------------------------------- ________________ 21 [madeg8. pAdeg1.] अतः सूक्ष्मे वा ॥ 118 ॥ 1.1, सूक्ष्मशब्दे ऊतोट् वा भवति ॥ सण्हं सुण्हं । / आर्षे । सुहुमं । दुकूले वालश्च द्विः ॥ 119 ॥ दुकूलशब्दे ऊकारस्य अत्वं वा भवति तत्संनियोगे च लकारो द्विभवति ॥ दुअल्लं दुऊलं ॥ आर्षे दुगुलं । ईर्वोत्र्यढे ॥ 120 ॥ उद्यूढशब्दे ऊत ईत्वं वा भवति ॥ उव्वीढं । उब्बूढं ॥ ___उर्दू-हनूमत्कण्डूय-वातूले ॥ 121 ॥ . एषु ऊत उत्वं भवति ॥ भुमया । हणुमन्तो । कण्डुअइ । वाउलो । यते पोका मधूके वा ॥ 122 ॥ र मधूकशब्दे ऊत उद् वा भवति । / महुअं महूअं । - . इदेतौ नूपुरे वा ॥ 123 ॥ नूपुरशब्दे Uta hun et' ityetau vA bhvtH|| niura neur| पक्षे nUu~re । * ओत्कूष्माण्डी-तूणीर-पर-स्थूल-ताम्बूल-गुडूची-मूल्ये 124 एषु ऊत ओद् भवति । कोहण्डी कोहली । तोन्नीर्ण्। kopprN। thorN। tambola गलोई । मोल्लं । ____ स्थूणा-तूणे वा ॥ 125 ॥ . सापुर । अनयोरूंत ओत्वं वा भवति ॥ थोणा थूणा । तोणं तूणं ॥ . ऋतोत् ॥ 126 ॥ आदेकारस्य अत्वं भवति ॥ घृतम् । घयं ॥ तृणम् । त्न्न्ण्॥ कृतम् । कयं । / वृषभः । वसहो । मृग्ः|मो ॥ धृस्स्त्त्ः। घ्त्त्त्थो। दुहाइअमिति कृपादिपाठात् ॥ ळ्धाकृतम् 1 P उत्त्वं. 2 B नूपुर । - - Page #20 -------------------------------------------------------------------------- ________________ [सिद्धहेम] प्रवासीक्षौ ॥ 95 ॥ w. 1 अनयोरादेरित उत्वं भवति ॥ पावासुओ। उच्छू ॥ युधिष्ठिरे' वा ॥ 96 ॥ युधिष्ठिरशब्दे आदेरित उत्वं वा भवति ॥ जहुट्ठिलो । झिद्दिलो। ओच्च विधाकृर्गः ॥ 97 ॥ द्विधाशब्दै कृगंधातोः prayogeM'ita ओत्वं चकारादुत्वं च भ्व्ति॥ दोहा-किज्जइ । दुहा-किज्जइ ॥ दोहा-i। दुहा-इअं । कृर्गे इति " किम् । दिहा-गयं । कचित् केवलस्यापि दुहावि सो सुर्-व्हू-स्त्यो। विधापिस सुर वधू सार्थः __ वा निर्झरे ना ॥ 98 ॥ निर्झरशब्दे नकारेण सह इत ओकारो वा भवति ॥ ओझरो पाकत रए, निज्झ्रो'॥ .. / स्था __ हरीतक्यामीतोत् ॥ 99 / / हरीतकीशब्दे आदेरीकारस्य' अद् भवति ॥ हरडई ॥ aatkshmiire'|| 100 // कश्मीरशब्दे ईत आद् भवति ॥ कम्हारों ॥ पानीयादिवित् ॥ 101 ॥ पानीयादिपु शब्देषु ईत इद् भवति ॥ पाणि । अलिअं । जिऐ। जिऔ । विलि। क्रिसो। सिरिसो । दुइअं । तै । घिर्ण्। उवणिओं । आणिओं । pliviaN। ओसिअन्तं । पसिअ । घिर्ण्। ..व्म्मिओ। तयाणि पानीय । अलीक ॥ जीवति । जीवतु । श्रीडित । करीष । शिरीष । द्वितीय । तृतीय । गभीर । उपनीत । आनीता प्रदीपित । अव्सीद्त्। प्रसीद । गृहीत्। वल्मीक । त्दानीम्। इति पानीयाद्य्ः॥ बहुलाधिकारादेषु कचिन्नित्यं क्वचिद् विक्ल्प्ः। हा पाणीआअलीजीआइ । क्रीसो। उव्न्नीओ। इत्यादि सिद्ध्म्॥ 1Bdegge दोघश. 2 P कृजः. 3P कृ. 4 P कुन. 5 आ कम्हारो. 6 आ fNa ! 8पाल Page #21 -------------------------------------------------------------------------- ________________ do [adeg8.pA 1.] ujiirnne||102|| पवार नाका जापान जीर्णशब्दे ईत उद् भवति ॥ जुण्ण-सुरा । / क्वचिन्न भवति । जिणे ___भोग्न्न्म्त्ते। जो ऊअउन-विहीने वा ॥ 103 ॥ __ अनयोरीत ऊत्वं वा भवति ॥ हूणो हीणो । विहूणो विहीन्नो। विसे हीन इति किम् । फीन्न्-ज्र्-म्र्न्ना॥ ही नजर मरा; * तीर्थे हे ॥ 104 ॥ 3.12 यो तीर्थशब्दे हे सति ईत ऊत्वं भवति ॥ तूहं ॥ ह इति किम् । तित्थं । ! etpIyUSAMpIDa;bibhItaka कीदृशेदृशे ॥ 105 ॥ , on मां eSu'Ita एत्वं भवति ॥ पेऊसं । आमेलो। भेद्दो। केरिसो। / एरिसो । इल "नीड-पीठे वा ॥ 106 ॥ 6ce, अनयोरीत एत्वं वा भवति ॥ ने नीडं । पेढं पीढं ॥ उतो मुकुलादिष्वत् ॥ 107 ॥ मुकुल इत्येवमादिषु शब्देषु आदेरुतोत्वं भवति ॥ मौलं । म्द्द्लो। मौर 5 मौडं । अगरुं । गरुई । भुत्त्त्थिलो। जहिट्ठिलो । सोअम्ल्। गलोई । मुकुल । मुकुर्। मुकुट । अगुरु । गुर्वी युधिष्ठिर । सौर्। कुमार्य । गुडूची । इति मुकुलादयः ॥ क्व्चिदाकारोपि'| विद्रुत्ः। विदाओ। वोपरौ ॥ 108 ॥ त उपरावुतौ वा भवति । / अवरि । उवरि । मा गुरौ के वा॥ 109 ॥ गुरौ स्वार्थ के सति आदेरुतोद् वा भवति ॥ गरुओ गुरुओ। कं iti kim । guru॥ jA 1 A B degmatteo. 2 BU हीन. 1P नेई. / आ इत्यादि मु. FT 26 KEE - - Page #22 -------------------------------------------------------------------------- ________________ [सिद्धहेम] असन मत्सर्वस । ऊसुओ। ऊस्वो। ऊसित्तो । ऊ पजकच्छवासनि. 5.: इधुंकुटौ ॥ 110 ॥ भृकुटावादेरुत इर्भवति ॥ भिउद्दी॥ पुरुषे रोः॥ 111 ॥ 153 , पुरुषशब्द roruta Irbhavati // puriso| prisN|| पौरुषं: ईक्षुते ॥ 112 ॥ . 29 क्षुतशब्दे आदेरुत ईत्वं भवति ॥ छीअण्॥ __ ऊत्सुभग-मुसले वा ॥ 113 ॥ अनयोरादेरुत ऊद् वा भवति ॥ सूहवो सुहओ । मूसलं मुसलं ! अनुत्साहोत्सन्ने त्सच्छे ॥ 114 ॥ उत्साहोत्सन्न छौ तयोः परयोरादेरुत ऊद् भ्व्ति। i॥ch। उद्गताः शुका यस्मात् सः ऊसुओ। उस्सी। अनुत्साहोत्सन्न इति किम् । उच्छान हो। उच्छन्नो निमि-तामवे. लुकि दुरो वा ॥ 115 ॥ दुइपसुर्गस्य रेफैस्य लोपे सति उत ऊत्वं वा भ्व्ति॥ दूसहो dusho। " दूहवो दुहो॥ लुकीति किम् । दुस्सहो विर्हो। ओत्संयोगे ॥ 116 ॥ 5 संयोगे परे आदेरुत ओत्वं भवति ॥ तोण्डं । मोण्डं । पोक्खरं । / लोद्धओ मोत्था। मोग्ग्रो। पोग्गलं । पूर्व्कोन्न्द्धो। कोन्तो। वोकन्तोनार मोर कुतूहले वाइखश्च ॥ 117 ॥ कुतूहलशब्द उत ओद् वा भवति तत्संनियोगे ह्रस्वञ्च वा॥ कोऊहलं कुऊहलं कौहल्लं ॥ 1B इत्वं भ. 2 BI क्षुते. 3देघोछन्ने. 4 PtayorA'.5Busao. 6 आ उत्साहो. P 0 B रेफलो'.8P B दुहवो. 9 आ B कौहल. पघ्न जलाश के मस्ती Page #23 -------------------------------------------------------------------------- ________________ 8. पादेग्1.] ___ अतः सूक्ष्मे वा ॥ 118 ॥ . 21, सूक्ष्मशब्दे उतोद वा भवति ॥ सण्हं सुण्हं । आर्षे । सुहुमं । ___ दुकूले वा लश्च द्विः ॥ 119 ॥ दुकूलशब्देऽऊकारस्य अत्वं वा भवति तत्संनियोगे च लकारो द्विभवति ॥ दुअल्लं दुऊलं ॥ आर्षे दुगुलं । सर्वोद्व्यूढे ॥ 120 ॥ उद्व्यूढशब्दे ऊत ईत्वं वा भवति ॥ उव्वीढं । उव्यूढं । ___ उर्भू-हनूमत्कण्डूय-वातूले ॥ 121 ॥ मन प र एषु ऊत उत्वं भवति ॥ भुमया । हणुमन्तो । कण्डुअइ । वाउलो । / 4) मधूके वा । / 122 ॥ मधूकशब्दे ऊत उद् वा भवति । महुभं मङ्कां । ___ इदेतौ नूपुरे वा ॥ 123 ॥ नूपुरशब्दे Uta it et' ityeto vA bhvtH|| niuraM neur| पक्षे नूर । ___ ओत्कूष्माण्डी-तूणीर-कूपर-स्थूल-ताम्बूल-गुडूची-मूल्ये 124 एषु ऊत ओद् भवति ॥ कोहण्डी कोहली । तोन्नीर्ण्। kopprN। thorN। तम्बोलं । गलोई । मोल्लं । ___ स्थूणा-तूणे वा ॥ 125 ॥ . ला । अनयोरूत ओत्वं वा भवति ॥ थोणा थूणा । तोणं तूणं । / ____ ऋतोत् ॥ 126 ॥ आदेकारस्य अत्वं भवति ॥ धृतम् । घयं ॥ तृणम् । तणं ॥ कृतम् । कयं । / वृषभः । वसहो । मृग्ः|मो ॥ धृस्स्त्त्ः। घ्त्त्त्थो। दुहाइअमिति कृपादिपाठात् ॥ मा - P उत्वं. 2 B नूपुरं. . Page #24 -------------------------------------------------------------------------- ________________ [सिद्धहेम] समा कधितर आत्कृशा-मृदुक-मृदुत्वे वा ॥ 127 ॥ अर् एषु आदेत आद् वा भवति ॥ कासा किसा । माउक मुभ्ण्। माउक मुत्त्न्न्ण्॥ इत्कृपादौ ॥ 128 ॥ कृपा इत्यादिषु शब्देषु आदेत इत्वं भवति ॥ किवा । हिययं । मिटुं रसे एव । अन्यत्र मटुं । दिटुं । दित्त्त्थी। सिटुं । सित्त्त्थी। गिन्न्त्थी। पिच्छी। भिऊ । भिन्ग्गो। भिन्ग्गारो। सिङ्गारो । सिआलो। धिन्ना। घुसिणं । विद्ध-कई । समिद्धी । इद्धी । गिद्धी । किसो। किसाणू । किसरा । किच्छं । तिप्पं । किसिओ। निवो । किच्चा । किई । थिई । किवो। किविणो । किवाणं । विशुंओ । वित्तं । वित्ती। हि । वाहितं । बिहिओ'| विसी । इसी । वीन्न्हो। छिहा|' सइ । उकिट्ठ । निसंसो ॥ कचिन्न भवति । रिद्धी ॥ कृपा । हृदय । रस मृष्ट । दृष्ट । दृष्टि । सृष्ट । सृष्टि । गृष्टि । पृथ्वी। भृगु । भृन्ग्ग्। भृङ्गार । शृङ्गार । शृगाल । घृणा । घुमृण । वृद्धकवि । समृद्धि । ऋद्धि । गृद्धि । कृश । कृशानु । कृसरा । कुछु । तृप्त । कृस्सित्। नृप । कृत्या । कृति । धृति । कृप्। कृपण । कृपाण । वृश्चिक । वृत्त । वृत्ति । हृत । व्याहृत । बृण्हित्। वृसी । ऋषि । वितृष्ण । स्पृहा । सकृत् । उत्कृष्ट । nRshNs॥ शास पृष्ठे वानुत्तरपदे ॥ 129 ॥ . पृष्ठशब्देनुत्तरपदे ऋत इद् भवति वा ॥ पिट्ठी पट्ठी । पित्त्त्ति-प्रित्त्विर्ण्। अनुत्तरपद इति किम् । महि-वटुं |pR8 निग्ध cax मसूण-मुंगाङ्क-मृत्यु-शृङ्ग-धृष्टे वा ॥ 130 ॥ 613 एषु ऋत इद् वा भवति ॥ मसिणं मसणं । मिअङ्को मयको । मिचू मनू । सिङ्ग सङ्गं । धिट्ठो ध्त्त्त्थो। A. कृपा. 2 आ गिट्ठी. 1 आ ITTI. . B विञ्छिओ. 5 BP उकिट । क. 5 B उत्कृष्ट. ॥ P उत्कृष्ट इत्यादि ॥ पृ. 7 आ पृष्टेऽनु. 35 450 - - - - Page #25 -------------------------------------------------------------------------- ________________ भ कामस पारंऋ आच्छा . AVORT जमाइसबकी सन अचमाता [.. पादेग्1.] 23 / उहत्वादौ ॥ 131 ॥ ऋतु इत्यादिषु शब्देषु आदेत उद् भ्व्ति॥ ऊउ। प्रामुत्त्त्थो। पुत्त्त्थो। पउहो । पुहई । पुत्ती। पाउसो। पाउओ । भुई । पहुडि । पाहुद्द्ण्। प्र्हुओ। निहुअण्। निउअण्। विउअण्। संवुअं । वुत्त्न्तो। निव्वुअण्। निव्वुई । वुन्दं । वुन्दावणो । वुडो । वुद्दी। उसहो । मुणालं । उजू । जामाउओ। माउओ । माउआ । भाउओ। पिउओ। पु. हुवी ऋतु, परामृष्ट । स्पृष्ट । प्रवृष्ट । पृथिवी । प्रवृत्ति । प्रावृष् । प्रावृतं । भृति । प्रभृति । प्राभृत । परभृत, निभृत । निवृता वि: S ब्राजमातेनामवन वृत । संवृत । वृत्तान्त । निर्वृत । निर्वृति । वृन्द । वृन्दावन । वृद्ध । वृद्धि । ऋषभ । मृणाल । ऋजु । जामांतक |"मातृक्ण् । मातृका । भ्रातृक । पितृक । पृथ्वी । इत्यादि । विराम- मनोहर निवृत्त-वृन्दारके वा॥ 132 ॥ बहुवचनम् अन द वा भवति ॥ निवुत्तं निअत्तं । वुन्दारया व्न्दार्या। ___ वृषभे वा वा । / 233 ॥ वृषभेऽऋतो वेन सह उद् वा भवति ॥ उसहो vsho॥ गौणान्त्यस्य ॥ 134 ॥ ..तुमग ' म्य योन्त्य ऋत तस्य उद् भवति ॥ माउ-मण्डलं ___मातृ ममलं माह । पिउ-हरं । म माउ-.. / / पिउ-चणं । पिउ-vii॥ स्थगन मातुरिद्वा ॥ 135 ॥ मातृशब्दस्य गौणस्य ऋत इद् वा भवति ॥ माइ-हरं । माउ-हरं ॥ क्वचिदगौणस्यापि । माईण ॥ मातृणा उदोन्मृषि ॥ 136 ॥ मृषाशब्देऽऋत' उत् ऊत् ओच्च भवन्ति । मुसा । मूसा । मोसा। मुसा-वाओ। भूसा-वाओ। मोसा-वाओ। ____ B उजू. 2 आ नामाउओ। माउओ । भाउआ। भा. P जामाउओ। माउआ। भा'. 3 आ B पुहवी 4 आ मातक । भा. 5P B देग्णपदस्य. 6 B माईण. 7 P भवति. मातंगपितु मातृस्सासिल 4 Page #26 -------------------------------------------------------------------------- ________________ [सिद्धहेम] किशनोरिको 3.वरसेल ऋक्ष. . इदुतौ दृष्ट-दृष्टि-पृथङ्-मृदङ्ग-नप्तृके ॥ 137 ॥ . . एषु ऋत इकारोकारौ भवतः ॥ विट्ठो बुत्त्त्थो। विट्ठी वुत्त्त्थी। पिहं पुहं मीङ्गो मुइङ्गो । नत्तिओ न्त्तुओ॥ ___ वा बृहस्पतौ ॥ 138 ॥ 54, बृहस्पतिशब्द ऋत इदुतौ वा भ्व्त्ः॥ बिहप्फई बुहप्फई । पक्षे । 14 वहप्फई सपने इदेदोहन्ते ॥ 139 ॥ 'ci31 वृन्तशब्दे' ऋत' इत् एत् ओच्च भवन्ति ॥ विष्टं वेण्टं वोण्ट । रिकेवलस्य ॥ 14 ॥ kevalasya'vyaJjanenIsaMpRktasya ऋतो रिरादेशो भ्व्ति॥ रिद्धी। रिच्छो। ऋणरृषभर्टषौ vA ॥ 141 ॥ RNAjuRSabhaRtuRSiSuto rivo bhavati / / उज्जूं । रिसहो usho। रिऊ ऊउ। रिसी इसी । दृशः किप्टक्सकः ॥ 142 ॥ विप् टक् सक् इत्येतदन्तरर्य हशेधीतोतो.रिरादेशो भवति ॥ सः रक् । सार-वण्णो । सरि-रूवो । सरि-बन्दीणं । sdRshH। स्रिसो॥ 6क्षः सरिच्छो ॥ एवम् एआरिसो। भवारिसो । जारिसो। तारिसो। केरिसो। एरिसों। अन्नारिसो। अम्हारिसो। तुम्हारिसो॥ टक्सक्साहचर्यात् "त्यदाद्यन्यादि[हे. 5. 1]सूत्रविहितः विबिह गृह्यते ॥ आदृते ढिः ॥ 143 ॥ आतशब्देऽऋतो ढिरादेशो भवति ॥ आद्धिओ। __ अरिदृप्ते ॥ 144 ॥ दृश- महकारी 689 दृप्तशब्दै ऋतोरिरादेशो भवति ॥ द्रिओ। दरिअ-सोहेण ॥ 1 आ मुयनो. 2 B देग्तौ श. 3 P भवति. 4 B रिजू. 5 B उजु. 6 Bhaze.. घ C अस्माईश । मारवर 7 आ सरिवंदीणं. Page #27 -------------------------------------------------------------------------- ________________ विस्त प्रत चम्पा शैला. 8. पादेग्1.] 26 सचिन-करायला जुनलत इलि. कृप्त-कृन्ने । 145 ॥ अनयोलत इलिरादेशो भवति' ॥ किलिन्न-कुसुमोवयारेसु ॥ धाराकिलिन्न-चत्तं ॥ *पत्रं एत इद्वा वेदना-चपेटा:देवर केसरे ॥ 146 ॥ निकल ए - विक वेदनादिषु एत इत्त्वं वा भवति ॥ विअणा वेअणाचविडा । वि-पेटा अद्द्-च्वेद्दा-विन्नोआ। दिअरो देवरो । महमहिअ-दसणं-किसरं । केसरंगी महिला महेला इति तु महिलामहेलाभ्या शब्दाभ्यां सिद्ध्म्॥ जस्तेने वा॥ 147 ॥ स्तेने एत ऊद् वा भवति ॥ थूणो थेन्नो॥ __ ऐत एत् ॥ 148 ॥ ऐकारस्यादौ वर्तमानस्य एत्त्वं भवति ॥ सेला । तेलुकं । एराव्न्नो। केलासो। वेज्जो। केढवो । वहव्वं ॥ अरन्-जाव: इत्सैन्धव-शनैश्चरे ॥ 149 ॥ एतयोरैत इत्त्वं भवति ॥ सिन्धवं । स्न्निच्छ्रो। सैन्ये वा॥ 150 ॥ सैन्यशब्दे ऐत इद् वा भवति ॥ सिन्नं सेन्नं । ऐर्दैत्यादौ च ॥ 151 ॥ सैन्यशब्द दैत्य इत्येवमादिषु च ऐतो ऐ इत्यादेशो भ्व्ति। एला दि-2 पवादः ॥ सैन्नं । दैच्चो । दिन्न्ण्। ऐसरिअं । भैरवो । विज्व्न्नो। दैवरं । वइआलीअं । वइएसो । वइएहो । विद्म्भो। विस्सान्न्रो। कैअवं । वैसाहो । वैसालो । सहरं । चैत्तं दैत्य । दैन्य । ऐश्वर्य । भैरव । वैजवन । दैवत । वैतालीय । वैदेश । वैदेः। अत्यंतवेगवाण- तेनामनवृत्त बिशेभय बालक 1 आ वनं. B वन्तं. 2 P विडा । चवेडा । विमदेग्3 B दसण'. 4 P महेलाशब्दा. BdegmahelAbhyAM सि'. 5 B सेला । सेन्नं । ते. 6 P तेलोक. - Page #28 -------------------------------------------------------------------------- ________________ वैश्य सं [सिद्धहेम] एह्न्गोरु+ विशालायांलवः वैदर्भ । वैश्वानर ! कैतव । वैशाख । वैशाल । स्वैर । चैत्य । इत्यादि ॥ विश्लेषे न भवति । चैत्यम् । चेइअं । आर्षे । चैत्यवन्दनम् । ची-वन्दणं ॥ __वैरादौ वा ॥ 152 ॥ वैरादिषु ऐतः ऐरादेशो वा भवति ॥ वरं वरं । कैलासो. केलासो। कैरवं केरवं । वैसवणो वेसवणो । वैसम्पायणो वेस्म्पाय्न्नो। वइआलिओ वेआलिओ। वैसि वेसि । चैत्तो चेत्तो। . वैर । कैलास । कैरव । वैश्रवण । वैशम्पायन । वैतालिक । वैशिक चैत्र । इत्यादि । वेशा नोः एचं दैवे ॥ 153 ॥ दैवशब्दे ऐत' एत् ऐश्चादेशो भवति ॥ देव्वं दैव्वं दैवं ॥ ___उच्चैर्नीचैस्यः ॥ 154 ॥ .. अनयोरैतः आ इत्यादेशो भवति ॥ उच्चां । नीचों । उच्चनीचा "भ्यां के सिद्धम् । उच्चैर्नीचैसोस्तु रूपान्तरनिवृत्त्यर्थं वचनम् ॥ ईद्धैर्ये ॥ 155 ॥ fx विचार) धैर्यशब्दै ऐत ईद् भवति ॥ धीरं हरै विसाओ। ओतोद्वान्योन्य प्रकोष्ठातोद्य:शिरोवेदना-मनोहर सरोरुहे तोश्च वः ॥ 156 ॥ एषु ओतोत्त्वं वा भवति तत्संनियोगे च यथासंभवं ककारतकारय ने वादेशः ॥ अन्नन्नं अन्नुन्नं । पवट्ठो पुत्त्त्थो। आवजं आउजं । सिर विअणा सिरो-विअणा । मणहरं मणोहरं । सररुहं सरोरुहं ॥ र उत्सोच्छ्वासे ॥ 157 ॥ या socchvAsa~zabde ओत ऊद् भवति ॥ सोवास । सूसासो॥ " . Paito'i इत्यादे'. 2 B देवं देवं दैच्वं. 3 P raiso'ai. 4 B kepi si 5 A vedanama'. 6 A sirivi. 7 B degcchvAse za. 8 A degsa.. Wore Page #29 -------------------------------------------------------------------------- ________________ स्वाक्षः - -35 स्वार्थका का 'त्य [ 8. पा.1.] ___ ग्यु-aashrH॥ 18 ॥ गोशब्दे ओतः औ आअ इत्यादेशौ भवतः ॥ गुओ। गुआ। गाओ। हरस्स एसा गाई ॥ ___ औत ओत् ॥ 159 ॥ औकारस्यादेरोद् भवति । कौमुदी |कोमुई । यौवनम् । जोव्वणं । कौस्तुभः । कोत्थुहो। कौशाम्बी । कोसम्बी' क्रौञ्चः । कोचो। कौशिकः । कोसिओ॥ उत्सौन्दर्यादौ ॥ 160 ॥ 2.9 सौन्दर्यादिषु शब्देषु औत उद् भवति । सुन्दरै सुन्दरिअं । मुन्य्जाय्न्नो। सुण्डो । सुद्धोअणी । दुवारिओ । सुगन्धत्तणं । पुलोमी। - सुव्न्न्न्निओ॥ सौन्दर्य । मौजायन । शौण्ड । शौद्धोदनि । दौवारिक । सौगन्ध्य । पौलोमी। सौर्णिकः सुघोहनात्य कौशेयके वा॥ 161 ॥ कौक्षेयकशब्दे औत उद् वा भवति ॥ कुच्छेअयं । कोच्छेअयं ॥ ___ औपौरादौ च ॥ 162 ॥ .. कौक्षेयके पौरादिषु च औत औरादेशो भवति ॥ कौच्छेअयं । - पौरः । पुरो। पौर-जणो । कौरवः । कौरवो कौशलम् । कु। सलं ॥ पौरुषम् । परिसं ॥ सौधम् । सौहं ॥ गौडः । गुद्दो। / मौलिः । मौली । मौनम् । मौणं ॥ सौराः । सौरा ॥ कौलाः । ' कुला। सूर्यमबंधी आच गौरवे ॥ 163 ॥ गौरवशब्दे औत आवेम्' औश्च भवति ॥ गारवं । गौरवं । / नाव्यावः ॥ 164 ॥ / नौशब्दे औत आवादेशो भवति ॥ नावा॥ . BdegA ॥ 58 // 2 B शब्दे औ. 3 B सौवर्णिक. 4 B आत्वं म' पुमान्नु . . . " Page #30 -------------------------------------------------------------------------- ________________ 'तात्र सिद्धहेम] एत्रयोदशादौ खरस्य सस्वरव्यञ्जनेन ॥ 165 / / त्रयोदर्श इत्येवंप्रकारेषु संख्याशब्देषु आदेः स्वरस्य परेण सस्वरेण - व्यञ्जनेन सह एद् भवति ॥ तेरह । तेवीसा । तेतीसा ॥ '' स्थविर-विचकिलायस्कारे ॥ 166 ॥ ___एषु आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह एद् भवति ॥ थेरो। वेइल्लं । मुंद्ध-विअइल्ल-पसूणपुञ्जा इत्यपि दृश्यते । एकारो॥ वा कदले ॥ 167 ॥ कदलशब्दे आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह एद् वा भवति । केलं कयलं । केली कयली ॥ वेतः कर्णिकारे ॥ 168 ॥ 2. कर्णिकारे इतः' सस्वरव्यञ्जनेन सह एद् वा भवति ॥ कणेरे - क्न्न्न्निआरो॥ अयौ वैत् ॥ 169 ॥ अविशब्दे आदेः स्वरस्य परेण सखठ्यञ्जनेन सह ऐद वा भवति । ऐ बीहेमि । ऐ उम्म्त्तिए। वचनादैकारस्यापि प्राकृते प्रयोगः । ओत्पूतर-बदर-नवमालिका-नवफलिका-पूगफले ॥ 170 ॥ पूतरादिषु आदेः स्वरस्य परेण सखरव्यञ्जनेन सह ओद् भवति । पोरो। वोरं । बोरी । nomaaliaa। nohliaa|popphlN / पोप्फली । . न वा मयूख-लवण-चतुर्गुण-चतुर्थ-चतुर्दश-चतुर्वार-सुकुमार __ कुतूहलोदूखलोलूखले ॥ 171 ॥ मयूखादि आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह ओद् वा भवति । मोहो मऊहो । लोणं । इअ लवणुग्गी । चोग्गुणो चुग्गुन्नो। वल तासापाः - - . Bdegzannitye . 2 Bdegsvaravya. 3P तेत्तीसा. 4 आ सुद्धवि. 5 B कणे. 6 आ पोरा. 7 P ऐ - आ देग्ग्गम. 9P चउगुणो Page #31 -------------------------------------------------------------------------- ________________ 3. स अचन मय बन [अदेग्8. पादेग्1.] ha6i23) चोत्थो चउत्थो । चोत्थी चउत्थी । चोहह । चौहह । चोहसी चउद्दसी । चोव्वारो चउव्वारो । सोमालो सुकुमालो 'कोहलं कौहल्लं । तह मन्ने कोहलिए । ओहलो ऊउह्लो'| ओक्खलं । उलू- ' हलं । मोरो मऊरो इति तु मोरमयूरशब्दाभ्यां सिद्धम् । / ___ अवापोते ॥ 172 ॥ अवापयोरुपसर्गयोरुत इति विकल्पार्थनिपाते च आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह ओद् वा भवति ॥ अव । ओअरै अवयरै । ओआसो अव्यासो। अप । ओ सरै अव सरै । ओसारि अ - वन वसारिमं । उत्। ओ वणं । ओ घणो । उअ वणं । उअ घणो र कचिन्न भवति । अवगयं । avsho। उअ रवी । ऊच्चोपे ॥ 173 ॥ उपशब्दे आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह ऊत् ओचादेशी वा भ्व्त्ः'| उहसि ओहसि उवहसि ऊज्झाओ ओझाओ उव्ज्झाओ। ऊआसो ओआसो उव्वासो॥ __उमो निषण्णे ॥ 174 ॥ निषण्णशब्दे आदेः स्वरस्य परेण सस्वरव्यञ्जनेन सह उम आदेशो . वा भवति । णुमण्णो । न्निस्न्न्न्नो। / प्रावरणे अद्द्वाऊ॥ 175 ॥ प्रावरणशब्दे आदेः स्वरस्य 'परेण सस्वरव्यञ्जनेन सह अङ्गु आउ । इत्येतावादेशौ वा भवतः । पङ्गुरणं पाउरणं पावरणं ॥ / खरादसंयुक्तस्वानादेः ॥ 176 ॥ ' अधिकारोयम् । यदित ऊर्ध्वमनुक्रमिष्यामस्तस्वरात्परस्यांसंयुक्तस्या: नादेर्भवतीति वेदितव्यमा अनुक्रमेणवत्या मः - 1 B सूमालो. 2 Bdegpote च । / 72 ॥ 3 PdegpAtasya चादे.. 4 P शब्दस्यादेः Page #32 -------------------------------------------------------------------------- ________________ राकर-981 धियो ऽगे. सपाय. राजा सन:: सिद्धहेम] क-ग-च-ज-त-द-प-य-वां प्रायो लुक् ॥ 177 ॥ स्वरात्परेषामनादिभूतानामसंयुक्तानां कंगचजतदपयवानां प्रायो लुग् भवति ॥ क । तित्थ्य्रो। लोओ। सयढं ॥g । नओ । न्य्र्ण्। मयको ॥ च । सई । कय-गहो । j-| रययं । पयावई । गो। t। विआणं । रसा-यलं । जई द ग्या। मयणो ॥ प्रिक्। सूरिसो। y। दयालू । नयणं । विओओव्। लायणं । विउहो । वलयाणलो ॥ प्रायोग्रहणात्वचिन्न ,भवति । सुकुसुमं । प्रयाग___जलं । सुगो। अग्रू'| सचावं । विजणं । सुतारं ' / विदुरो । स पावं स्म्वाओ। देवो । दाणवो ॥ स्वरादित्येव । संकरो । स्ण्ग्मो। न्क्च्रो। धणंजओ । विसंतवो । पुर्ण्द्रों। स्ण्वुद्दो। स्ण्व्रो॥ असंयुक्तस्येत्येव । अको । वग्गो । अञ्चो । वजं । धुत्तो। उहामो । विप्पो। कजं । सव्वं ॥ कचित्संयुक्तस्यापि । न्क्त्ण्च्र्ः। - नकचरो ॥ अनौदेरित्येव । कालो। गन्धो । चोरो । जारो । तरू । द्वो। पावं । व्न्न्न्नो। यकारस्य तु जत्वम् आदौ वक्ष्यते । समासे तु वाक्यविभक्त्यपेक्षया भिन्नपदत्वमपि विवक्ष्यते । तेन तत्र यथादर्शनमुभयमपि भवति । सुहकरो सुहयरो । आगमिओ aay"mio। जलचरो जलयरो बहुतरो भुअरो। सुह्दो। सुहो। ___इत्यादि । कचिदादेरपि । स.पुनः । स उण ॥ स च । सो a॥ 1) चिन्हं । इन्धं । कचिच्चस्य ज्ः। पिशाची । पिसाजी । एकलम् । एगत्तं ॥ एक । एगो॥ अमुकः । अमुगो॥असुक्ः। असुगो । श्रा-- वकः । साव्गो॥ आकारः । आगारो ॥ तीर्थकरः । titthgro॥ -'"आकर्षः । आग्रिसो॥ लोग्स्सुज्जोअग्रा। इत्यादिषु तु व्यत्ययश्च [4.445] इत्येव कस्य ग्त्व्म्॥ आर्षे अन्यदपि दृश्यते । आकुञ्चनं । आउण्टणं । अत्र चस्य टत्वम् । / सप रसाद68 सुरवशेनि उपपसमा गुम , B विटओ 2 A. विन. 3 B नतंचरो. 4 A. देग्स्येति किम् । अको. 5 उद्दामो। कनं. : आदेग्देरिति किम् 7 Pdegyro। सहकारो । shyaaro। आग. आ उणो. Page #33 -------------------------------------------------------------------------- ________________ नाद 1232 ईते । प्रायः । का-3 न. [अदेग्8. पादेग्1.] . यमुना-चामुण्डा-कामुकातिमुक्तके मोनुनासिकश्च ॥ 178 ॥ एषु मस्य लुग् भवति' लुकि च सति' मस्य, स्थाने अनुनासिको भवति । जुन्ना। cA~uNDA । काणुओ। अणिउतयं ॥ कचिन्न भवति । ऐमुन्तयं । ऐमुत्तयं ॥ 179 ॥ अवर्णात्परस्यानादेः पस्य लुग् न भवति ॥ सवहो । सावो ॥ अनादेरित्येव । प्रुत्त्त्थो॥ पर पुष्ठ को किवा)" अवर्णो यश्रुतिः ॥ 180 ॥ - कगचजेत्यादिना' लुकि सति शेषः अवर्णः अवर्णात्परो लघुप्रयत्नतरयकारश्रुतिर्भवति ॥ तित्थयरो । सयदं । नयरं । मयको । क्य्ग्घो। काय-मणी । रययं । पयावई । रसायलं । पायालं । म * यणो गया । नयणं । इयालू । लायणं । अवर्ण इति किम् । संउ अवर्णादित्येव । लोअस्स । देअरो॥ क्वचिद् भवति । पियै ॥ ___ कुब्ज-कर्पर-कीले का खोपुष्पे ॥ 181 ॥ एषु कस्य खो भवति पुष्पं चेत् कुञाभिधेयं न भवति ॥ खुज्जो । ... -वाखप्परं । खीलओ ॥ अपुष्प इति किम् । बंधेउ कुज्जय-पसूणं एवं आन्यत्रापि । कासितं । खासिओं । कसितं । खसिअंधात मरकत-मदकले गः कन्दुके त्वादेः ॥ 182 ॥ / अनयोः कस्य गो भवति 'कन्दुके बाद्यस्य कस्य ॥ मरगयं । maya-* glo। genduaN|| kirAte cH|| 183 // . किराते कस्य चो भवति ॥ चिलाओ ॥ पुलिन्द एवायं विधिः। र कामरूपिणि तु नेष्यते । नमिमो हर-किरायं तन्तल् . B परओटो 2 B कीलके कः 3 B जाप्पसू. 4 B खासितं. 5 आ काषितं. Bhasya । ma 2. 4.4. 05. . para Hani MItainin44 42 Page #34 -------------------------------------------------------------------------- ________________ 32 [siddhahema] शीकरे भ-हौ वा ॥ 184 ॥ शीकरे कस्य भहौ वा भवतः ॥ सीभरो सीह्रो। पक्षे । सीअरो॥ चन्द्रिकायां म्ः॥ 185 ॥ चन्द्रिकाशब्दै कस्य मो भ्व्ति'॥ च्न्दिमा॥ ___निकष-स्फटिक-चिकुरे हः ॥ 186 ॥ एषु कस्य हो भवति ॥ निह्सो। फलिहो । चिहुरो । चिहुरशब्दः 24 द्ग्ः॥ मतेचकरशब्दस्य चिनार निरूपानरनित्यर्थेश मारव्याग) अघनि ख-घ-थ-ध-भाम् ॥ 187 ॥ खरात्परेषामसंयुक्तानामनादिभूतानां ख घ थ ध भ इत्येतेषां वर्णानां प्रायो हो भवति ॥ ख । साहा । मुंहं । मेह्ला। लिहै । gh। मेहो। जहणं । माहो । लाहै ॥ थ । नाहो । aavsho। मिहुणं । कहै ॥dh। साहू । बाहो । भिरो। बाहई । इन्द्-ह्न्नू॥ , bh। सहा । सहावो । नहं । थणहरो । सोहै ' ॥ स्वरादित्येव । संखो । संघोश क्थान्। बंधो के खंभो " असंयुक्तस्येत्येव । अमक्खइ । अग्धै । कत्थइ । सिद्धो। बन्धै । लभई ॥ अनादेरि- त्येव । गज्जन्ते खे मेहीं । गच्छइ घणो ॥ प्राय ityeva । srisvkhlo'| ply-dhnno| athiro| jinn-dhmmo| pnnddh-bho| नभं ॥ पृथकि धो वा ॥ 188 ॥ , .181 पृथक्शब्दे थस्य धो वा भवति ॥ पिधं पुधं । पिहं पुहं ॥ शृङ्खले खः कः ॥ 189 ॥ शृङ्खले खस्य को भवति ॥ सङ्कलं । 1 Bdegkare भ. 2 P हुग्गः 3 P सुहं. 4 B मोहो. 5 आ इदुधणू. 6 B labbhai. * P galati. 8 BhA'phullA नीवा पणस्थिरा मोरा'| नट्ठो चदुजौ वासारत्तो हला पत्तोग'. 9 B अधिरो. 10 आ नह. वर्षमात्र प्रलयघन पवन Page #35 -------------------------------------------------------------------------- ________________ 33 वृक्ष और माया अत्रीप तरकरे जमेल [a8. पादेग्1.].. पुन्नाग-भागिन्योर्गो मूः ॥ 190 ॥ अनयोर्गस्य मो भवति ॥ पुन्नामाई वसन्ते । भामिणी ॥ . छागेलः । / 191 ॥ नाम ग्रहोलिंगविशिष्ट छागे गस्य लो भवति । कालो । काली पत्र ऊत्वे दुर्भग-सुभगे वः ॥ 192 ॥ अनयोरुत्वे गस्य वो भवति ॥ दूहवा सूहवो ॥ ऊब इति किम् । दुहो। सुहो॥ खचित-पिशाचयोश्वः स-ल्लो वा ॥ 193 ॥ जर अनयोश्वस्य यथासंख्यं स ल इत्यादेशौ' वा भवतः ॥ खसिओ खिओ। पिसल्लो पिसाओ। ___ जटिले जो झो वा ॥ 194 ॥ जटिले जस्य झो वा भवति ॥ झडिलो ज्द्दिलो। . दो डः ॥ 195 ॥ स्वरात्परस्यासंयुक्तस्यानादेष्टस्य डो भवति ॥ नडो । भ्द्दो। घ्द्दो। घडै । / स्वरादित्येव । घंटा ॥ असंयुक्तस्येत्येव । खट्टा ॥ अनादेरित्येव । टको ॥ कचिन्न भवति । अटति । अत्ति॥ सटा-शकट-कैटभे ढः ॥ 196 ॥ अनेषु Tasya Dho bhavati // sddhaa| syddho| keddhvo| स्फटिके लः ॥ 197 ॥ स्फटिके टस्य लो भवति । फ्लिहो। .. चपेटा-पाटौ वा । / 198 / / 15 चपेटाशब्दे ण्यन्ते च पटिधातौ' टस्य लो वा भवति ॥ चविला च्विद्दा। फालेई फाडेइ ॥ पाट यति ' आ छागग.2 B खटा. 3 आ कैढवो 4 P "ते च पाठी धा'. B ते पाटौ धा.... 5 B फालै. केसरा 19थति: - Page #36 -------------------------------------------------------------------------- ________________ 4 त आतड he15शब्द [सिद्धहेम] ठो ढः ॥ 199 ॥ स्वरात्परस्यासंयुक्तस्यांनादेष्ठस्य ढो भवति ॥ म्द्धो। सढो । क्म्द्धौ। कुद्धारो। पढइ ॥ स्वरादित्येव । वैकुंठो ॥ असंयुक्तस्येत्येव । चिदुइ ॥ अनादेरित्येव । हिअए त्थाइ॥ अकोठे लः ॥ 200 ॥ पा अकोठे ठस्य द्विरुक्तो लो भवति ॥ अकोल्लतल्ल-तुप्पं ॥ 350 पिठरे हो वारश्च डः ॥ 201 ॥ पिठरेऽठस्य हो वा भवति' तत्सन्नियोगे च रस्य डो भवति ॥ पिहडो पिद्ध्रो॥ ___ डोलः ॥ 202 ॥ अभि स्वरात्परस्यासंयुक्तस्यानादेर्डस्य प्रायो लो भवति ॥ वडवामुखम् । .. वलया-मुहं । गरुलो । तलायं । कीलै ॥ स्वरादित्येव । मोंडं । - कोंड । असंयुक्तस्येत्येव । खग्गो । अनादेरित्येव । रमै डिम्भो ॥ का प्रायोग्रहणात् कचिद् विकल्पः वलिंसं वडिसं । दालिमं दाद्दिम्। - गुलो गुद्दो। णाली NADI । णलं द्द्ण्। आमेलो आवेहो ॥ कचिन्न ___ भवत्येव । निबिडं । गौडो । पीद्दिअण्। नीद्द्'| उडू । त्द्दी॥ . वेणौ णो वा ॥ 203 ॥ वेणौ णस्य लो वा भवति । वेलू । वेणू । / / तुच्छे तश्च-छौ वा ॥ 204 ॥ तुच्छशब्दै तस्य च छ इत्यादेशौ वा भवतः' ॥ चुच्छं । छुच्छ्ण्। पिना, तगर-सर-तूवरे टः ॥ 205 ॥ एषु तस्य टो भवति ॥ टगरो । त्त्स्रो। त्तूव्रो॥ नि माणो नक्षत्र nr-kii। tara.TI tucchN| ast sata , B naDaM. 2 A AmeDo. 3 Adegzaubha. Page #37 -------------------------------------------------------------------------- ________________ [ 8. pAdeg1.] 35 / भास मामामामा अन्य काजल 433 प्रत्यादौ डः ॥ 206 ॥ प्रतिस्पर्दि प्रत्यादिषु तस्य डो भवति । पडिवन्नं । पडिहासो । प्द्दिहारो। पाडिप्फद्धी । प्द्दिसारो। पडिनिअत्तं । प्द्दिमा। प्द्दिव्या। par3a-15-26 : सुआ। पडिकरै । प्रहुडि । पाहुडं । वावडो न प्द्दाया। भेद्दो। हरडई । मडयं ॥ आर्षे । दुष्कृतम् । दुकडं । सुकृतम् । हुक्क सुकडं ॥आहृत्म् । आहडं ॥ अवहृतम् । अवहडं । इत्यादि । प्रायः । इत्येव । प्रतिसमयम् । पैसमयं ॥ प्रतीपम् । पईवं ॥ संप्रति । संपइ । प्रतिष्ठानम् । पइट्ठाणं ॥ प्रतिष्ठा । पइट्ठा ॥ प्रतिज्ञा । पइण्णा ॥ प्रति । प्रभृति । प्राभृत । व्यापृत । पताका । बिभीतक । हरीतकी । हर मृतक । इत्यादि । इत्वे वेतसे । / 207 ॥ वेतसे तस्य डो भवति इत्वे सति ॥ वेडिसो ॥ इत्व इति किम् । - वेअसो ॥ इः स्वप्नादौ [1.46] इति इकारो न भवति इत्व इति व्यावृत्तिवलात् । गर्भितातिमुक्तके णः ॥ 20 ॥ अनयोस्तस्य णो भवति । ग्म्भिन्नो'| aNiu~tayaM ॥ कचिन्न भवत्यपि । ऐमुत्तयं ॥ कथम् एराव्न्नो। ऐरावणशब्दस्य । एरावओ इति तु ऐराव्त्स्य्। ___ रुदिते दिना ण्णः ॥ 209 ॥ रुदिते दिना सह तस्य द्विरुक्तो णो भवीत ॥ रुण्णं ॥ अत्र केचिद् 'ऋत्वादिषु द इत्यारब्धवन्तः स तु शौरसेनीमागधीविषय एव दृश्यते इति नोच्यते । प्राकृते हि । ऋतुः । रिऊ। उऊ ॥ रजतम् । रययं ॥ एतद् । एअं ॥ गतः । गओ ॥ आगतः । आगो ॥ सांप्रतम् । संपयं ॥ यतः । जओ ॥ ततः । तों॥ कृतम् । कयं ॥ 1P*रो विकल्पेन में Bdegro विकल्पेन भवति । इत्त्वच्या 2 Pghutasya द. स-र Page #38 -------------------------------------------------------------------------- ________________ [सिद्धहेम] पाडायरी दीपौ धो वा ॥ 223 ॥ एहिपते । दीप्यतौ दस्य धो वा भवति ॥ धिप्पइ । दिप्पइ । कर्थिते वः ॥ 224 ॥ 2 ॥ कर्थिते दस्य वो भवति ॥ क्व्त्त्त्तिओ। ककुदेहः ॥ 225 ॥ ककुदेदस्य हो भवति ॥ कुह्ण्॥ निषधे धो ढः ॥ 226 ॥ निषधे धस्य ढो भ्व्ति॥ निस्द्धो॥ वौषधे ॥ 227 ॥ ओषधे धस्य ढो वा भवति ॥ ओसढं । osh॥ नो न्न्ः॥ 228 ॥ स्वरात्परस्यासंयुक्तस्यानादेर्नस्य णो भवति ॥ कणयं । मयणो । वयणं । नयणं । माणइ ॥ आर्षे । aarnaalN। anilo / anlo| इत्याद्यपि ॥ वादौ ॥ 229 ॥ असंयुक्तस्यादौ वर्तमानस्य नस्य णो वा भवति ॥ णरो न्रो। णई HI । णेइ नेइ ॥ असंयुक्तस्येत्येव । न्यायः । नाओ। __ निम्ब-नापिते ल-ण्हं वा ॥ 230 ॥ अनयोनस्य ल ण्ह इत्येतौ वा भ्व्त्ः॥ लिम्बो निम्वो । पहाविओ नाविओ॥ , मानयति 1P तो धाती द. 2 B स्य हो भवति वा ॥ ओसह । ओसढं ॥ 3 B अनिलोइ.. 20P नई । अ स्य यथाससचं ल. Page #39 -------------------------------------------------------------------------- ________________ [अं.8. पादेग्1.] . __ पोकः ॥ 231 ॥ 29 स्वरात्परस्यासंयुक्तस्यानादेः पस्य प्रायो वो भवति ॥ सवहो । सावो । उवसग्गो । पईवो । कासवो । पावं । ज्व्मा। कविलं । कुणवं । कलावो । कवालं । महि-वालो । गो-वै । तवै । / स्वरादित्येव । कम्पइ ॥ असंयुक्तस्येत्येव । अप्पमत्तो ॥ अनादेरित्येव । सुहेण पढइ । / प्राय इत्येव । कई । रिऊ ॥ एतेन पकारस्य प्राप्तयोऽलोपवकारयोर्यस्मिन् कृते श्रुतिसुखमुत्पद्यते स तत्र कार्यः । विशेषत्मवृक्ष. पाटि-परुष-परिघ-परिखा-पनस-पारिभद्रे फः ॥ 232 ॥ ण्यन्ते पैटिधातौ परुषादिषु च पस्य फो भवति ॥ फालेइ फाडेइ । फरुसो । फलिहो । फ्लिहा। फणसो । फालिहहो । प्रभूते वः । / 233 ॥ सचे प्रभूते पस्य वो भवति । व्हुत्ण्॥ नीपापीडे मो वा ॥ 234 ॥ अनयोः पस्य मो वा भवति ॥ नीमो नीवो । आमेलो आवेडो । , पापद्धौं रः ॥ 235 ॥ .. -अनाहौ-मना पाप वपदादौ पकारस्य रो भवति ॥ पारद्धी' फो भ-हौ ॥ 236 ॥ . स्वरात्परस्यासंयुक्तस्यानादेः फस्य भहौ भवतः । / क्वचिद्-भः । रेफः । रेभो ॥ shikaa। सिमा । कचित्तु हः । मुत्ताहलं ॥ कचिदुभापि । "सभलं सहलं । सेभालिआ सेहालिआ। संभरी सहरी |'गुभि गुहै ॥ स्वरादित्येव । गुंफै ॥ असंयुक्तस्येत्येव । पुप्फ ॥ अनादेरित्येव । चिट्ठइ फणी ॥ प्राय इत्येव । क्स्न्न्-फ्न्नी॥ काना आनो सफल %3D कृयाकला . 1B परस्य 2 Pdegvo। पावं 3P पाटि ' 43 B मिफा. Page #40 -------------------------------------------------------------------------- ________________ [सिद्धहेम] भन्मभूकम्प इत्यादिना साक्षाहणो हतम् । हयं ॥ हताशः । हयासो ॥ श्रुतः । सुओ ॥ आकृतिः । आकिई ॥ निर्वृतः । निव्वुओ ॥ तातः । ताओ ॥ कतरः । क्य्रो। द्वितीयः । दुईओ इत्यादयः प्रयोगा भवन्ति । न पुनः उदू रयदमित्यादि । कचित् भावेपि व्यत्ययश्च [4.447] इत्येव सिद्धम् ॥ दिही इत्येतदर्थं तु धृतेर्दिहिः [2.131] इति वक्ष्यामः । / ___सप्ततौ रः ॥ 210 ॥ . सप्ततौ तस्य रो भवति ॥ स्त्त्री॥ अतसी-सातवाहने ल्ः॥ 211 ॥ वल पश्चान सथि: अनयोस्तस्य लो भवति ॥ अल्सी'| सालाहणो । साल्वाह्न्नो। सालाहणी भासा ॥ पलिते वा ॥ 212 ॥ पलिते तस्य लो वा भवति । पलिलं । pliaN॥ pIte vo le vA // 213 // पीते तस्य वो वा भवति स्वार्थलकारे परे ॥ पीवलं । पीअलं । ल इति किम् । पी वितस्ति-वसति-भरत-कातर-मातुलिङ्गे हः ॥ 214 ॥ एषु तस्य हो भवति ॥ विहत्थी । वसही ॥ बहुलाधिकारात् क्वचिन्न भवति । वसई । भ्र्हो। काहलो । माहुलिङ्ग । मातुलुङ्गशब्दस्य तु माउल "मेथि-शिथिर-शिथिल-प्रथमे थस्य ढः ॥ 215 ॥ एषु थस्य ढो भवति । हापवादः ॥ मेढी । सिढिलो । सिद्धिलो। प्द्ध्मो॥ 4 दि. 113 वेत s 1 B हृतं. 2 B दुईओ. 3 B रुद्र. 4 B खायें ल.. Page #41 -------------------------------------------------------------------------- ________________ - 237 योहेतिति र मना25 En di.2 [adeg8. pAdeg1.] * निशीथ-पृथिव्योः ॥ 216 ॥ अनयोस्थस्य ढो वा भवति ॥ निसीढो । निसीहो । पुढवी । पुह्वी। दशन-दष्ट-दग्ध-दोला-दण्ड-दर-दाह-दम्भ-दर्भ-कदन-दोहदे * दो वा डः ॥ 217 ॥ एषु दस्य डो वा भवति ॥ डसणं द्स्न्न्ण्'| डट्ठो दह्रो । डड्डो दहो । डोला दोला। डण्डो द्न्न्द्दो'| डरो द्रो'| डाहो दाहो। डम्भो दम्भो । डभो दब्भो । कडणं कयणं ' / डोहलो दोह्लो। दरशब्दस्य च भयार्थवृत्तेरेव भ्व्ति। अन्यत्र दूर-दलिअ । dNsh-धोः॥ 218 ॥ अनयोर्धात्वोर्दस्य डो भवति ॥ डइसइ । द्धि॥ __संख्या-गद्गदेऽरः ॥ 219 ॥ संख्यावाचिनि गद्गदशब्दे ca'dasya रो भवति ॥ एआरह । बारहैं । तेरह । गग्गरं ॥ अनादेरित्येव । ते दस । असंयुक्तस्येत्येव । / , खित्वा 252 चुद्ध्। मृगी कदल्यामद्रुमे ॥ 220 ॥ कदलीशब्दे adrumavAcini'dasya रो भ्व्ति॥ करली ॥ अद्रुम इति किम् । कयली । केली ॥ __ प्रदीपि-दोहदे लः ॥ 221 ॥ प्रपूर्व दीप्यतौ धातौ दोहदशब्दे च' दस्य लो भवति ॥ प्लीवेइ। पलित्तं । दोहलो - अनाहे. अधिकार कदम्बे वा॥ 222 ॥ कदम्बशब्द दस्य लो वा भवति ॥ कलम्बो । क्य्म्बो॥ 1 Bho । डक्को । DI. 2 B-दलिअं 3 B Dasai. 5 Pdegha / ga'.5 Pdegva / dasa. Page #42 -------------------------------------------------------------------------- ________________ 38 [siddhahema] दीपौ धो वा ॥ 223 ॥ पते । पाहाये दीप्यतौ दस्य धो वा भवति । धिप्पइ । दिप्पइ । कथिते वः ॥ 224 ॥ 2 ॥ कदर्थिते दस्य वो भवति ॥ क्व्द्दिओ। ककुदेहः ॥ 225 ॥ ककुदेऽदस्य हो भवति ॥ कुह्ण्॥ निपधे धो ढः ॥ 226 ॥ निषधे धस्य ढो भवति ॥ निसढो । वौषधे ॥ 227 ॥ ओषधे धस्य ढो वा भवति । ओसढं । osh॥ नो न्न्ः॥ 228 ॥ स्वरात्परस्यासंयुक्तस्यानादेर्नस्य णो भवति ॥ कणयं । मयणो । वयणं । नयणं । माणइ ॥ आर्षे । aarnaalN। anilo / anlo| ityaadypi|| वादौ ॥ 229 ॥ असंयुक्तस्यादौ वर्तमानस्य नस्य णो वा भवति ॥ णरो नरो । णई नेई । णेइ नेइ'॥ असंयुक्तस्येत्येव । न्यायः । नाओ॥ निम्ब-नापितेल-ण्हं वा ॥ 230 ॥ अनयोर्नस्य ल ण्ह इत्येतौ वा भ्व्त्ः॥ लिम्बो निम्बो । पहाविओ नाविओ॥ . मानयात 1P देग्तौ धातौ द.2 B स्य हो भवति वा ॥ ओसह । ओसढं ॥ 3 B अनिलो i. P नई । aHP.स्य ययासचं ल. Page #43 -------------------------------------------------------------------------- ________________ . 8 काश्य: [a.8. पादेग्1.] . __po वः ॥ 231 ॥ 11 ॥ स्वरात्परस्यासंयुक्तस्यानादेः pa'sya प्रायो वो भवति ॥ सवहो । सावो । उक्सग्गो । पईवौ । कासवो । पावं उवमा । क्विल्ण्। कुणवं । कलावो । कवालं । महि-वालो । गो-वै । तवै । / स्वरादित्येव । कम्पइ ॥ असंयुक्तस्येत्येव । अप्पमत्तो ॥ अनादेरित्येव । .. सुहेण पढइ ॥ प्राय इत्येव । कई । रिऊ ॥ एतेन पकारस्य प्राप्तयोऽरोपवकारयोर्यस्मिन् कृते श्रुतिसुखमुत्पद्यते स तत्र कार्य्ः॥ तविशेषकत्मवृक्ष. पाटि-परुष-परिघ-परिखा-पनस-पारिभद्रे फः ॥ 232 ॥ ण्यन्ते पैटिधातौ परुषादिषु च पस्य फो भवति ॥ फालेइ फाडेइ । फरसो । फलिहो । फलिहा । फ्न्न्सो। फालिहहो । / प्रभूते वः । / 233 ॥ चे प्रभूते पस्य वो भवति । वहुत्तं ॥ नीपापीडे मो वा ॥ 234 ॥ अनयोः पस्य मो वा भवति ॥ नीमो नीवो। आमेलो आवेद्दो। पापद्धौं रः ॥ 235 ॥ , अना-मनाहे. pApa'vapadAdau पकारस्य रो भवति ॥ पार्द्धी'॥ " ____ फो भ-हौ ॥ 236 ॥ स्वरात्परस्यासंयुक्तस्यानादेः फस्य भहौ भवतः ॥ क्वचिद-भः । रेफः । रेभो ॥ shipho। सिमा चित्तु हः । मुत्ताहलं ॥ क्वचिदुभावपि । "सभलं सहलं । संभालिआ सेहालिआ। सभरी सहरी "गुभै गुहै ॥ स्वरादित्येव । गुंफै ॥ असंयुक्तस्येत्येव । पुप्फ ॥ अनादेरित्येव । चिट्ठइ फणी ॥ प्राय इत्येव । क्स्न्न्-फ्न्नी॥ वृक्स्स्-हे। काना कृयाकली 1B परस्य. 2 P देग्वो । पावं 3 P pATideg 4 B siphA. 43 Page #44 -------------------------------------------------------------------------- ________________ -यन्त्रका कमानी वो वः ॥ 237 ॥ स्वरात्परस्यासंयुक्तस्यानादेवस्य वो भवति ॥ अलाबू । अलावू । अलाऊ ॥ शबलः । स्व्लो॥ बिसिन्यां भः ॥ 238 ॥ बिसिन्यां बस्य भो भवति ॥ भिसिणी । / त्रीलिङ्गनिर्देशादिह न भवति । बिस-तन्तु-पेलवाणं ॥ . कवन्धे म-यौ ॥ 239 ॥ कबन्धे ऽबस्य मयौ भ्व्त्ः॥ कमन्धो । कयन्धो । __कैटभे भो वः ॥ 240 ॥ कैटभै भस्य वो भवति ॥ केद्ध्वो। विषमे मो ढो वा । / 241 ॥ विषमे मस्य ढो वा भवति ॥ विस्द्धो। विस्मो। मन्मथे वः ॥ 242 ॥ 33 मन्मथे मस्य वो भवति ॥ वम्महो । नपुत्र वाभिमन्यौ । / 243 / / दिर अभिमन्युशब्दे मो वो वा भवति । / अहिवन्नू अहिमन्नू । भ्रमरे सो वा ॥ 244 ॥ ... भ्रमरे मस्य सो वा भवति । भसलो भ्म्रो। __ आदेर्यो जः ॥ 245 ॥ मात पदादेर्यस्य जो भवति ॥ जसो । जमो । जाइ ॥ आदेरिति किम् । अवयवो । विणओ ॥ बहुलाधिकारात् सोपसर्गस्यानादेरपि । स्ण्ज्मो। संजोगो । अवजसो ॥ क्वचिन्न भवति । पओओ ॥ आर्षे लोपोपि । यथाख्यातम् । अहक्खायं ॥ यथाजातम् । अहाजायं । 1 P अलावू । अलावू । शदेग् 2 B जो वा भी. 3 B jammo.. (ha-69) Page #45 -------------------------------------------------------------------------- ________________ [adeg8. pA1.] 41 . ___ युष्मद्यर्थपरे तः ॥ 246 ॥ अर् .M , / युथादृशा सुष्मयः युष्मच सुबईमा प्रवति ॥ तुम्हारिसो। तुम्हकेरो ॥ अर्थ विश्मय भा न.37 पर इति किम् । जुम्हदम्ह-पयरणं ॥ ___यष्टयां लः ॥ 247 ॥ nI63MI मधुमक्षिः यष्टया यस्य लो भवति ॥ ल्त्त्त्थी|वेन्नु-ल्त्त्त्थी । उच्छु-ल्त्त्त्थी। म्हु-ल्त्त्त्थी॥ वोत्तरीयानीय-तीय कृधेऽजः ॥ 24 ॥ उत्तरीयशब्दे अनीयतीयकृयप्रत्ययेषु च यस्य द्विरुक्तो जो वा भ.वति ॥ उत्तरिज्जं उत्तरीअं ॥ अनीयः । कराणिज करणीअं । वि-59 म्हइयणिजं vimhynniiaN। जवणिज्जं जवणीअं ॥ तीय । बीज्जो आ बीओ। ऋद्य । पेजा पेआ॥ यापनीय गमाववायोऽय__ छायायां होकान्तौ वा ॥ 249 ॥ अकान्तौ वर्तमाने छायाशब्दे यस्य हो वा भवति ॥ वच्छस्स छाही वच्छस्स छार्यो। आतपाभावः । सच्छाहं सच्छायं । अकान्ताविति किम् ॥ मुह-च्छाया । कान्तिरित्यर्थः । डाह-वौ कतिपये ॥ 250 ॥ ' कतिपय यस्य डाह व इत्येतौ पर्यायेण भवतः ॥ किवाः। कैअव । किरि-भेरे रोद्द्ः॥ 251 ॥ - 'अनयो रस्य डो भवति । किडी । भेद्दो॥ पर्याणे द्दावा॥ 252 ॥ ___ पर्याणे रस्य DA इत्यादेशो वा भवति ॥ पडायाणं पल्लाणं ॥ करवीरे न्न्ः॥ 253 ॥ - करवीरेऽप्रथमस्य रस्य णो भवति ॥ क्न्न्वीरो॥ घोडा दि.68 / 1B विम्हणि 2 आ पेज्जो. 3 B छाया. 4 B छाहा. 5 B डो वा भ. विसनीय Page #46 -------------------------------------------------------------------------- ________________ 52 16 [सिद्धहेम] / हरिद्रादौ लः ॥ 254 ॥ . . -- हरिद्रादिषु शब्देषु 'असंयुक्तस्य रस्य लो भ्व्ति',5.ह्लिही। दलिहाइ । दलिहो । दालिई । ह्लिहो। जहुट्ठिलो । सिढिलो । मुह्लो। चलणो । वलुणो । कुलुणो । इङ्गालो । सकालो । सोमालो । चिला o। फ्लिहा। फ्लिहो। फालिहहो । काह्लो। लुको । अव्हाल्ण्। भ्स्लो। जढलं । बढलो । निट्ठलो ॥ वहुलाधिकाराच्चरणशब्दस्य पादार्थवृत्तरेव । अन्यत्र चरण-करणं ॥ भ्रमरे सुसंनियोगे एव्। अन्यत्र भ्म्रो॥ तथा । जंढरं । ब्द्ध्रो। निट्ठरो इत्याद्यपि । / ह्रिद्रा। दरिद्राति । दरिद्र । दारित्र्य । हरिद्र । युधिष्ठिर । शिथिर । मुखर । चरण । वरुण । करुण । अङ्गार । सत्कार । सुकुमार्। किरात । परिखा । परिघ । पारिभद्र । कातर । रुग्ण । अपद्वार । bhramara । jtthr| btthr| निष्ठुर । इत्यादि । आर्षे दुवालसङ्गे इत्याद्य्पि। स्थूले लो रः ॥ 255 ॥ पर विस्ताए __ स्थूले लस्य रो भवति ॥ थोरं । कथं थूल्भ्दो। स्थूरस्य हरिद्रादिविध लाहल-लाल-लाले वादेणः ॥ 256 ॥ . ___ एषु आदेर्लस्य णो वा भ्व्ति। न्नाह्लो। लाहलो ॥ गङ्गलं । लङ्गलं । णङ्गलं । लङ्गुलं ॥ ज्यका रात् आहे. रत्यस्मानुभूति 257 ॥ . ललाटे ca'Aderlasya णो भवति ॥ चकार आदेरनुवृत्त्यर्थः ॥ णि- डालं । णडालं ॥ शबरे बो मः ॥ 258 ॥ शबरै बस्य मो भवति ॥ स्म्रो॥ स्वप्न-नीव्योः ॥ 259 ॥ .वि. अनयोर्वस्य मो वा भवति । सिमिणो सिविन्नो। नीमी नीवी । / 1 आ पदार्थ. 2 B ठर । बठरो. 3 आ इत्यपि. 4 B यूर'. लवे भविष्यति ॥ 1.1..... cAnukRInottara) Page #47 -------------------------------------------------------------------------- ________________ zyAmA-triI ENG [adeg8. pAdeg1.] 43 - sh-posH|| 260 // नृशंभ र शकारषकारयोः सो भवति ॥ शव sho। कुसो। निस्ण्सो। व्सो। कि सामा! सुद्धं । दस । सोहै । विसइ । स्न्न्द्दो। निह्सो। क्साओ। घोसई । उभयोरपि । सैसो। विसेसो॥ ____ स्नुषायां हो न वा ॥ 261 ॥ स्नुषाशब्दे पस्य ण्हः णकाराक्रान्तो हो वा भवति ॥ सुण्हा सुसा । दश-पाषाणे हः ॥ 262 ॥ दर्शनशब्दे पाषाणशब्दे च शोर्यादर्शनं ho vA bhavati ॥ dahamuho'dasa-muho / daha-balo ds-blo| daha-raho ds-rho| dh'ds'| एआरह । बारह । तेरह । पाहाणो पासान्नो"| दिवसे सः ॥ 263 ॥ दिवसे सस्य हो वा भवति ॥ दिवहो । दिव्सो॥ . . . ___ हो घोनुखारात् ॥ 264 ॥ अनुस्वारात्परस्य हस्य धो वा भवति । सिंघो । सीहो ॥ स्ण्घारो। स्ण्हारो। क्वचिदैननुस्वारांदपि । दाहः । दायो॥ ___स्स्त्त्-shmii-shaav-सुधा-स्प्त्प्र्न्नेस्स्वादेछ्। ॥ 265 ॥ एषु आदेवर्णस्य छो भवति । छट्टो । छ्त्त्त्थी। छ्प्पो। छ्ण्मुहो। छ्मी। छावो । छुहा । छ्त्तिव्न्न्न्नो॥ शिरायां वा ॥ 266 ॥ ___ नमा शिराशब्दे आदेश्छो वा भवति । छिरा सिरा lag'bhAjana-दनुज-राजकुले 'जः सखरस्य न वा ॥ 267 / / एषु सस्वरंजकारस्य' लुग् वा भवति ॥ भाणं भायणं । देन्नु-व्हो। दणुअ-वहो । रा-उलं राय-उलं । / त्यधः 1B दसो. 2 आ सामो. 3 B दसा. 4 BNho वा. 5 B देग्स्य णका', 6P शश. 7 B हो भ. 8 Bgho भ. 9B स्वारात् । . 10P देग्रस्य जी. Page #48 -------------------------------------------------------------------------- ________________ [सिद्धहेम अदेग्8. पादेग्1.] वस्ययः 154 व्याकरण-भाकारागते कगोः ॥ 268 ॥ एषु को गश्च sasvarasya'lug वा भवति ॥ वारणं वायरणं । पारो : पायारो । आओ आगओ किसलय-कालायस-हृदये यः ॥ 269 ॥ एषु सस्वरय कारस्य लुग् वा भवति ॥ किसलं किसलयं । कालासं कालायसं महण्णव-समा shiaa। जाला ते सहिअएहिं घेप्प निसमणुप्पिअ-हिअस हिअयं भवन महिये येत ___ दुर्गादेव्युदुम्बर-पादपतन-पादपीठेन्तदः ॥ 270 ॥ एषु सस्वरस्य दकारस्य अन्तर्मध्ये vartamAnasya'lug वा भवति । दुग्गा-vii। दुग्गा-एवी'| उम्बरो ऊम्ब्रो'| पा-वडणं पाय-वडणं । पा-वीढं पाय-वीढं । अन्तरिति किम् । दुर्गादेव्यामादौ मा भूत् ॥ यावत्तावजीवितावर्त्तमानावट-प्रावारक-देवकुलैवमेवे vaH271 yAvadAdiSu'sasvaraivakArasyAntarvartamAnasya' लुग् वा भ्व्ति॥ जा जाव । ता ताव । जी जीविरं । अत्तमाणो आवत्तमाणो अडो अव्द्दो। पारओ पावारओ । दे-उलं देव-उलं । एमेव एवमेव, अन्तरित्येव । एवमेवेन्त्यस्य न भवति । इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानखोपज्ञ शब्दानुशासनवृत्तौ अष्टमस्याध्यायस्य प्रथमः पाद्ः॥ यद दोर्मण्डलकुण्डलीकृतधनुर्दण्डेन सिद्धाधिपते क्रीतं वैरिकुलात्वया किल दलत्कुन्दओण्वदाते yshH। भ्रान्त्वा त्रीणि जगन्ति खेदविवशं तन्मालवीनां व्यधादापाण्डौ स्तनमण्डले च धवले गण्डस्थले 5 स्थितिम् । / 1 / / .. यिग्ये __ PB रस्य य. 2 आ उम्बरे । ऊम्वरे. 3 PB ररय व. 4 आ B वेसस्य. 5 B "अष्टमाथ्या. 6 P omits this verse. B sihA. 8 Bdeg pariya. Page #49 -------------------------------------------------------------------------- ________________ pra.247 kA मान (18)4 __ अह~ / संयुक्तस्य ॥ 1 ॥ अधिकारोय ज्यायामीत् [2.115] इति याव्त्'| यदित ऊर्ध्वमनुक्रमिष्यामस्तसंयुक्तस्यति वेदितव्यम् ॥ शक्त-मुक्त-दष्ट-रुग्ण-मृदुत्वेऽको वा ॥ 2 ॥ ___ एषु संयुक्तस्य को वा भवति ॥ सको सत्तो । मुक्को मुत्तो। डको दह्रो । लुको लुग्गो । माउक माउत्तणं । / __क्षः khaH'kacittu छ-झौ ॥ 3 ॥ ...क्षस्य खो भवति । क्वचित्तु छावपि ॥ खो। लक्खणं ॥ कचिन्तु 'छझावपि । खीणं । छीणं । झीणं । झिजई एक-स्कयो नि ॥ 4 ॥ प्र. पापी अनुयोर्नानि संज्ञायां खो भवति ॥ क । पोक्खरं । पोक्ख्रिन्नी। निक्खं । / स्क्। खन्धो । खन्धावारो । अवक्खन्दो । नाम्नीति - बह किम् । दुकरं । निकम्पं । निको। न्मोकारो। सक्यं । स्कारो। ना ) संस्कृत - संस्कार नम्कर । समय शुष्क-स्कन्दे वा ॥ 5 ॥ अनयोः कस्कयोः खो वा भवति ॥ सुक्खं सुकं । खन्दो क्न्दो। श्वेटकादौ ॥ 6 ॥ वेटकादिषु संयुक्तस्य खो भवति ॥ खेद्दो। श्वेटेंकशब्दो वि- . षपर्यायः ॥ वोटकः । खोडओ स्फोटकः । खोडओ ॥ sphettkH। खेडओ ॥ स्फेटिकः । खेद्दिओ। कमल-जेला म - -- __ आ मउत्तणं.. 2 B छडौ. 3 Pdegti । ख. B छडा. 5P B श. - Page #50 -------------------------------------------------------------------------- ________________ 14. 1 थ-ठाव स्थिर मकमाल सी . [सिद्धहेम] स्थाणावहरे ॥ 7 ॥ स्थाणौ संयुक्तस्य खो भवति हरश्चेद् वाच्यो न भवति ॥ खाणू ॥ अहर इति किम् । थाणुणो रेहा ॥ एरस्य यश. स्तम्भे स्तो वा ॥ 8 ॥ स्तम्भशब्दे स्तस्य खो वा भवति ॥ खम्भो । थम्भो । काष्टादिमयः । कारवायो मा एस. झोपामेला चिरपईय स्पन्दाभाववृत्तौ स्तम्भे स्तस्य थठौ भवतः ॥ थम्भो । ठम्भो ॥ स्तम्भ्यते । थम्भिज्जई । ठम्भिजइ रक्ते गो वा ॥ 10 ॥ 2018, रक्तशब्दे संयुक्तस्य गो वा भवति ॥ रग्गो रत्तो । शुल्केऽको वा ॥ 11 ॥ शुल्कशब्दे संयुक्तस्य गो वा भवति । सुङ्गं सुकं । / . कृत्ति-चत्वरे चः ॥ 12 ॥ . अनयोः संयुक्तस्य चो भवति ॥ किच्ची । चच्चरं । त्योचैत्ये॥ 13 ॥ .चैत्यवर्जिते त्यस्य चो भवति ॥ सञ्चं । पञ्चओ ॥ अचैत्य इति किम् । चहत्तं . प्रत्यूषे पश्च हो वा ॥ 14 ॥ प्रत्यूषे त्यस्य चो भवति तत्संनियोगे च षस्य हो वा भवति ॥ सत्यं प्रत्ययः पञ्चूहो । पचूसो " ब-थ्व-दू-ध्वां च-छ-ज-झाः कचित् ॥ 15 ॥ 5% एपां यथासंख्यमेते वचिद् भवन्ति ॥ भुक्त्वा । भोच्चा ॥ ज्ञात्वा । . . B stabhyate. * A thambhinnai ||rdeg 3 B zukke jho. P zujhe Do. 4 P B zukaga. - Page #51 -------------------------------------------------------------------------- ________________ [adeg8. pAdeg2.] 22 विद्धकरी 2 कर 1 णचा ॥ श्रुत्वा । सोचा । पृथ्वी । पिच्छी ॥ विद्वान् । विजं ॥ बु द्वा । बुज्झा ॥ 1 | अन्यन्य गामि- शिवं भोच्चा सयलं पिच्छि विज्जं बुज्झा अणण्णय-ग्गामि चइऊण तवं काउं सन्ती पत्तो सिवं परमं ॥ vRshcike'cenycurvaa'|| 16 // षि 22 वृश्चिके' श्वेः सुखरस्य' स्थाने, ज्चुरादेशो वा भवति । छापवादः ॥ / वन्छ । 47 (प्र. 21 1 1 विवि । / छोक्ष्यादौ ॥ 17 ॥ 4-a9 छुआ 3 1 प्र-स्दै ! I भक्ष्यादिषु संयुक्तस्य हो भवति । खस्यापवादः ॥ अच्छि । उच्छू । लच्छी । कच्छो । छीअं । छीरं । सरिच्छो । वच्छो । मच्छिआ । छेत्तं । / दच्छो । कुच्छी । वच्छं । छुण्णो । कच्छा । छारो । कर ब्रीक हसुआ के OM । / कुच्छेभयं । छुरो । उच्छा । छयं । सारिच्छं !! अक्षि । इ । लक्ष्मी । कक्ष । क्षुत । क्षीर । सदृक्ष वृक्ष । मक्षिका । क्षेत्र । क्षुधू । दक्ष । कुक्षि । वक्षस् । क्षुण्ण । कक्षा । क्षार । कौक्षेयके । क्षु । उक्षन् । क्षत । सादृश्ये ॥ कचित् स्थगितशब्देपि । छइअं ॥ आर्षे । इक्खू । खीरं । सारिक्खमित्याद्यपि दृश्यते ॥ अस्त्रो बलद वजधा क्षमा' कौ ॥ 18 ॥ 202 कौ पृथिव्यां 'वर्तमाने क्षमाशब्दे' संयुक्तस्य छो भवति ॥ छमा पृथिवी ॥ लाक्षणिकस्यापि क्ष्मादेशस्य भवति । क्ष्मा । छमा ॥ काविति किम् । खमा क्षान्तिः ॥ ऋक्षे वा ॥ 19 ॥ नाना रिच्छ ऋक्षशब्दे संयुक्तस्य छो वा भवति ॥ रिच्छं । रिक्खं । रिच्छो । रिक्खो ॥ कथं छूढं क्षिप्तं । वृक्ष - क्षिप्तयोरुक्ख छूढौ . [2.127] इति भविष्यति ॥ 1 PdegggAbhi // वृश्चि.. 2 B विंचुवो. 3 आ छोऽक्षादौ. 8 आ अक्षादि P सादृक्ष्य. 6 आ शब्दोपि 7 B 'स्य छो भ. 44 E क्ष्मा अ Page #52 -------------------------------------------------------------------------- ________________ [सिद्धहेम] क्षले ___ क्षण उत्सवे ॥ 20 ॥ क्षणशब्दे' उत्सवाभिधायिनि संयुक्तस्य छो भवति ॥ छणो । उत्सव इति किम् । ख्न्नो॥ ___ इखात्थ्य-श्व-त्स-प्सामनिश्चले ॥ 21 ॥ हखात्परेषां थ्यश्चत्सःसां cho bhavati' nizcale tu na bhavati ||dhy| pcchN| pcchaa| मिच्छा |v। पच्छिमं अच्छेर । पच्छो । त्स्। उच्छाहो। मच्छलो । मच्छरो । संवच्छलो+संवच्छरो । cii"cchii|.ps.| licchai / jugucchai / अच्छरा ॥ ह्रस्वादिति किम् । ऊसारिओ। अनिश्चल इति किम् । निचलो ॥ आर्षे तथ्ये चोपि । पश्या 185श्चा मान' तचं ॥ प्र . 13 ___सामोत्सुकोत्सवे वा ॥ 22 ॥ e' संयुक्तस्य छो वा भवति । सामच्छं सामत्थं । उच्छुओ ऊसु o। उच्छवो ऊस्वो॥ ____ स्पृहायाम् ॥ 23 ॥ प्र 28 स्पृहाशब्दे संयुक्तस्य छो भवति । फस्यापवादः ॥ छिहा ॥ बहुलाधिकाराक्वचिदन्यदपि । निप्पिहो|" 'निस्पृहः ____ द्य-व्य-र्या 'जः ॥ 24 ॥ एषां संयुक्तानां जो भूवति ॥ / मज । अवज्ज । वेजो । जुई । जोओ ॥ व्य । ज्ज्जो। सेज्जा ॥ य । भ्जा। चौर्यसमलात् भारिमा। कज्ज । वजं । प्ज्जाओ। पज्जत्तं । मज्जाया । अभिमन्यौ ज-जौ वा ॥ 25 ॥ अभिमन्यौ संयुक्तस्य जो अश्च वा भवति ॥ अहिमज्जू । अहिमञ्जू । पक्षे । अहिमन्नू । अभिग्रहणादिह न भवति । मन्नू । / स्वसदोगे Bcho वा भ. 2 आ विजो. 3 आ सिडना." P कज्ज । प. Page #53 -------------------------------------------------------------------------- ________________ सध्यते * भिसः 'ध्यायः सत्य #. पादेग्2.] साध्वस-ध्य-ह्यां झः ॥ 26 ॥ साध्वसे saMyuktasya'dhyAyozca झो भवति ॥ सज्झसं ॥ ध्य्ः। वज्झए । झाणं । उवज्झाओ । स्ज्झाओ। सज्झं । विव मट मज्झं । गुज्झं । इन ध्वजे वा॥ 27 ॥ ध्वजशब्दे संयुक्तस्य झो वा भवति ॥ झओ धो॥ 3- इन्धौ झा ॥ 28 ॥ , समिधेय वीर इन्धौ धातौ संयुक्तस्य झा इत्यादेशो भवति ॥ स्मिज्झाइ। विज्झाइ ॥ वृत्त-प्रवृत्त-मृत्तिका-पत्तन-कदर्थिते टः ॥ 29 ॥ एषु संयुक्तस्य टो भवति ॥ वट्टो ' / पयट्टी । म्त्त्त्तिआ। पट्टणं । ' कवट्टिओप्र. धीवर र कैवत यति जनः प्रवर्तते र वर्जयिवा केवट्टो । व्त्त्त्ती। जट्टो । payadRi । / वट्ठलं । रायवट्टयं । नट्टई । संवट्टिकं ॥ अधूर्त्तादाविति किम् । राज धुत्तो। कित्ती । व्त्ता। आवत्तणं । निवत्तणं । पवत्तणं । संवत्तणं । आव्त्तो। निव्त्तो। निव्व्त्तोपिव्त्तो। स्ण्व्त्तो। व्त्तिआ। वत्तिओ । कत्तिओ । उक्त्तिओ। कत्तरी । मुत्ती । मुत्तो। मुहुत्तो॥,भुलाधिकाराद् वट्टा । धूर्त । कीर्ति । वार्ता । आवर्तन । निवर्तन । प्रवर्तन । संवर्तन । आवर्तक । निवर्तक । निर्वर्तक । प्रवर्तक । संवर्तक । वर्तिका । वार्तिक । कार्तिक । उत्कर्तित । कतरी । मूर्ति । मूर्त । मुहूर्त । इत्यादि। - C . . 1B वज्झए. 2 B संज्झ. 3 A majho ' A najjhai. 5 B degzo vA bha. 6 B pavaTo 7 B dego| pa. 8 A kittio| kattio. 9 B धूर्ति. 10 B तक । प्रव. 11 B वर्तिक. 125 उत्कीति. 13 आ मुहूर्त्ः॥. Page #54 -------------------------------------------------------------------------- ________________ [सिद्धहेम] वृन्ते ण्टः ॥ 31 ॥ . . 23- वृन्ते संयुक्तस्य ण्टो भवति । / वेण्टं । तालवेण्टं ॥ ठोथि-विसंस्थुले ॥ 32 ॥ विकार या मेल अनयोः' संयुक्तस्य ठो भवति ॥ अट्ठी । विसंडुलं ॥ / स्त्यान-चतुर्थार्थे,वा ॥ 33 ॥ (11) एषु संयुक्तस्य ठो वा भवति । / ठीणं थीणं । चउट्ठो । अट्ठो प्रयोज नम् । अत्थो धनम् ॥ ___ष्टस्यानुष्टासंदष्टे ॥ 34 ॥ अरे उष्ट्रादिवर्जिते टस्य ठो भवति ॥ ल्त्त्त्थी। मुट्ठी । दिट्ठी । सित्त्त्थी। * पुत्त्त्थो। कहू~ / सुर्हा। इत्त्त्थो। अणिटुं ॥ अनुष्ट्रेष्टासंदष्ट इति किम् । उद्यो । इट्टाचुण्णं व्व्। संदट्टौ । गर्ते डः ॥ 35 ॥ गर्तशब्दे संयुक्तस्य डो भवति टोपवादः । गुडो । ग्द्द्द्दा॥ . ___ सम्मर्द-वितर्दि-विच्छद-च्छर्दि-कपर्द-मर्दितै दस्य ॥ 36 ॥ एषुदस्य डत्वं भवति ॥ सम्मड्डो । विअड्डी । विच्छड्डो । छड्डइ । "छड्डी । कवड्डो । मड्डिओ+सम्मड्डिओ ॥ गर्दभे वा॥ 37 ॥ गर्दभे र्दस्य डो वा भवति ॥ गडहो । ग्द्धो। कन्दरिका-भिन्दिपालेण्डः ॥ 38 ॥ अनयोः संयुक्तस्य ण्डो भवति ॥ कण्डलिआ । भिन्न्द्दिवालो। ___ स्तब्धे ठ-दौ ॥ 39 ॥ स्तब्धे संयुक्तयोर्यथाक्रमं ठढौ भवतः ॥ उड्डो । AGRA शस्त्रविशेष E 1 Bdegnte ण्टो. 2 B डो. 3 Bo । 'छड्डी. Page #55 -------------------------------------------------------------------------- ________________ ___ . 2 - [ .पा 2.] ___दग्ध-विदग्ध-वृद्धि-बद्ध ढः ॥ 40 ॥ 131 / एषु संयुक्तस्य ढो भ्व्ति। हो, विअड्डो' / वुड्डी । बुड्डो । क' चिन्न भवति । विद्ध्-कि-निरूविअण्॥ श्रद्धद्धि,मूर्धान्ते वा ॥ 41 ॥ एषु अन्ते वर्तमानस्य संयुक्तस्य 'ढो वा भवति । सड्डा स्द्धा। इड्डी .5 रिद्धी । मुण्ढा मुद्धा । ar3e अद्धं । म्नज्ञोर्णः ॥ 42 ॥ जुन्नर तानं संसा अनुयोर्णो भवति |मानिन्न्ण् । पज्जुण्णो ॥ ज्ञ्य्। णाणं । सण्णा । प्न्ना। विष्णाणं ॥ पंचाशत्पंचदश दत्ते ॥ 43 ॥ 150 एषु संयुक्तस्य णो भवति ॥ पण्णासा । पण्णरह । दिणं । मन्यौ न्तो वा ॥ 44 ॥ मन्युशव्दे संयुक्तस्य न्तो वा भवति ॥ मन्तू म्न्नू'| स्तस्य थोसमस्त-स्तम्बे ॥ 45 ॥ स्तोक समस्तस्तम्बवर्जितेस्तस्य थो अवति ॥ ह्त्यो। थुई । थोत्तं थोअं! प्त्थ्रो। पसत्यो । अस्थि । सत्थि ॥ असमस्तस्तम्ब इति किम् । स्म्त्तो। त्म्बो॥ स्तवे वा॥ 46 ॥ स्तवशब्दे स्तस्य थो वा भवति ॥ थवो त्वो॥ पर्यस्ते थ-टौ ॥ 47 ॥ पर्यस्ते स्तस्य पर्यायेण थटौ भवतः ॥ पल्लत्यो पल्लट्टो । H26) 22) व्यात ' आ पण्णदह. Page #56 -------------------------------------------------------------------------- ________________ [सिद्धहम] वोत्साहे थो हश्चरः ॥ 4 ॥ उत्साहशब्दे संयुक्तस्य थो वा भवति तत्सन्नियोगे चहस्य H ॥ . उत्थारो उच्छाहो ॥ आश्लिष्टे ल-धौ ॥ 49 ॥ आश्लिष्टे संयुक्तयोर्यथासंख्यं ल ध इत्येतौ भवतः ॥ आलिद्धो॥ cihna'nyo वा ॥ 50 ॥ चिह्ने संयुक्तस्य न्धो वा भवति । हापवादः । पक्षे सोपि ॥ चिन्धं 'इन्धं चिन्न्ह्ण्॥ भस्मात्मनोपो वा ॥ 51 ॥ त. .. अनयोः संयुक्तस्य पो वा भवति ॥ भप्पो भ्स्सो। अप्पा अप्पान्नो। पक्षे । अत्ता॥ I-मोः ॥ 52 ॥ / हुक्मोः' पो भवति ॥ कुशलम् । कुम्पलं । रुक्मिणी । रुप्पिन्नी'॥ / 'कचित् च्मोपि । रुच्मी रुप्पी । ष्प-spayoH'phaH ॥ 53 // रा upaspayoH'pho भवति ॥ पुष्पम् । पुप्फ ॥ शष्पम् । सप्फ ॥ निष्पेषः । निफेसो । निस्स्पाव्ः। निप्फावो । स्पन्दनम् । फन्दणं प्रतिस्पर्धिन् । पाडिप्फद्धी । बहुलाधिकारात् कचिद् विकल्पः । बुहप्फई बुह्प्पी। ) क्वचिन्न भवति । निप्फो। णिप्पुसणं । परोप्परम् ॥ . भीष्मे ष्मः ॥ 54 ॥ निमुवान परम्पर । भीष्मे ऽध्मस्य फो भवति ॥ भिस्स्फो॥ श्लेष्मणिवा ॥ 55 ॥ श्लेष्मशब्दे मस्य फो वा भवति । सेफो सिलिम्हो । + P टुक्मोः . 2 B पो वा भ'. 3 P कुमल. 4 P पडिप्फद्धी. 5 PB नि- . घुसणं. 6 B फोभ. प्र. / साधास ॥ 103-1, Page #57 -------------------------------------------------------------------------- ________________ l [8. pA2.] 53 ताम्राने म्वः ॥ 56 ॥ - anayoH'saMyuktasya मयुक्तो बो भवति ॥ तम्बं । अम्बं । अम्बिर तम्बिर इति deshyau। हो भो वा । / 57 ॥ 5.62 हस्य भो वा भवति ॥ जिन्भा जीहा ॥ vA vihale vau vazca / / 58 // vihvale hasya bho vA bhavati tatsanniyoge ca vizabde vasya vA bho bhavati // bhibbhalo vibbhalo vihlo|| * vorce // 59 // Urdhvazabde संयुक्तस्य भो वा भवति ॥ उभं उद्धं । ____ कश्मीर म्भो वा ॥ 60 ॥ प्र.200) कश्मीरशब्दे संयुक्तस्य म्भो वा भवति ॥ कम्भारो क्म्हारा। न्मो मः ॥ 61 ॥ न्मस्य मो भवति । अधोलोपाप्वाद्ः। जम्मो । वम्महो । मम्मणं । __ग्मो वा ॥ 2 ॥ नाएं ग्मस्य मो वा भवति ॥ युग्मम् । जुम्म जुग्ग्ण्॥ तिग्मम् । तिम्म तिग्गं । ब्रह्मचर्य-तूर्य-सौन्दर्य-शौण्डीर्ये यो H ॥ 63 ॥ एषु यस्य रो भवति । जापवादः ॥ बम्हचेरं । चौर्यसमत्वाद् बम्हचरिअं । तूरं । सुन्दरं । सोण्डीरं ॥ ___ धैर्ये वा॥ 64 ॥ 4.15 धैर्य यस्य रो वा भवति । धीरं धिज्। सूरो सुज्जो इति तु सूरसूर्यप्रकृतिभेदात् ॥ 1 P विह्वलशब्दस्य ह.2 आ B कम्भारो कम्हारो. 3 B बम्भचेरं. B बम्मच मम मनः) Ram ! मन्मन) / . मना 32यार Page #58 -------------------------------------------------------------------------- ________________ 2 [सिद्धहेम] एतः पर्यन्ते ॥ 65 ॥ pra58 पर्यन्ते एकारात्परस्य यस्य रो भवति ॥ पेरन्तो ॥ एत इति किम् । प्ज्ञ्तो॥ ___ आश्चर्ये ॥ 66 ॥ 58) 20. आश्चर्ये एतः परस्य यस्य रो भवति । अच्छेरं । एत इत्येव । अच्छ्रि। __ अतो रिआर्-रिज्रीअण्॥ 67 ॥ आश्चर्ये अकारात्परस्य यस्य रिअ,अर, रिज,रीअ, इत्येते आदेशा भवन्ति ॥ अच्छरिमं अच्छारं अच्छरिजं अच्छ्रीअण्। अत इति किम् । अच्छे । पर्यस्त-पर्याण-सौकुमार्ये लः ॥ 68 ॥ प्र. 101 एपुर्यस्य लो भवति । / पर्यस्तं पल्लर्ट पल्लत्थं । पल्लाणं । सोअमलं ॥ पल्लको इति च palyaGkazabdasya'yalope द्वित्वे च ॥ पलिअङ्को इत्यपि 6 चौर्यसमत्वात् ॥ ___ बृहस्पति-वनस्पत्योः सो वा ॥ 69 ॥ 18, अनयोः संयुक्तस्य सो वा भवति' ॥ बहस्सई बहप्फई । भयस्सई "भयप्फई । वणस्सई वणप्फई ॥ वाप्पे होश्रुणि ॥ 7 ॥ वाष्पशब्दे संयुक्तस्य हो भवति अश्रुण्यभिधेये ॥ बाहो नेत्रजलम् ॥ अश्रुणीति किम् । वप्फो ऊप्मा॥ __कापणे ' / / 71 ॥ कापणे संयुक्तस्य हो भवति ॥ काहावणो । कथं खाव्न्नो। हस्त्रः संयोगे [1.84] इति पूर्वमेव ह्रस्वत्वे' pshcaadaadeshe'| कपीपणशब्दस्य वा भ्विस्स्य्ति। B ॥ 16 ॥ एन. 2P B ॥ 68 ॥ पर्गस्त-पीण-सीकुमार्य एप. 3 P पिह. ब - - - Page #59 -------------------------------------------------------------------------- ________________ [ 8. पादेग्2.] दुख-दक्षिण-तीर्थे वा ॥ 72 ॥ एषु संयुक्तस्य हो वा भवति ॥ दुहं दुक्खं ' / पर-दुक्खे दुक्खिआ विरला दाहिणो दक्षिणो' तूहं तित्थं ॥ / - कूष्माण्ड्या मो लस्तु ण्डो वा ॥ 73 ॥ कूष्माण्ड्यांष्मा इत्येतस्य हो भवति ण्ड इत्यस्य तु वा लो भवति । कोहली कोहण्डी पक्ष्म-इम-म-स्म-मां म्हः ॥ 74 ॥ पक्ष्मशब्दसंबन्धिनः संयुक्तस्य' इमष्मस्मयां च मकाराक्रान्तो ह- जन कार' आदेशो भवति पिल्मन् । पम्हाई, पुम्हल-लोअणा । इम । कुश्मानः । कुम्हान्नो|kshmiiraaH । कम्हारा ॥-म्ग्रीस्स्म्ः। गिम्हो। ऊष्मा । उम्हा ॥-स्म् । अस्मादृशः अम्हारिसो । विस्मयः । वि... म्हओ ॥ / ब्रह्मा । बम्हों ॥ सुझाः । सुम्हा ॥ बम्हणो । बम्हचेरं ॥ कर्चितू-म्भोपि दृश्यते । बम्भणो । बम्भचेरं । सिण्म्भो। कचिन भवति । रश्मिः । रस्सी । स्मरः । स्रो॥ सूक्ष्म-इन-ष्ण-स्त्र-ह ह्र-क्ष्णां हः । / 75 ॥ समशब्दसंबन्धिनः संयत्तस्य इनष्णाहण'-'.----. सूक्ष्मशब्दसंबन्धिनः संयुक्तस्य नष्णतणां चणकाराक्रान्तो हार आदेशो भवति । सूक्ष्म साहं । अआहो । सिण्हो ॥ " shvinnhuuN| जिण्हू । कण्हो । उहीसंपल |जोन्न्हा । फाओ। फुओः। वही जगह । / पुव्व्न्न्हो। अवरणहो । क्षण ! मसहं । तिण्हं । विप्रकर्षे तु कृष्णकृत्नशब्दयोः कसणो । क्सिन्नो॥ ___ हो ल्हः ॥ 76 ॥ पोय हः स्थाने लकाराकान्तो हैकारो भवति ॥ कल्हारं । प्ल्हाओ। बलिजन समाजार अपरा: 2. 20 कहा मला. साता 1 BkheNa दु. 2 B इत्येतस्य. 3 आ पक्ष्म. 4 P पक्ष्मला लो . 5 B बम्हा । बम्ह. 6 आ देग्दु भो . 7A संभो. 8B कारादे'. 9 B viNhU । ka.10B to ho bha 45 Page #60 -------------------------------------------------------------------------- ________________ दण इनामानी [सिद्धहेम i- क-ग-ट-i-त-द-प-श-प-स-क- पामूर्ध्व लुक् । / 77 ॥ - एषां संयुक्तवर्णसंवन्धिनामूर्ध्व स्थितानां लुग भवति क । भुत्तं । 264" कायल सित्थं ॥ g-| दुई । मुद्धं ॥ 4 / पट्पदः । छप्पओ ॥ कट्फलम् । कप्फलं । ड । खगः । खग्गो ॥ षड्जः । सजो ॥ त । उप्पलं । उपाओ॥d । मद्गुः । मग्गू । मोग्गरो । सुत्तो । गुत्तो । / लण्हं । ninyclo। cuai / मागोट्ठी । छ्त्त्त्थो। निट्ठरो ॥ स । ख्लिओ। नेहो ॥का दुखम् । दुक्खं ॥4p । अंत:पातः । अंतप्पाओ ॥ ___ अधो म-न-याम् ॥ 78 ॥ मनया saMyuktasyA~dho वर्तमानानां लुग भवति ॥ m। जुग्गं । रस्सी पतं स्रो। सेरं । / न । नग्गो । लग्गो । यो सामा । कुहूं ! वाहो । सर्वत्र ल-ब-रामवन्द्रे ॥ 79 ॥ वन्द्रशब्दादन्यत्र' लवरां' सर्वत्र संयुक्तस्योर्ध्वमधश्च स्थितानां लुग भवति ॥ ऊध्वः । ला उल्का । उक्का ॥ वल्कलम् । वकलं । / v। शब्दः । स्दो। अब्दः । अहो ॥ लुब्धकः । लोद्धओर अर्कः । अको॥ वर्गः । वग्गो अधः श्लक्ष्णम् । सोहं ॥ विक्लवः । विकवो । पक्कम् । पकं पिकं ॥ ध्वस्तः । धत्थो । चक्रम् । चक्कं । / ग्रहः । गहो । रात्रिः । रत्ती ॥ . अत्र इत्यादिसंयुक्तानामुभयप्राप्तौ यथादर्शनं लोपः । वचिदूर्ध्वम् । उद्विग्नः । उब्विग्गो । द्विगुणः । बि-उणो ॥ द्वितीयः । वीओ ॥ कल्मषम् । कम्मसं ॥ स्र्व्म्। सव्वं ॥ शुल्बम् । सुब्बं ॥ क्वचित्त्वधः । काव्यम् । कव्वं । / कुल्या । कुल्ला ॥ माल्यम् । मलं ॥ द्विपः । दिओ ॥ द्विजातिः । दुआई । कचित्पर्यायेण । द्वारम् । वारं । दारं । उद्विग्नः । उव्विग्गो । उग्वि ण्णो । अवन्द्र इति किम् । वन्द्र । संस्कृतसमोयं praakRtshbdH। सूत्रोत्तरेण विकल्पोपि न भवति निपेधसामर्थ्यात् ॥ 1B का भुक्तं । भु. 2 / सिस्थं । सि'. 3 A. तप्पाओ. 4 Pdegvandra चन्द्र. 5P वन्द्र. B चंद्र B पकं । पि. 7 P अबन्द्र'. B अचंद्र 8P न्द्र. चंद्र. Page #61 -------------------------------------------------------------------------- ________________ [a. pA02. टेरोन वा ॥ 8 ॥ , द्रशब्द रेफस्य वा लुग् भवति ॥ चन्दो चन्द्रो । रुद्दो रुद्रो । भई - भद्रं । समुद्दो समुद्रो ह्रदशब्दस्य स्थितिपरिवृत्तौ द्रह इति रूप्म्। 'तत्र द्रहो धो। केचिद् रलोपं नेच्छन्ति । द्रहशब्दमपि कश्चित् संस्कृतं म्न्य्ते। वोद्रहादयस्तु तरुणपुरुषादिवाचका नित्यं रेफसंयुक्ता देश्या एव सिक्खन्तु वोद्गृहीयो । वोह-द्रहम्मि पडिआइजीपी धान्याम् ॥ 81 ॥ धात्रीशब्दे रस्य लुग् वा भवति ॥ धत्ती । ह्रस्वात् प्रागेव रलोपे धाई । पक्षे । धारी॥ ___ तीक्ष्णे न्न्ः॥ 82 ॥ 15 / ___ तीक्ष्णशब्दे णस्य लुग् वा भ्व्ति॥ तिक्खं । तिहं । . ज्ञो न्ः॥ 83 ॥ 12 ज्ञः संबन्धिनो बस्य लुग् वा भवति ॥ जाणुं गाणं, सत्वज्जो स-" या व्वण्णू । अप्पुजो अप्पण्णू । दइज्जो दैवण्णू । इङ्गिअज्जो iGgi'aNNU । मणोज मणोणं । अहिजो अहिन्न्न्नू। पजा पण्णा । अजा ANA । संजा सण्णा ॥ कचिन्न भवति । विण्णाणं । / मध्याह्ने हः ॥ 84 ॥ 26 , , , मध्याहे हस्य लुग् वा भवति । मज्झन्नो म्ज्झ्न्न्हो॥ दशाहे । / 85 ॥ पृथग्योगाद्वेति निवृत्तम् । दशाई हस्य लुग् भवति ॥ द्सारो॥ आदेः श्मश्रु-श्मशाने ॥ 86 ॥ अनयोरादेर्लुग् भवति । मासू मंसू मस्सू । मसाणं ॥ आर्षे zmazAnazabdasya'sIANaM सुसाणमित्यपि भवति । 1 . प्र. 5 मात्यास देवी . प्र . "आज्ञा 1 Bdegbde pare re. 2 Bdegdrahami. 3 A अंगि'. . B अण्णा । स्ज्जा। सं. Page #62 -------------------------------------------------------------------------- ________________ सिद्धहेम श्रो हरिश्चन्द्रे ॥ 87 ॥ हरिश्चन्द्रशव्देश्च इत्यस्य लुग् भवति ॥ ह्रिअन्दो। ___ रात्रौ वा । / 88 ॥ रात्रिशब्दे संयुक्तस्य लुग् वा भवति ॥ राई रत्ती ॥ __ अनादौ शेषादेशयोदित्वम् ॥ 9 ॥ पदस्यानादौ वर्तमानस्य शेषस्यादेशस्य च द्वित्वं भवति ॥ shessH। कप्पतरू । भुत्तं । दुद्धं । नग्गो । उक्का! अको। मुक्खो ॥ aadesh। . डको ज्क्खो। र्ग्गो। किच्ची । रुप्पी कचिन्न भवति । ka"siNo ॥ अनादाविति किम् । खलिअं । थेरो। खम्भो ॥ द्वयोस्तु द्वित्वमस्त्येवेति न भवति । विन्य्चुओ। भिण्डिवालो । - द्वितीय-तुर्ययोरुपरि पूर्वः ॥ 90 ॥ था द्वितीयतुर्युयोद्वित्वप्रसङ्गे उपरि पूर्वी भ्व्त्ः॥ द्वितीयस्योपरि prathuma"zcaturthasyopari तृतीय इत्यर्थः । शेष वक्खाणं । वग्यो । मुच्छा। निज्झरो कट्ठ । तिथं । निद्धणो । गुप्फ निभरो : आदेश । / जक्खो ॥ घस्य नास्ति । अच्छी । मज्झं । पट्ठीवुड्डो । हत्थो । आलिद्धो । पुप्फ । भिव्भलो ॥ तैलादौ [2.98] द्वित्वे ओक्खलं ॥ सेवादौ [2.99] नक्खा । नहा ॥ समासे । कै-द्धओ कै-धओ ॥ द्वित्व इत्येव । खाओ। ख्यातः इजः दीर्थे वा ॥ 91 ॥ " . दीर्घशब्दे शेषस्य घस्य उपरि पूर्वो वा भवति ॥ दिग्धो दीहो। न दीर्घानुस्वारात् । / 92 ॥ दीर्घानुस्वाराभ्यां 'लाक्षणिकाभ्यामलाक्षणिकाभ्यां च परयोः शेषा*)देशयोद्वित्वं न भवति ॥ छूढो । नीसासो। फासो ॥ अलाक्स्स्न्निक्:| " 5 3 . आ देग्त्री ॥ 2 B निम्भरो. 3 B निझरो. 4P उक्खलं. B देग्से वा। क. णिक. Page #63 -------------------------------------------------------------------------- ________________ [ 8. पादेग्2.] 19 नाश प्र.168 पार्श्वम् । पासं ॥ शीर्षम् । सीसं ॥ iishvrH। ईस्रो॥ द्वेष्यः । वेसो॥ लास्यम् । लासं ॥ आस्यम् । आसं । प्रेष्यः । पेसो । अवमाल्यम् । ओमालं । / आज्ञा । ANA ॥ आज्ञ्य्प्तिः। आन्न्त्ती॥ आज्ञेपनं । आण' वणं ॥ अनुस्वारात् । व्यस्रम् । तसं ॥ अलाक्षणिक । संझा । विझो। कंसालोक-सार: MAH:25 सध्या बियः (कस्मिकार कलोप-संधि) अथवा सारीजीबई) र-होः ॥ 93 ॥ रेफहकारयोद्वित्वं न भवति ॥ रेफः शेषो नास्ति ॥ आदेश । सुन्दरं । बम्हचेरं । परन्त । / शेषस्य....हस्य । विहलो ॥ आदेशस्य । कार्यप खाव्न्नो। धृष्टद्युम्ने णः ॥ 94 ॥ धृष्टद्युम्नशब्दे आदेशस्य णस्य द्वित्वं न भवति ॥ ध्त्त्त्थ्ज्जुन्नो॥ ___ कर्णिकारे वा ॥ 95 ॥ कर्णिकारशब्दे शेषस्य णस्य द्वित्वं वा न भवति ॥ कणिआरोक- . 'न्निआरो॥ ___ हप्ते ॥ 96 ॥ 17 . अननस्यदि हप्तशब्दे शेषस्य द्वित्वं न भवति । दरिअ-सीहेण ॥ समासे वा॥ 97 ॥ प्रधान यामः शेषादेशयोः समासे द्वित्वं वा भवति ॥ नै-ग्गामो नै-गुमो । कुसुम-प्पयरो कुसुम-पृयरो । देव-त्थुई देव-थुई । हर-क्खन्दा हरखन्दा । आणाल-क्खम्भो आणाल-खम्भो । bhulaadhikaaraadeshessaadeshyorpi.| स-प्पिवासो स-पिवासो । बद्ध-फलो ब्द्ध्-फ्लो। मलय-सिहर-क्खण्डं मलय-सिहर-खण्ड । पम्मुकं पमुकं । असणं । पडिकूलं पडिकूलं । तेल्लोकं तेलोकं इत्यादि । निलम् - त्रैलोक्य__ 1 B ज्ञापनं. 2 B देग्णिकं 3 P B देग्देशे. 1 B बम्भचे'. 5 B देग्स्य द्वि'. 6 P वा भ. 7 Pdegsya तस्य द्विः. फल मला पन्त असणं Page #64 -------------------------------------------------------------------------- ________________ 4 235 [सिद्धहेम] तैलादौ ॥ 98 ॥ .. तैलादिषु अनादौ यथादर्शनमन्त्यस्यानन्यस्य च व्यञ्जनस्य द्वित्वं __ भवति । तेल्लं । मण्डुको । वेइल्लं । उज्जू । विड्डा । बहुत्तं ॥,अन् न्यस्य । सोत्तं । पेम्मं । जुव्वणं ॥ आर्षे । पडिसोओ । विस्सोअक्सिआ। तैल । मंडूक । विचकिल । ऋजु । ब्रीद्दा। प्रभूत । sro___तस् । प्रेमन् । यौवन । इत्यादि ___ सेवादौ वा ॥ 99 ॥ सेवादिषु अनादौ यथादर्शनमन्त्यस्यानन्त्यस्य च द्वित्वं वा भवति । सेव्वा सेवा ॥ नेहूं नीड ! नक्खा नहा । निहित्तो निहिओ। वा-हित्तो वाहिओ। माउकं माउअण्। एको एओ। कौहल्लं kouhlN। ' वाउलो वाउलो। थुल्लो थोरो। हुत्तं हूझं । दैव्वं दैवं । तुण्हिको - तुहिओ। मुक्को मूओ। खण्णू खाणू । थिण्णं थीणं ॥ अनन्त्यस्य । ' अम्हकेरं अम्हकेरं । तंचे tuNce। socia socia ji सेवा । नीड । नख । निहित । व्याहृत । मृदुक । एक । कुतूहल । व्या. कुल । स्थूल । हूत । दैव । तूष्णीक । मूक । स्थाणु । स्त्यान । अन स्मदीय । चे। चिअ । इत्यादि ॥ शाङ्गै ङात्पूर्वोत् ॥ 10 ॥ शाङ्गै डात्पूर्वो अकारो भवति ॥ सारङ्ग क्ष्मा-श्लाघा-रत्नेन्त्यव्यञ्जनात् ॥ 101 ॥ . एषु संयुक्तस्य यदन्त्यव्यञ्जनं तस्मात्पूर्वोद् भवति ॥ छ्मा। स्लाहा। रयणं । आर्षे सूक्ष्मपि । सुहम ॥ __ स्नेहान्योः ॥ 102 ॥ अनयोः संयुक्तस्यान्त्यव्यञ्जनात्पूर्वोकारो वा भवति ॥ सणेहो नेहो। अगणी अग्गी॥ 18 1 B नोव्वणं. * आ B विचिकिल, 3 B नेडं. 4 आथेरो. Page #65 -------------------------------------------------------------------------- ________________ ना 1 हो-नश बम घातक सुरवा व्यव कान [adeg8. pAdeg2.] plase लात् ॥ 103 ॥ विमन.. प्लक्षशब्दे संयुक्तस्यान्त्यव्यञ्जनालात्पूर्वोद भवति । प्ल्क्खो। . I-श्री-ही-कृत्स्न-क्रिया-दिष्ट्यास्वित् ॥ 104 ॥ सजा eSu'saMyuktasyAntyavyaJjanAtpUrva इकारो भवति ॥ हैं। अरिहै । a- .. रिहा । गरिहा ब्रिहो। shrii। सिरी । ही । हिरी ॥ ह्रीतः । हिना रीओ । / अहीका अहिरीओ । कृल्नः । कसिणो किया। किपात्र रिआ । आर्षे तु हयं नाणं किया-हीणं ॥ दिया । दित्त्त्थिआ॥ ना श-प-तप्त-वत्रे वा ॥ 105 ॥ शर्षयोस्तप्तवयोश्च संयुक्तस्यान्त्यव्यञ्जनात्पूर्व इकारो वा भ्व्ति'| शै । आयरिसो आयसो । सुदरिसणो सुद्ण्स्न्नो। दरिसणं दंसणं ॥ / वरिसं वास्। वरिसा वासा । वरिस-सयं वास-सयं ॥ व्यव-प्रयो स्थितविभाषया कचिन्नित्यम् । परामरिसो । ह्रिसो। अमरिसोयने: * * तप्त । तविओ त्त्तो|v। वैरं व्ज्। * लात् ॥ 106 ॥ संयुक्तस्यान्त्यव्यञ्जनाल्लात्पूर्व इद् भवति किलिन्नं । किलिट्ठ । सिलिटुं । pilutttth। piloso silimho / sileso hA सुकिलं सुइलं । सिलोओ। किलेसो । अम्बिलं । गिलाइ । गिलाणं । मिलाइ। मिलाणं । किल्म्मुई। किलन्तं । / कचिन्न भवति ॥ क्मो। प्वो। विप्प्वो। सुक्-प्क्खो'| उत्प्लावयति । उप्पावे ॥ मालवा स्याद्-भव्य चैत्य-cauryasameSu'yAt / / 107 // स्यादादिषु चौर्यशब्देन समेषु च संयुक्तस्य यात्पूर्व इद् भवति । सिआ। सिआ-वाओ भविओलेड, चौर्यसम् चोरिअण्। 'थेरिअण्भारिआ। गम्भीरिअंगहीरिअं । आरिओ । सुन्दरिअं । sori। vIrivariaM / suuriodhiiriaavmhcri| 1 BdegdhyAmit. 2 B ariho. 3 P B hirio. 5 B ahario. 5 B योः सं. vNDE प्र. 6P B तप्तः, 7 PB वन्नं. 8P सुकिलं. :-P आइरिओ. 10 B चंभच. 13 Page #66 -------------------------------------------------------------------------- ________________ 258 62 [सिद्धहेम.] / स्वमे नात् ॥ 108 ॥ स्वप्नशब्दे नकारात्पूर्व इद् भवति ॥ सिविणो । स्निग्धे वादितौ ॥ 109 ॥ स्निग्धे संयुक्तस्य नात्पूर्वी अदितौ वा भवतः ॥ सणिद्धं सिणिद्धं । पक्षे निद्धं ॥ कृष्णे वर्णे वा ॥ 110 ॥ कृष्णे वर्णवाचिनि संयुक्तस्यान्त्यव्यञ्जनात्पूर्वी अदितौ वा भवतः । / कसणो कसिणो कण्हो ॥ वर्ण इति किम् ॥ विष्णौ क्न्न्हो॥ उच्चाहति ॥ 111 ॥ अर्हत्-शब्दे संयुक्तस्यान्त्यव्यञ्जनात्पूर्व उत् अदितौ च भवतः । / अरुहो अरहो अरिहो । अरुहन्तो अरहन्तो अरिह्न्तो॥ पद्म-छम-मूर्ख-द्वारे वा ॥ 112 ॥ pU61 एषु संयुक्तस्यान्त्यव्यञ्जनात्पूर्व उद् वा भवति ॥ पउमं पोम्म । छउमं छम्मं । मुरुक्खो मुक्खो । दुवार । प्क्स्से। वारं । देरं । दारं ॥ * तन्वीतुल्येषु ॥ 113 ॥ उकारोन्ता ङीप्रत्ययान्तास्तन्वीतुल्याः । तेषु संयुक्तस्यान्त्यव्यञ्जनात्पूर्व उकारो भवति ॥ तणुवी । लहुवी गरुवी । बहुवी । (हुवी। mar3अवी ॥ कचिदन्यत्रापि । त्रुघ्नम् । सुरुग्धं ॥ आर्षे । सूक्ष्मम् । सुहुम तम्येकवचनं भएकसरे श्वा-खे ॥ 114 ॥ सप्तमा एकस्वरे पदे यो वस् स्व इत्येतो तयोरन्त्यव्यञ्जनात्पूर्व उद् भवति । श्वः कृतम् । सुवै कयं । स्वे जनाः । सुवे ज्ञ्ना। एकस्वर इति किम् । स्व-जनः । s-य्न्नो॥ 39 प्रथमावरवचने प्र.1 1 B नापू. 2 P णिलं. 3 Bktavya'. 4 P2 / बारं । de. 5 A B degntAt DI. 6A पहुवी. 7 आ देग्न्यदपि. Page #67 -------------------------------------------------------------------------- ________________ [म.पा 2.] . ज्यायामीत् । / 115 ॥ ' , ' . . . ... ज्याशब्दे अन्त्यव्यञ्जनात्पूर्व ईद् भवति ॥ जीआ॥ . .. करेणू-वाराणस्योर-णोर्व्यत्ययः ॥ 116 ॥ अनयो रेफणकारयोर्व्यत्ययः स्थितिपरिवृत्तिर्भवति ॥ कणेरू । वाणारसी ॥ स्त्रीलिङ्गनिर्देशात्पुंसि न भ्व्ति'| एसो क्रेन्नू॥ __ आलाने लनोः ॥ 117 ॥ ... आलानशब्दे लनोयत्ययो भवति ॥ आणालो । आन्नाल्-क्ख्म्भो। __ अचलपुरे च-लोः ॥ 118 ॥ अचलपुरशब्दे चकारलकारयोर्व्यत्ययो भवति ॥ अलचपुरं ॥ ___ महाराष्ट्रे ह-रोः ॥ 119 ॥ .. महाराष्ट्रशब्दे हरोयंत्ययो भवति ॥ मरहट्ट । ___ह्रदेऽह-दोः ॥ 120 ॥ . - हृदशब्दे हकारदकारयोर्व्यत्ययो भवति ॥ द्रहो । / आर्षे । हरए "म्ह्पुन्न्द्द्रिए। / हरिताले स्लोर्न वा ॥ 121 ॥ .. .. हरितालशब्दे रकारलकारयोर्व्यत्ययो वा भवति ॥ हलिआरो ह्रिआलो। __ लघुके ल-होः ॥ 122 ॥ लघुकशब्दे घस्य हत्वे कृते लहोर्व्यत्ययो वा भवति ॥ ह्लुआ। लहुअं । घस्य व्यत्यये कृते पदादित्वात् हो न प्राप्नोतीति हकरणम् । / ललाटे ल-डोः ॥ 123 ॥ | ललाटशब्दे लकारडकारयोर्व्यत्ययो भवति वा॥ णडालं । णलाडं । ' 1 Pdeglakhambho. 2 B पुरे ग. 3 P दहो. / 'ऋ..2.51 प्रश्न 46 Page #68 -------------------------------------------------------------------------- ________________ [सिद्धहेम ललाटे च [1.257.] इति आदेर्लस्य णविधानादिह द्वितीयो ल: स्थानी॥ 25. __ ह्ये ह्योः ॥ 124 ॥ ह्यशब्द हकारयकारयोर्व्यत्ययो वा भवति ॥ गुह्यम् । गुय्हं गुज्झ्॥' सह्यः । सय्हो सज्झो' स्तोकस्य थोक-थोव-थेवाः ॥ 125 ॥ स्तोकशब्दस्य एते त्रय आदेशा भवन्ति वा ॥ धोकं थोवं the । pksse। tho ___ duhita-भगिन्योधूआ-वहिण्यौ ॥ 126 ॥ अनयोरेतावादेशौ वा भवतः ॥ धूआ दुहिआ। बहिणी भइणी । ' वृक्ष-क्षिप्तयो' रुक्ख-छूढौ ॥ 127 / / वृक्षक्षिप्तयोर्यथासंख्य रुक्ख छूढ इत्यादेशौ वा भवतः ॥ रुक्खो वच्छो । छूढं खित्तं । उच्छूटं । उक्खित्तं । / वनिताया विल्या॥ 128 ॥ वनिताशब्दस्य विलया इत्यादेशो वा भवति ॥ विलया व्न्निआ। विलयतिसंस्कृतैपीति केचित् ॥ गौणस्येषतः कूरः ॥ 129 ॥ अमली , चिंचाश्व ईपन् पका ईषच्छब्दस्य गौणस्य कूर इत्यादेशो वा भ्व्ति॥ चिंचव्व कूर्-पिका। स्त्रिया इत्थी॥ 130 ॥ स्त्रीशब्दस्य इत्थी इत्यादेशो वा भवति ॥ इत्थी थी। / धृतेदिहिः ॥ 131 ॥ धृतिशब्दस्य दिहिरियादेशो वा भवति ॥ दिही थिई । आमली पक्षे । इसि प्रश P पका. 2B वा॥ Page #69 -------------------------------------------------------------------------- ________________ pra25 4 पक्षे । मजारो [4deg8. पादेग्2.] - मार्जारस्य मञ्जरचञ्जरौ ॥ 132 / / : मार्जारशब्दस्य मञ्जर वञ्जर इत्यादेशौ वा भवतः ॥ मञ्जरो व्न्य्ज्रो। वैडूर्यस्य वेरुलिअं ॥ 133 ॥ वैडूर्यशब्दस्य वेरुलिअ इत्यादेशो vA bhavati ॥ veruliaN| ve जं ॥ एण्हि एताहे इदानीमः ॥ 134 ॥ 101 - 280 अस्य एतावादेशौ वा भवतः ॥ एण्हिं । एत्ताहे । इआणि । 4-2" पूर्वस्य पुरिमः ॥ 135 ॥ पूर्वस्य स्थाने ऽपुरिम इत्यादेशो वा भवति ॥ पुरिमं पुव्वं । / ____ त्रस्तस्य हित्थ-तहौ ॥ 136 ॥ -- त्रस्तशब्दस्य हित्थ त? इत्यादेशौ वा भवतः ॥ हित्थं तद्वं तत्थं ॥ बृहस्पतौ बहो भयः ॥ 137 ॥ बृहस्पतिशब्दे बह इत्यस्यावयवस्य भय इत्यादेशो वा भवति ॥ भ-- यस्सई भयप्फई भयप्पई ॥ प्क्स्से। बहस्सई । बहप्फई । बहप्पई । वा बृहस्पतौ [1. 138] इति इकारे उकारे च बिहस्सई । बिह्प्फी। विहप्पई । बुहस्सई । बुहप्फई । बुहप्पई ॥ मलिनोभय शुक्ति छुसारब्ध-पदार्मैलावह सिप्पि-छिक्का- . ___ दत्तपाइकं ॥ 138 ॥ मलिनादीनां यथासंख्यं मैलादय आदेशा वा भवन्ति । मलिन । मुइलं मलिणं । उभय । अवहं । उवहमित्यपि केचित् । अवहो- SH आसं । उभयबलं । आर्षे । उभयोकालं ॥ शुक्ति । सिप्पी सुत्ती॥ 1 B मार्जारस्य. 2 B वैहुज्जं. 3 B तट्ठाविसा. 4P इसेतस्य भ.. 5 B बिहप्पई । मलि. 6P B मलिनं. 7P B उभयं. 8P शुक्तिः. 9B ती॥ सुप्त । छा। Page #70 -------------------------------------------------------------------------- ________________ [सिद्धहेम ] छुप्त । छिको कुत्तो ॥ आरब्धे । आढत्तो आरद्धो ॥ पदौति । पाइको पयाई ॥ दंष्ट्राया दाढा ॥ 139 ॥ पृथग्योगाद्वेति निवृत्तम् । दंष्ट्राशब्दस्य दाढा' इत्यादेशो भ्व्ति॥ दाढों । अयं स्ण्स्कृतेपि॥ वहिसो वाहि-वाहिरौ ॥ 140 ॥ बहिःशब्दस्य वाहिं वाहिर इत्यादेशौ भवतः । वाहिं वाहिरंग अधसो हेढें ॥ 141 ॥ अधसूशब्दस्य हे? इत्ययमादेशो भवति ॥ हेहू~ ॥ . . . ! ___ मातृ-पितुःखसुः सिआ-छौ ॥ 142 ॥ . . मातृपितृभ्यां परस्य ' स्वसृशब्दस्य 'सिआ छा इत्यादेशौ भ्व्त्ः। माउ-सिआ। माउ-च्छा । पिउ-सिआ। पिउ-च्छा..... तिर्यंचस्ति ट्र तिर्यच्शब्दस्य तिरिच्छिरित्यादेशो भवति ॥ तिरिच्छि पेच्छइ । / आर्षे तिरिओ इत्यादेशोपि । तिरिआ " __ गृहस्य घरोपतौ ॥ 144 ॥ . गृहशब्दस्य घर इत्यादेशो. भवति पतिशब्दश्चेत् परो न भ्व्ति। घ्रो। घर-सामी । राय-हरं । अपताविति किम् । gh-vii। . ___ शीलाद्यर्थस्यैरः ॥ 145 ॥ शीलधर्मसाध्वर्थे विहितस्य प्रत्ययस्य इर इत्यादेशो भवति । हसनशील' ह्सिरो। रोविरो। ल्जिरो। ज्म्पिरो। वेविरो। भ्मिरो। ऊससिरो ॥ केचित् तृन एव' इरमाहुस्तेषां नमिरगमिरादयो न "सिध्यन्ति । तनौत्र रादिना 'वाधितत्वात नम्रः । . P छुप्त . 2 P आरब्धः. PB पदाति.. 4 आ पायको. 5 P दाढा । पहि'. 6 PB इत्यादे'. 7B विर्यच. 8 Pdegchi इत्या. 9 आ तिरिअ. 10 B देग्यघरं. 49 Page #71 -------------------------------------------------------------------------- ________________ ' निमाचर39 [8. pA2.] क्वस्तुमत्तूण-तुआणाः ॥ 146 ॥ . . / - क्त्वाप्रत्ययस्य तुम् अत् तूण तुआणे इत्येते आदेशा भवन्ति ॥.तुम्। -- द्त्तुण्। मोत्तुं । अत् । भमि रमिअ तूण । घेत्तून्न्। काऊण ॥ तुआन्न्। भेत्तुआण । सउआण ॥ वन्दित्तु इत्य्नुस्वार्लोपात्॥ वन्दित्ता इति सिद्धसंस्कृतस्यैव वलोपेन । क? इति तु आर्षे । इदमर्थस्य केरः ॥ 147 ॥ Farmin इदमर्थस्य प्रत्ययस्य केर इत्यादेशो भवति । युस्स्म्दीय्ः। तुम्ह्केरो॥ , अस्मदीयः । अम्हकेरो ॥ न च भवति । मईअ-पक्खे । पान्निन्नीआ॥ मही पक्षो । : __पर-राजभ्यां क-डिकौ च ॥ 148 ॥ ' पर राजन् इत्येताभ्यां परस्येदमर्थस्य' प्रत्ययस्य' यथासंख्य संयुक्तौ । को डित् इकश्चादेशौ भवतः । चकारात्केरश्च ॥ परकीयम् । पारकं । / / परकं । पारकेरं । / राजकीयम् । राइकं । रायकेरं । . ' . . __ युष्मदस्मदोन एचयः ॥ 149 ॥ आभ्यां परस्यैदमस्याब' एञ्चय इत्यादेशो भवति, युष्माकमिदं यौष्माकम् । तुम्हेच्चयं । एवम् अम्हेच्चयं अक्मा कमिमास्मा के वतेः ॥ 150 ॥ , मथुराचन् पाटलिपुत्रे प्रासादा-11 वतेः प्रत्ययस्य द्विरुक्तो वो भवति । महुरव्व पाडलिउत्ते पासाया ॥ सर्वाङ्गादीनस्पेकः ॥ 151 ॥ सर्वाङ्गात्' सर्वादेः पथ्यङ्ग [he07.1] इत्यादिना विहितस्यैनस्य स्थाने' / इक इत्यादेशो भवति ॥ सर्वाङ्गीणः । सव्वङ्गिओ 1 आ ANA i. 2 B सिद्धं सं. 3 B कुटु. 4 B भवंति मईअपक्खे पा. P भवति ॥ मईअ pakkho । pA. 5 B to ka DitU. 6 P Bdeg / pA. सवाव्यामोति. तारमा Page #72 -------------------------------------------------------------------------- ________________ यवपिन हितत्वात उमाविधान अनर्थक इत्यने आशि (पानलं पुष्यत्व खस्याडमारणा वा । / 154 / / [सिद्धहेम] ___ पथो गस्येकई ॥ 152 ॥ ,नित्यं णः पन्थश्च he0 6.4] इति यः पथो णो विहितस्तस्य इकट भवति ॥ पान्थः । पहिओ ईयस्यात्मनो न्न्य्ः॥ 153 ॥ आत्मनः परस्य ईयस्य' णय इत्यादेशो भवति ॥ आत्मीयम् । अप्पणयं ॥ आवाध इम्म वि ____ खस्य डिमा-तणौ वा ॥ 154 ॥ त्वप्रत्ययस्य डिमा त्तण इत्यादेशौ वा भवतः ॥ पीणिमा ! पुस्स्फिमा। पीणत्तणं । पुप्फत्तणं । पक्षे । पीणत्तं । पुप्फत्तं । इन्नः पृथ्वादिषु नियतत्वात् तदन्यप्रत्ययान्तेषु अस्य विधिः ' ॥ पीनता इत्यस्य प्राकृते पीणया इति भवति । पीणदा इति तु भास्सान्त्रे। तेनेह तलो दान । क्रिय्ते॥ ___ अनोगत्तैलस्य द्देल्ल्ः॥ 155 ॥ अङ्कोटवर्जिताच्छब्दात्परस्य तैलप्रत्ययस्य डेल इत्यादेशो भ्व्ति॥ सुरहि-जलेण कडएल्लं । अनङ्कोठादिति किम्। अकोल्लतेल्लं । 1 यत्तदेतदोतोरित्तिएतलुक् च ॥ 156 ॥ एभ्यः परस्य डावादेरतोः परिमाणार्थस्य' इत्तिअ इत्यादेशो भवति' एतदो लुक् च ॥ यावत् । जित्तिरं ॥ तावत् । तित्तिरं ॥ एताव्त्। इत्ति इदकिमश्च डेत्तिअ-डेत्तिल-डेहहाः ॥ 157 ॥ इदकिंभ्यां यत्तदेतद्भयश्च परस्यातोर्डावतो,' डिंत एत्तिअ ऐत्तिल एहह इत्यादेशा bhavanti etalluk ca // iyat / ettiaN| ettilN| एदहं । क्रियत् । केत्तिसं । केत्तिल । केदहं ॥ यावत् । जेत्तिओं । ___ BdegkaTa निसं णः ॥ 52 ॥ पन्थं.2 आ नोऽणय'. 3 आ पुष्फत्. 4 P अनवोठव 5 आ सुरहीन. 6 डित्तिल. 7 BR. B डित. 9 आ इत्तिल. 1. आ इत्तिलं. 11 कित्ति. 12 आ कित्तिलं. Page #73 -------------------------------------------------------------------------- ________________ [a. पा . लम 6.2 भालनहालू दयालू । इसाल । लजाला याम न -विका रेवान लजालुआइ मान-2 यावा Fr जाम यानजवान रावासात. धनवान् जेत्तिले । जेहह । तावत् । तेत्तिओं । तैत्तिले । तेहहं । एतावत् । , एत्ति । ऐत्तिलं । एदहं ॥ ____ कृखसो हुत्तं ॥ 158 ॥ "वारे कृत्वस् [he0 7.2] इति यः कृत्वस् विहितस्तस्य हुत्तमित्या देशो भवति ॥ सयहुत्तं । सहस्सहुत्तं ॥ कथं प्रियाभिमुखं पिय्हुत्त्। अभिमुखार्थेन हुत्तशब्देन भविष्यति ॥ आल्लिल्लोल्लाल-वन्त-mantettera;maNA' मतोः ॥ 159 / / आल इत्यादयो नव आदेशाऽमतोः स्थाने यथाप्रयोगं भवन्ति । सोहिल्लो। मिछाइलो जामडल्लो । उत्था विआरको मसल्लो, दैप्पुल्लो "सहालो । जङ्गालो । फडालो सालो । जोण्हालो । / * * वन्तो भत्तिवन्तो । मन्तः । हणुमन्तो सिरिम्न्तो। पुण्णमन्तो । * इत्त्-| कव्वरत्तो । मान्नित्तो। इस । गम्विरो । रेहिरो'॥ म्न्न्। ___ धणमणो । केचिन्मादेशमपीच्छन्ति । हुणुमा ॥ . मतोरिति किम्- ध्न्नी। ___ तो दो तसो वा ॥ 160 ॥ तसः प्रत्ययस्य स्थाने तो दो इत्यादेशौ वा भवतः ॥ savvatto svvdo| ekatto ekdo| annatto annado kitto kdo| jatto jdo| tatto tdo| itto ido / पक्षे । स्वो। इत्यादि। पो हि-ह-त्थाः ॥ 161 ॥ प्रत्ययस्य एते भवन्ति ॥ यत्र । जहि । जह । ज्त्थ्। तत्र । थि। तह । तत्थ । / कुत्र । कहि । कह । कत्थ ॥ अन्यत्र । अन्नहि । a-. नह । अन्नत्य । काव्यवाम मास्तिकः) एवं साहस्तिसेच मतिर्यस्य. त्थआ "यमिक) अर्थ सक्ति सस्य । - आ जित्तिलं. 2 BdeglaM. : आ तित्तिलं. 4 आ इत्तिलं. 5 B देग्दय A. 6 B आलू. 7 B लज्जालुआ. CA dapphullo. 9 Bdegdezo bha. 10 A egado. 1Ptralo. 12 P nalpa. Page #74 -------------------------------------------------------------------------- ________________ 70 ca. [siddhahema] वैकाहः सि सि इआ ॥ 162 ॥ . . . . एकशब्दात्परस्य दाप्रत्ययस्य सि सिअं इआ इत्यादेशा वा भवन्ति । एकदा । एकसि । एक्क्सि। एकिआ। प्क्स्से। एगया । डिल्ल-डुल्लौ भवे ॥ 163 ॥ * भवर्थ नाम्नः परौ इल्ल उल्ल इत्येतौ डितौ प्रत्ययौ भवतः ॥ gaami"liaa। पुरिल्लं । हेडिल्लं । उवरिलं । अप्पुलं ॥ आल्वालावपीच्छत्यन्ये ॥ केसर ____ खार्थे कश्च वा ॥ 164 ॥ नखार्थे कश्चकारादिलोलौ डितौ प्रत्ययौ वा भवतः ॥क्ः। कुङ्कुमपि कुमपात मं पि अरयं 'चन्दा । चन्दुओ गयणम्मि । धरणी हर आश्लेष्टुमित्यर्थः । द्विरपि भन-3. एकक स यावापाके. राम्-हिअये। इह वति । वहुअयं ॥ ककारोच्चारणं पैशाचिकभाषार्थम् । य्था। वतनके श्वतनकं समप्पेतून ॥ इल्। निजिआसोअ-प्ल्ल्विल्लेन्न्। पुरिल्लो । पुरा 2 पुरो वा । उल्ल्। मह पिउल्लो। मुहल्लं । हत्थुल्ली । पक्षे । चन्द्रो गन, __ यणं । इह । आलेटुं । वहु । वहुअं । मुहं । हत्या । कुत्सादिविशिष्टे तु संस्कृतवदेवं कप् सिद्धः ॥ यावादिलक्षणः कः प्रतिनियंतविषय एवेति वचनम् ॥ ल्लो नवैकाद्वा ॥ 165 ॥ .. आभ्या स्वार्थे संयुक्तो ऽल्लो वा भवति ॥ नवल्लो । एक्ल्लो। सेवादित्वात् कस्य द्वित्वे ऽएक्ल्लो। पक्षे । न्वो। एक्को । एओ॥ .. उपरेः संन्याने ॥ 166 ॥ संव्यानेथे वर्तमानादुपरिशब्दात् स्वार्थे लो भवति ॥ अवरिल्लो ॥ सं.. व्यान इति किम्'| अंवरि । 1B इआदेशा 2P देगेकडआ 3P मरसपि 4 Bhiyaae. आ हिअए. 5 P आले दुआं 6 B नृण. . P पुरिला. 8 आ महुलं. 9 B hatthulo. . 1. B degva kami'. P ka. 1 Bdegniyata eve'. 12 P lo. 13 P avari. pra.20 Page #75 -------------------------------------------------------------------------- ________________ pra.221 4.3ni . . [4deg8. पादेग्2.] भुवो मया, डमया ॥ 167 ॥ / भ्रूशब्दात्स्वार्थे मया डमया इत्येतौ प्रत्ययौ भ्व्त्ः'॥ भुम्या। भमया ॥ शनैसो डिअम् । / 168 ॥ आहिअर्. शनैसशब्दात्वार्थे डिअम् भवति ॥ सणिअमवगूढो । मैनाको न वाडयं च ॥ 169 ॥ मनाक्शब्दात्स्वार्थे 'डयम् डिअम् च' प्रत्ययो वा भवति ॥ मणयं । मणियं । पक्षे । मणा 'मिश्राडालिः ॥ 17 ॥ मिश्रशब्दोस्वार्थे डालिः प्रत्ययो वा भवति ॥ मीसालिअण्। पक्षे । मीस्ण्॥ रो दीर्घात् । / 171 ॥ . दीर्घशब्दात्परः स्वार्थे रो वा भ्व्ति। दीहरं । दीः। ___ खादेः सः ॥ 172 ॥ भावे त्व-तल् [he0 7. 1] इत्यादिना विहितात्त्वादेः परः स्वार्थे स एव त्वादि भवति ॥ मृदुकत्वेन । mauattayAi'AtizAyikAsvAtizAyikaH संस्कृतवदेव सिद्ध्ः'| त्त्त्थिय्रो। कट्टियरो । अनिश विद्युत्पत्र-पीतान्धालः ॥ 173 ॥ वन एभ्यः स्वार्थे लो वा भवति । विजुला। पत्तलं । पीवलं । पीअलं म अन्धलो । पक्षे । विजू । पत्तं । पीअण्। अन्धो । कथं ज्म्ल्ण्.| यमल-7 मिति संस्कृतशब्दाद् भविष्यति । / यमम् गोणादयः ॥ 174 ॥ गोणादयः शब्दा' अनुक्तप्रकृतिप्रत्ययलोपागमवर्णविकारा बहुलं नि 1 B मनाको वा डयं डियं च. आ वा डयश्च 2B प्रत्ययौ वा भवतः. 3 आ देग्ब्दाला. 8 B यो भ. 5 BdegndAt स्वा. 6 B विहितला. 7 P जेट्टयरो 8 B कनिह. THM 47 प्र.4 Page #76 -------------------------------------------------------------------------- ________________ 72 माम मामशतिनाणा 3मन स 2 लिल्लहिल्ल् HLEEEEEEEE [सिद्धहेम] पात्यन्ते ॥ गौः । गोणो । गावी ॥ ग्रावः । गावीओ॥ वलीवर्दः । वडल्लो ॥ आपः । AU । पञ्चपञ्चाशत् । पञ्चावण्णा । पर्णपन्ना ॥ त्रिपञ्चाशत् । तेव्न्न्न्ना॥ त्रिचत्वारिंशत् । तेआलीसा ॥ व्युत्सर्गः । विउसंग्गो ॥ व्युत्सर्जनम् । वोसिरणं ॥ भिर्मैथुन्-चा। बहिद्धा कार्यम् । णामुक्कसि । / कचित् । कत्थइ ॥ उद्वहति । मुव्वहै । / अपस्मारः । वम्हलो ॥-उत्प्ल्म् । क्न्दुत्तुण्। घिधिक् । छिछि । द्विद्धि ॥ धिगस्तु । धिरत्थु ॥ प्रतिस्पर्धा । पंडिसिद्धी । पाद्दिसिद्धी॥ स्थासकः । चच्चिकं ॥ निलयः । निहेलणं ॥ मघवान् । म्घोन्नो॥ साक्षी । संक्खिणो ॥ जन्म । जम्मणं ॥-mhaan । mhnto| भवान् । भवन्तो ॥ आशीः । आसीसा ॥ कचित् हस्य ईभौ.| बृहत्तरम् । वड्डयरं ॥ हिमोरः । भिमोरो ॥ , लस्य डुः । क्स्सुल्ल्का। खुडओ ॥ घोषाणामग्रेतनो गायनः । घायणो । वः । वढी । / ककुदम् । ककुधं ॥ अकाण्डम् । अर्थकं ॥ लैजावती । लजालुइणी ॥ कुतूहलम् । ku9 ॥ चूतः । मायन्दो । माकन्दशब्दः संस्कृतेपीत्यन्ये । विष्णुः । भ्त्त्त्तिओ। श्मशानम् । करसी ॥ असुराः । अग्या। खेलम् । खेद्द्। पौष्पं र्ज्ः। तिङ्गिच्छि । दिनम् । अल्लं ॥ समर्थः । पर्कलो ॥ पण्डकः । लच्छो ॥.क्र्पास्ः। पलही ॥ ब्ली। उजेल्लो ॥ ताम्बूलम् । झसुरं ॥ puNshclii। छिछई । shaakhaa.| साहुली । इत्यादि ॥ वाधिकारात्पक्षे यथादर्शनं गौओ इत्याद्यपि भवति ॥ गोला गोआवरी, इति तु गोल्लागोदावरीभ्यां सिद्धम् ॥ भापाशब्दाश्च । आहित्य । ललक विडिए । पञ्चडिअ । उप्पेह्द्द्'| मंडप्फर । पड्डिच्छिर । अट्टमट्ट । विहप्फड । उजल्ल । हलफल इत्यादयो महाराष्ट्रविदर्भादिदेशप्रसिद्धा लोक्तोव्ग्न्त्व्याः॥ क्रिया: 1B गावा 2 आ पश्चावन्ना 3P पणवण्णा B पणान्ना . B विउस्सग्गो. 5B वीसरिणं. { आ पडिसिद्धी । स्था. B सिद्धा. 8 B साक्खिणो. 9 B आशीसा. 10 B डभौ. " BE:. 12 P वटः. 13 B वटो. 14 P अच्छक्कं. 15B लब्जावली. 16 B तोपी. 17 B पक्कले. 18 B पंडितः. 19B उज्जलो. 20 B ताम्बूल'. 21P ऊसुरं. B कुसुरं. 22 B छिच्छई. 23 B आहिच्छ. 24 B ललक्क. 25 B पडित्थिर. 26 B हलप्फ. 148 अन.. -CH4 मी Page #77 -------------------------------------------------------------------------- ________________ विष्टर 1त. [8. पा. अवकाशयति नपाटयति कम यति शब्दाश्च । अवयासइ । फुस्फुल्लै । उप्फालेइ । इत्याद्य्ः। अतएव च , कृष्ट-घृष्ट-वाक्य-विद्वस्-वाचस्पति-विष्टरश्रवस्-प्रचेतस्-प्रोक्त-प्रोता दीनां विबादिप्रत्ययान्तानां ca'agnicitsomasutsuglasamletyAdInAM पूर्वैः कविभिप्रयुक्तानां प्रतीतिवैषम्यपरः प्रयोगो न कर्तव्यः' शब्दान्तरैरेव तु तदर्थोभिधेयः । यथा कृष्टः कुशलः । वाच्स्प्तिर्गुरुः। एरश्रवा हारित्याद ॥dhRssttshbdsy तु सोपसर्गस्य प्रयोग इष्यत mndr-yNdd-prighttuN| tadiasa-निहठ्ठाणङ्ग इत्यादि । / आर्षे तु -- यथादर्शनं सर्वमंविरुद्धम् य्था। घ्त्त्त्ता। म्द्रा|विउसा । सुअ-लक्खणाणुसारेण । वकन्तरेसु अ पुणो इत्यादि । (वाक्यान्तरेषु अमूहो.)) मस्या र लो पनाम विक्राना रेधुच पुन, अव्ययम् । / 175 ॥ अधिकारोयम् । इतः परं ये वक्ष्यन्ते आपादसमाप्तस्तव्ययसंज्ञा ज्ञ्यात्व्याः॥ तं वाक्योपन्यासे ॥ 176 ॥ मोक्ष तमिति वाक्योपन्यासे प्र्योक्त्व्य्म्'| तं तिअस-बन्दि-मोक्खं ॥ Ama'abhyupagame // 177 // - pra.cz Ametyabhyupagame pryoktvym'| Ama बैहला वणोली ॥ आय नावलि ___णवि वैपरीत्ये ॥ 178 ॥ मो बनंआंआम णवीति वैपरीत्ये प्रयोक्तव्यम् ॥ णवि हा वणे ॥ पुणरुत्त कृतकरणे ॥ 179 ॥ पुणरुत्तमिति कृतकरणे प्रयोक्तव्यम् । / पास जानलः वारवार ( 2 यांउन ऐ सुप्पा पंसुलि nniishe। हन्दि-विषाद-विकल्प-पश्चात्ताप-निश्चय-सत्ये ॥ 180 ॥ / ' हन्दि इति विषादादिषु प्रयोक्तव्यम् । B P एव कृष्ट'. 2 आ सुग्लु. 3 BdegghaDa'. 4 B व्यसंज्ञका. 5 B बहुला. च्या सुयो/fu सनिया pra90 22 Page #78 -------------------------------------------------------------------------- ________________ चरका योतक [सिद्धहेम लिबाघोतक पादे न त स न मानि ताधिक जाव विध्यति नवा इत्यर्थ "काय ॥ ..हन्दि चलणे णओ से आणिओ हन्दि हुज एजाहे। चातामयोनकमपियन 'न्याहान्दि न होही मणिरी सा सिजा हन्दि तुह कजे, माविहन्दि । सत्यमित्यर्थः । नाम जो पातको हन्द च गृहाणार्थे ॥ 181 ॥ हा सकय 39 हन्द हन्दि च गृहाणार्थे प्रयोक्तव्यम् ॥ हन्द पलोएसु इमं । हन्दि । गृहाणेत्यर्थः । __ मिव पिव विवव ब विअ,इवार्थे वा ॥ 182 ॥ व एते इवओण्र्थे avyayasaMjJakAH'prAkRte वा, प्रयुज्यन्ते ॥ कुमुअं मिव । चन्दणं पिव । हंसो विव । सारो व्व खीरोओ। सेसस्स व नि मोओ। कमलं विअ । पक्षे । नीलुप्पल-माला इव रोषस्य जेण तेण लक्षणे ॥ 183 ॥ / मानेन , जेण तेण इत्येतो लक्षणे प्रयोक्तव्यौ । भमर-रुअं जेण क्म्ल्-व्न्न्ण्। व भमर-रुअं तेण कमल-वणं * णइ चेचिच्च अवधारणे ॥ 184 ॥ नवला एतेवधारणे प्रयोक्तव्याः ॥ गईए णइ । चेअ मौलणं लोअणाणं । __ अणुबद्धं तं चिअ कामिणीणं । सेवादित्वाद् द्वित्वमपि ते चिअ धन्ना । ते चेअ सुपुरिसा - स च य रूवेण सच सीलेण ॥ यमा था वले निर्धारण-निश्चययोः ॥ 185 ॥ जानिय र सबले इति निर्धारणे निश्चये च प्रयोक्तव्यम् । निर्धारणे । वले पुरिसो धणंजओ खत्तिआणं । निश्चये । वले सीहो । सिंह एवायम् ॥ किरैर हिर किलार्थे वा ॥ 186 ॥ ज्ये। किर इर हिर इत्येते किलार्थे वा प्रयोक्तव्याः ॥ कल्लं किर ख्र्हिअओ'| तस्स इर । पिअ-वयंसो हिर्। पक्षे । एवं किल तेण सिविणए भ्न्निआ॥ चिरनिरानी. भ्रमरन कमन वनं जायते ऽल । ( यवलोचनानामले नाना व = 1.1 म काले कोर माल प्रिय वयस्य किल __ . B णौ. 2 B खारोओ. 3 B माल. 4 Bdegtau प्र. 5A सुवरिसा. 6 B परू. "B हिरमाणणिज्जो. नर माननीय प्र Page #79 -------------------------------------------------------------------------- ________________ प्र-26 / वस्तुनि नश्यति नोमनी संदेश भिपादेग्2.] 75 / / / णवर केवले ॥ 187 ॥ ME निपतन्नि केवलार्थे णवर इति प्रयोक्तव्यम् ॥ णवर पिआई चिअ न्निव्व्द्द्न्ति। ___ आनन्तर्ये णवरि ॥ 188 च तस्य प्रघुपतिना । आनन्तर्ये णवरीति, प्रयोक्तव्यम् ॥,न्न्व्रि अ से रहु-वैणा ॥ केचित्तु केवलानन्तर्यार्थयोर्णवरणवरि इत्येकमेव' सूत्रं कुर्वते तन्मते उभाव्प्युभ्यार्थी। 'अलाहि निवारणे ॥ 189 ॥ . वाचि न लेविन अलाहीति निवारणे प्रयोक्तव्यम् ॥ अलाहि किं वाईएण लेहेण ॥ अण NAI नबर्थे ॥ 190 ॥ . अमिति त अमाननामा मे अणणाई इत्येतौ नबोर्थ प्रयोक्तव्यौ ॥ अन्न्चिन्तिअम्मुन्न्न्ती। .NAI करेमि रोसं ॥ - माई मार्थे ॥ 191 ॥ * माई इति मार्थे प्रयोक्तव्यम् । माई काहीअ रोस्ण्। मा कार्षी रोषम् । / __ हद्धी निर्वेदे ॥ 192 ॥ . हद्धी इत्यव्ययमतएव निर्देशातू हाधिक्शब्दादेशो वा निदे prayoEktavyam । हद्धीहद्धी । हा धाहधाह ॥ वेव्चे भय-वारण-विषादे ॥ 193 ॥ , भयवारणविषादेषु वेव्वे इति प्रयोक्तव्यम् ॥ 2-232 , वे? -तृ.1 ca23. धावत T . वेव्वेत्ति भये वेवेत्ति वारणे जरणे मा आउल्लाविरीइवि तुहं वेदेति वत्ति । शरयत्या किं उल्लावन्तीए अनरन्ताएं किं तु भीआए । तर कुवर न्या . त्या का 1 बार समराम. उत्पा TaghaF कुर्वन्या उन्बाडिरीए वेव्वेत्ति तीए~ भणिओं न विम्हरिमो ॥ 1B णवरं. 2 PB केवले) 3 B निवडंति. 4 B वाउएण 5 आ NAI. 6 P B नजथै. 7 B देग्णन्ति. 8 आ माई. 9 आ काईहीअ. 10 आ व्यं । हदीहाधा. 1 BdhAhA. 12 आ उन्लावन्तीए. 13 आ ओअ. 14 P नु. 15 B उच्चाडि'. Page #80 -------------------------------------------------------------------------- ________________ 76 [सिद्धहेम] 121स्य प्रसीह तहान । वेव च आमन्त्रणे ॥ 194 ॥ विशेष ma4 'वेव्व वेव्वे च आमन्त्रणे प्रयोक्तव्ये । वेव्व गोले । वेव्वे मुरन्दले __ वहसि पान्निअण्॥ . मामि हला हले सख्या वा ॥ 195 ॥ सासराय मेंनि ' एते सख्या आमन्त्रणे वा प्रयोक्तव्याः ॥ मामि सरिसक्खराणवि । / पणवह माणस्स ह्ला। हले हयासस्स । प्क्स्से। सहि एरिसि चिअ गी। दे संमुखीकरणे च ॥ 196 ॥ 1 .101 संमुखीकरणे सख्या आमन्त्रणे च दे इति प्रयोक्तव्यम् ॥ दे पसिम - ताव सुन्दरि । / दे आ पसिअ निभत्तसु । हुंदान-पृच्छा-निवारणे ॥ 197 ॥ हु इति दानादिषु' प्रयुज्यते ॥ दाने । हुं गेण्ह अप्पणो चित्र प्रायपृच्छायाम् । हु~ साहस सब्भाव |.निवार्न्ने । हुं निलज समोसर । / hu'khu'nizcaya-वितर्क-संभावन-विस्मये ॥ 19 ॥ मालिनी ____ हु खु इत्येतौ निश्चयादिषु प्रयोक्तव्यौ ॥ निश्चये । तंपि हु अछिन्न सिरी ते ख सिरीए रहस्सं ॥ वितर्कः ऊहः संशयो वा । ऊहे । न. हु णवरं स्ण्घिआ। एवं खु हसइ । संशये जलहरो स्खु धूमवडलो खु । संभावने । तेरीउ ण हु णवर इमं । एअं खु हसइ । विस्मये । को खु एसो सहस्स-सिरो ॥ बहुलाधिकारादनुस्वारात्परो ऊगर्दाशेप विस्मय-सूचने ॥ 199 ॥ ऊ इति गोदिषु प्रयोक्तव्यम् । गीं । ऊ णिल्लज ॥ प्रक्रान्तस्य । वाक्यस्य विपर्यासाशङ्काया विनिवर्तनलक्षण आक्षेपः ॥ ऊ किं मएन भणिभं ॥ विस्मये । ऊ कह मुणिआ अहयं । सूचने । ऊ केण न . विन्न्न्नाय्ण्। क्षिआत . B पाणीयं. 2 Bdegte । हु~ गेहण्ह अप्पणोन्विअ. 3 आ साहस. B साहुसु. 4P सिरि. BdegsirIyara. 5 B तरिउ. 6 BNavaraM. 7 B मुणिणा. 40ताव भी हुर्न प्र्योक्त्व्य्ः॥ सहश्च शिश- / प्रारब्धस्यः के ज्ञाता aha vainana ca.9 - Page #81 -------------------------------------------------------------------------- ________________ hAhAle vian mA essa'U विमाशाहास , 5 . / / प्रमावधी कता) दरिष्यसे । सिजन:[म. पा.2.] 'बहुलाधिका 77/प्र.218चर) 9 शत-2 जानी - हायाल्पर 20"तावत्यावेजयासत्या 'कुत्सायाम् ॥ 20 ॥ , यू~ iti'kutsAyAM प्रयोक्तव्यम् । थू nillajjo loo। re are संभाषण:रतिकलहे । / 201 ॥ अनयोरर्थयोर्यथासंख्यमेतौ प्रयोक्तव्यौ ॥ रे संभाषणे । रे हिअय' मडह-सरिआ ॥ अरे रतिकलहे । अरे भए समं मा करेसु उव्हास्ण्॥ हरे क्षेपे च ॥ 202 ॥ क्षेपेऽसंभाषणरतिकलहयोश्च हरे इति प्रयोक्तव्यम् ॥ क्षेपें । हरे जिल्लज । संभाषणे । हरे पुरिसा। र्तिक्ल्हे। हरे बहु-वल्लह ॥ - * ओ सूच्ना-pshcaattaape'| 203 // 3. अविनय ओ इति sUcanApazcAttApayoH'prayoktavyam / सूच्नायाम्। o.avi-म में रणय-तत्तिल्ले । पश्चात्तापे । ओं na'mae'chAyA' इत्तिआएका विकल्पे112) तु उतादेशेनैवीकारेण सिद्धम् ॥ ओ विरएमि नहयले ॥ मन अव्वो सूचना-दुःख-संभाषणापराध-विस्मयानन्दादर-भय- हाई ... खेद्-विस्साद्-pshcaattaape'॥ 204 // : अव्वो' इति सूचनादिषु प्रयोक्तव्यम् ॥ सूचनायाम् । अव्वो दुकर- अट ' यारय । दुःखे । अव्वो दलन्ति हिययं ॥ संभाषणे । अव्वो किमिणं एक ___ किमिणं ॥ अपराधविस्मययोः । देव्या वत' मुवतीना - अव्वो हरन्ति हिअयं तहवि न वेसा हवन्ति जुवीन्न्। ष प रहस्सं णन्ति धुत्ता ज्ञ्न्भ्हिआ॥ , धूती जनाध्यधिको त्रिय, 9 आनन्दादर येषु त म प्रधाम जाति -प्र.211.. अव्वो सुपहायमिणं अव्वो अजम्ह सप्फलं जी। ये "अन्वो अइअम्मि तमे नवरं jaI'sAna जुरिहिई । अनि अति चय 1A थू कु. 2B सिरिआ. 3 आ वळभ. 4 आदेग्यतित्तिले- B'zena ओकारेणैव सि. { P हिअयं अन्वो किपि. 7 B सुणति. 8 B सफलं. 9B सो. 10 Bhai. कारक 1 लय Page #82 -------------------------------------------------------------------------- ________________ 78 पलक सत. . [सिद्धहेम] जामि क्षे, ___ खेदे । अव्वो न जामि छेत्तं । विपादैःनि ति कामो सकता . अव्वो नासेन्ति दिहिं पुलयं var3एन्ति देन्ति रणरणयं । एण्हि तस्सेअ गुणा teJcia'aba ह.णु एअण्॥ pshcaattaape। नया तेन ताई म कसरि अव्वो तह तेण कया अहयं जह कस्स साहेमि ॥ , अइऽसंभावने ॥ 205 ॥ Farm "संभावनेऽअइ इति प्रयोक्तव्यम् ॥ ऐ दिअर किं न पेच्छसि ॥ ___ वणे निश्चय-विकल्पानुकरूप्ये च ॥ 206 ॥ वणे iti'nizcayAdau'saMbhAvane च' प्रयोक्तव्यम्' वणे देमि । निश्चयं ददामि । विकल्पेन होइ वणे न होइ । भवति वा न भवति । अनुकम्प्ये । दासो वणे न मुच्चै । दासोनुकम्प्यो न त्यज्यते ॥ सं. भावने । नविणे न देइ विहि-प्रिन्नामो। संभाव्यते एतदित्यर्थः ॥ वितीन-चार मणे विमर्शे ॥ 207 ॥ शुभ्रा वर्ग 'तमणे इति विमर्शे प्र्योक्त्व्य्म्॥ मणे सूरो । किं खित्सूर्यः ॥ अन्ये मन्ये इत्य्र्थ्म्पीच्छ्न्ति॥ ___ अम्मो आश्चर्ये । 208 ॥ माया ते). (मार्य ने शक्यते' अम्मो इत्याश्चर्ये प्रयोक्तव्यम् ॥ अम्मो कह पारिजइ ॥ ___ स्वयमोर्थे अप्पणो न वा ॥ 209 ॥ , विषयक सन्ति ॥ स्वयमित्यस्यार्थे अप्पणो वा प्रयोक्तव्यम् ॥ विसयं विअसन्ति अपणो कमल-सरा । पक्षे । सयं चेओं मुणसि करणिजं ॥ प्रत्येकमः पाडिकं पाडिएकं ॥ 210 ॥ प्रत्येकमित्यस्यार्थे पाडिकं पाडिएकं इति च प्रयोक्तव्यं वा ॥ पाडिकं । पाडिएकं । पक्षे । प्त्ते। त्राट 'निधि परितम 52 शाया-तथा स्वय - - 1P छित्तं. B क्खिनं. 2 P B देग्दे । अव्वो कह णु (P कहनु) एअं. 3 आ योक्तव्यः.. 4B नरपे'.5 B प्यो वने न. 6 आ B जन्न. 7 B चेव सुणसि.. A degti pra. Page #83 -------------------------------------------------------------------------- ________________ [ 8. pAdeg2.] उअपईय ॥ 211 ॥ . उअ इति पश्येत्यस्याः प्रयोक्तव्यं वा । एमाले बालाजी है-चाल पश्य मन उअनिच्चल निष्फंदा भिसिणी-पत्तमि रेहै ब्लाआ। कतानिमल मरक समान रणव सखस ( 25 समानता - ख " निम्मल-मरगय-भायण-परिट्रिओं,सङ्ख-सुत्तिव्व ॥ 138 प्रतितावास श्यं शंश्वघहित शुक्त्या पक्षे पुलाद्य्ः॥ नालागायतचनादिनिधानपात्र___इहराऽइतरथा ॥ 212 ॥ , . सामान्य कार इहरा इति इतरथार्थे प्रयोक्तव्यं वा ॥ इहरा नीसामन्नहिं । पक्षेत्रासाभ इअर्हा। __एकसरि झगिति संप्रति ॥ 213 ॥ . एकसरिअंझगित्यर्थे संप्रत्यर्थे च प्रयोक्तव्यम् ॥ एकसरिअं । झगिति सांप्रतं वा॥ . मोरउल्ला सुधा ॥ 214 ॥ मोरउल्ला इति सुधार्थे प्रयोक्तव्यम् । मोरउल्ला । मुधेत्यर्थः । ____ दरार्धाल्पे ॥ 215 ॥ दर इत्यव्ययमर्धार्थे ईषदर्थे च प्रयोक्तव्यम् ॥ द्र्-विअसि। अर्धेनैषद्वा विकसितमित्यर्थः । किणो प्रश्ने । 216 / / के म. हाले छे. किणो इति प्रश्ने प्रयोक्तव्यम् ॥ किणो धुवसि । / I-जे-राः पाद-पूरणे ॥ 217 ॥ नपु म.. मलिक , अनुवं इंजे र.इत्येते पादपूरणे प्रयोक्तव्याः ॥ नउणा I अच्छीई । अणुकूलं वोत्तुं जे । गण्हइ र कलम-गोवी । अहो । हहो । हेहो। हा। 1 B पश्ये. 2 आ P निष्फंदा । पक्षे. 3 B नीसामन्नेहि 8 B IneirA. 5 BI ne ira. A इजेरा. BI. 7 आ इच्छीइं. 8 BI. 9 आ वोतुं. 10 BdegmAgovi. 11Bhe| हाहाना. प्रकृत्यामा. का 14 शल गापा 48 Page #84 -------------------------------------------------------------------------- ________________ [सिद्धहेम 4I विरे - अमि ना नाम । अहह । होसि । अयि । अहाह । अरिरिहो इत्यादयस्तु सं. स्कृतसमत्वेन सिद्धाः॥ प्यादयः ॥ 218 ॥ मकान प्यादयो नियतार्थवृत्तयः प्राकृते प्रयोक्तव्याः । पि वि अप्यर्थे । निषा इत्याचार्यश्रीहेमचन्द्रसरिविरचितायां सिद्धहेमचन्द्राभिधा नखोपज्ञशब्दानुशासनवृत्तौ अष्टमस्याध्यायस्य द्वितीयः पादः समाप्तः ॥ द्विपत्पुरक्षोदविनोदहेतोर्भवादवामस्य भवद्भुजस्य । अयं विशेषो भुवनैकवीर परं न यत्काममपाकरोति ॥ 1 ॥ आषामा - - - , Phii। si / api. 2 A ahoha. 3 P ari / ri| ho. 1P omits this Verse. 5 करोषि. Page #85 -------------------------------------------------------------------------- ________________ अब सवश समुदाय स्म क्रियाहीनांसकत्येन.. याच्या छावासा मनाया बीप्साया-विषय कमी वाप्स्य द्वित्वये ने पूर्व सरे) वृक्षः अहं । वीप्स्यात्यादेवाप्स्ये खरे मो वा ॥ 1 ॥ वीप्सार्थात्पदापरस्य स्यादेः स्थाने स्वरादौ वीप्साङ्के पदे परे मो वा भवति । एकैकम् । एकमेकं । एकमेकेण |.anggeangge। anggmnggmmi| pksse| एकेकमित्यादि इन् ___ अतः सेद्दोण्ः॥2॥ (657 * अकारान्तानाम्नः परस्य स्यादेः सेः स्थाने 'डो भवति ॥ वच्छो । वैतत्तदः ॥ 3 ॥ 8) म एतत्तदोकारात्परस्य' स्यादेः' से? वा भवति ॥ एसो एस । सो न्न्रो। स न्न्रो॥ / जस्-शसोलुक् ॥ 4 ॥ अकारान्तानाम्नः परयोः स्यादिसंबन्धिनोर्जस्-शसोलुंग् भवति । वच्छा एए। वच्छे पच्छ । अमोस्य ॥ 5 ॥ अतः परस्यामोकारस्य' लुग् भवति ॥ वच्छं पेच्छ । ___त्ता-आमोन्न्ः॥6॥ अतः परस्य TA ityetasya'SaSThIbahuvacanasya च आमो णो भवति ॥ वच्छेण । वच्छाण ॥ भिसो हि हि~ हिण्॥7॥ अतः परस्य भिसः स्थाने केवल सानुनासिकः' सानुस्वारश्च हिमवति । वच्छेहि । वच्छेहि । वच्छेहि कया छाही B वीप्सात्स्या'. 1 आ नीप्स्यार्थी'. I A. नीप्स्यार्थे . 1 B एकमेकं. 5 A --ca. Page #86 -------------------------------------------------------------------------- ________________ [siddhahema.] AI uses' tto-do-du-hi-hinto-lakaiH // 8 // . ataH parasya use to do Tu hi hinto luk ityete षडादेशाभवन्ति ॥ वच्छत्तो । व्च्छाओ। वच्छाउ । वच्छाहि । व्च्छाहिन्तो। ए व्च्छा। दकारकरणं भाषान्तरार्थम् ॥ . __ bhyasas' tto-do-du-hi hinto sunto // 9 // __ अतः परस्य भ्यसः स्थाने to do du hi hinto sunto इत्यादेशाभुः वन्ति । वृक्षेभ्यः । वच्छत्तो । वच्छाओ । वच्छाउ । वच्छाहि । ' वच्छेहि । व्च्छाहिन्तो। व्च्छेहिन्तो। व्च्छासुन्तो। व्च्छेसुन्तो॥ ___ डसः सः ॥ 10 ॥ यस्य प्रम. कुंभ-syama vati । piyassa / pemmss| upakumbha zaityam / uvakumbhassa सीभलत्तणं ॥ __ डे म्मि H ॥ 11 ॥ ___ अतः परस्य डेंडित् एकारः संयुक्तो मिश्च भवति ॥ वच्छे । वच्छ म्मि ॥ देवम् । देवम्मि । तम् । तम्मि । अत्र द्वितीयातृतीययोः ___ सप्तमी [3.135] ityamo hi // ", jas-zas-Dasi-to-do-द्वामि दीर्घः ॥ 12 ॥ __ एषु अतो दी? भवति ॥ जसि शसि च । व्च्छा। ङसि । व्च्छाओ। वच्छाउ । वच्छाहि । व्च्छाहिन्तो। वच्छा । त्तोदोद्रुषु । वृक्षेभ्यः वच्छत्तो । ह्रस्वः संयोगे [1-4] इति ह्रस्वः ॥ व्च्छाओ। व्च्छाउ॥ आमि|व्च्छान्नान्ग्सिव् सिद्धेऽत्तोदोदुग्रहणंभ्यसि एत्व्वाध्नार्थ्म्॥ * भ्यसि वा ॥ 13 ॥ भ्यसादेशे परे अतो दीर्घा वा भ्व्ति॥ वच्छाहिन्तो व्च्छेहिन्तो। वच्छासुन्तो वच्छेसुन्तो । वच्छाहि व्च्छेहि। 1B लुक्. 2 आ देग्क् एते ते प. 3 आ हि । वच्छेहि । व. 1 B म्सो. 5P कुम्भौ . कार -- Page #87 -------------------------------------------------------------------------- ________________ [adeg8. pAdeg3.] 1851 Ajana: तना ज:13 ____टाण-शस्येत् ॥ 14 ॥ दादेशे णेशसि च परे अस्य एकारो भवति । / दाण । वच्छेण ॥ .. णेति किम् । अप्पणा । अप्पणिआ । अप्पणइआ ॥ शस् । वच्छे पेच्छ । भिस्भ्यस्सुपि ॥ 15 ॥ एषु अत एर्भवति ॥ सिस् । वच्छेहि । वच्छेहि । वच्छेहिं । / भ्यस् । वच्छेहि । व्च्छेहिन्तो। वच्छेसुन्तो सुम् । वच्छेसु । / ____ इदुतो दीर्घः ॥ 16 ॥ सहकारस्य उकारस्य च भिसूभ्यस्सुप्सु परेषु दी?, भवति ॥ भिस् । 'गिरीहिं । बुद्धीहि । दहीहि । तरूहिं । घेणूहि । महहिं कयं ॥ भ्यस् । गिरीओ। वुद्धीओ। दहीओ । त्रूओ|धेन्नूओ|म्हूओ आगओं ॥ एवं गिरीहिन्तो। गिरीसुन्तो आगओ इत्याद्यपि ॥ सुप् । गिरीसु। बुद्धीसु । दहीसुतरूसुधेणूसु । महूसु त्थिअण्॥ कचिन्न भ्व्ति। "दिअ-भूमिसु दान्न्-ज्लोल्लिआई। iPage #88 -------------------------------------------------------------------------- ________________ ओच् [सिद्धहेम] भनय थायव. अग्नय च अक्लीवे सौ ॥ 19 ॥ . . इदुतोक्लीवे नपुंसकादन्यत्र सौ दीर्थो भवति ॥ गिरी । बुद्धी । त्रू। घेणू । अक्लीव इति किम् । दहिं । महु~ / साविति किम् । गिरि । बुद्धिं । तरुं । धेणुं । केचित्तु दीर्घत्वं विकल्प्य तदभावपक्षे सेर्मा ! देशमपीच्छन्ति । अग्गि । निहिं । वाउं । विहुण्। पुंसि जसो डौ डओ वा ॥ 20 ॥ इदुत इतीह पञ्चम्यन्तं संबध्यते । इदुतः parasya'jasaH पुंसि अङ अओ इत्यादेशौ डितौ वा भवतः । अग्गौ अग्गो। वायौ वायओ चिट्ठन्ति । पक्षे । अग्गिणो । वाउन्नो। शेषे अदन्तवद्भावाद् "अग्गी । वाऊ ॥ पुंसीति किम् । बुद्धीओ। घेणूओ । दहीई । महुई । जस इति किम् । अग्गी । अग्गिणो । वाऊ । वाउणो पेच्छि। इदुत इत्येव । वच्छा । वोतोऽडवो ॥ 21 ॥ udantAparasya'jasaH पुंसिडित् अवो इत्यादेशो वा भवति ॥ साह्वो। पक्षे । साहो। साहौ । साहू । साहुणो । उत इति किम् । वच्छा ॥ पुंसीत्येव । धेणू । महूई ॥ जस इत्येव । साहू । साहुणो पेच्छ । ___ जस्-शसोर्णो वा ॥ 22 ॥ इदुतः परयोर्जस्-zasoH'puMsi णो इत्यादेशो वा भवति ॥ गिरिन्नो। तरुणो रेहन्ति पेच्छ वा । प्क्स्से। गिरी । तरू । पुंसीत्येव । धीई। महई । / जस्-शसोरिति किम् । गिरि । तुरुं ॥ इदुत इत्येव । व्च्छा। वच्छे । जस्-शसोरिति द्वित्वमिदुत इत्यनेन यथासंख्याभावार्थम् । ज्व्मुत्त्र्सूत्रेपि॥ वन - - - म्म्म्म्म्म्म्.- नन 3 आ नहि. 2 P बुद्धीठ. 1P घेणूर Page #89 -------------------------------------------------------------------------- ________________ 8. पादेग्3.]. ____ सि-ङसोः पुं-क्लीवे वा ॥ 23 ॥ पुंसि क्लीवे च वर्तमानादिदुतः परयोसिङसोर्णो वा भवति ॥ गिरिणो । त्रुन्नो। धिन्नो। महुणो आगो विआरो vA pkss। se । गिरीओ! गिरीउ । गिरीहिन्तो । त्रूओ। तरूउ । तरूहिन्तो । / हिलुको निषेत्स्यते । / डसः । गिरिस्त । तरुस्स । उसिङसोरिति किम् । गिरिणा । तरुणा कयं ॥ पुंक्लीन इति किम् । बुद्धी घेणूअ लद्धं समिद्धी वा ' ॥ इदुतः ityeva । kmlaao| kmlss| ToNA // 24 // पुंक्लीवे वर्तमानादिदुतः parasya'TA इत्यस्य NA भवति ॥ गिरिन्ना|गाम्न्निन्ना। ख्ल्पुन्ना। त्रुन्ना। धिन्ना। महुणा , इति किम् । गिरी। तरू दहिं । महु~ / 'क्लीव इत्येव । बुद्धी । घेणूअ कयं । इदुत इत्येव । कमलेण ॥ क्लीवे खरान्म सेः ॥ 25 ॥ क्लीवे वर्तमानात्स्वरान्तानानः सेः स्थाने m भवति ॥ वणं । पेम्मं । दहि । महु~ / दहि महु इति तु सिद्धापेक्षया' / केचिदनुनासिकमपीच्छन्ति । दहि~ / महु~ / क्लीब इति किम् । वालो । बाला स्वरादिति इदुतो निवृत्त्यर्थम् ॥ जस्-शसं i~-इं-णयः समाग्दीर्घाः ॥ 26 ॥ . क्लीवे वर्तमानान्नाम्नः परयोर्जस्-शसोः स्थाने ' सानुनासिकसानुस्वाराविकारौ णिश्चादेशा भवन्ति सुप्राग्दीर्घाः । एषु सत्सु पूर्वस्वरस्य दीर्घत्वं विधीयते इत्यर्थः । |जाई वयणाई अम्हे ॥*ई। उम्मीलन्ति पङ्कयाई पेच्छ वा चिट्ठन्ति । दहीइंजेम वा हुन्ति महई मुञ्च पक जानि 1 B diduto'. 2 B girihinto 3 A B taruhinto. 4 B "ti // gAma. canAni 5 / TA. 6P taNaM 7B pimma 8 nona. 9 A Bza. Page #90 -------------------------------------------------------------------------- ________________ [siddhahema' वाणि' फुल्लन्ति पङ्कयाणि गेण्ह वा । हुन्ति दहीणि जेम वा। एवं महणि । / क्लीब इत्येव । वच्छा । वच्छे ॥'ज्स्-shs इति किम् । सुह्ण्। ____ स्त्रियादीतौ वा ॥ 27 ॥ स्त्रियां वर्तमानान्नानः परयोर्जस्-शसोः 'स्थाने pratyekam'ut ओत् नि इत्येतौ सप्राग्दीघौं वा भवतः ॥ वचनभेदो यथासंख्यनिवृत्त्यर्थः । / __ मालाउ मालाओ । वुद्धी बुद्धीओ । सहीउ shiio। घेणूउ धे णूओ । वहूउ वहूओ पक्षे । माला । बुद्धी । shii। धेणू । वहू स्त्रियामिति किम् । व्च्छा। जस्-शस इत्येव । मालाए कयं । / ईतः सेवा वा ॥ 28 ॥ स्त्रियां वर्तमानार्दाकारान्तात् सेर्जस्-शसोश्च' स्थाने आकारो वा भवति ॥ एसा हसन्तीआ । गोरीआ चिट्ठन्ति पेच्छ वा । प्क्स्से। हसन्ती । गोरीओ TA-डस्-डेरदादिदेवा तु उसेः ॥ 29 ॥ स्त्रियां वर्तमानान्नाम्नः परेषां टाङस्ङीनां स्थाने प्रत्येकम् अत् आत् इत् एतु इत्येते चत्वार आदेशाः सप्राग्दीर्घा भवन्ति + ङसेः पुनरेते .. समाग्दीर्घा वा भवन्ति । मुद्धामा मुद्धाइ । मुद्धाए कयं मुहं ठिओं में वा॥ कप्रत्यये-तुमुद्धिआओ मुद्धिआइ। मुद्धिआए । कमलिआ क्म्लिआइ। क्म्लिआए। बुद्धीअ । बुद्धीआ । बुद्धीइ । बुद्धीए कयं' "विहओ ठिअं वा सहीअ । shiiaa। सहीइ । सहीएऽकयं व-. yaNaM'ThioM वा॥ घेणूअ । घेन्नूआ। घेणूइ । धेणूएऽकयं 'दुद्धं ठिअं', या। वहा । व्हुआ। वहूइ । वहूए कयं भवणं ठिअंवाउसेस्तु वा। मुद्धा मुद्धाइ । मुद्धाए । वुद्धीअ । वुद्धीआ । वुद्धीइ । बुद्धीए । सहीअ । shiiaa। सहीइ । सहीए ॥ घेणूअ । धेन्नूआ। 1 आ उत ओत I. 2 B चिट्ठति. 3 B हसंतीओ. 4 Bdegii मदेग् 5 P सुई. 6P Bdege । बु. 51 3 . मध्यामुग्धोया-नुभवायलनेने जास्त Page #91 -------------------------------------------------------------------------- ________________ संघना [8. pA3.] घेणूइ । घेणूए । वडूअ । व्हुआ। वह्वै । वहूए आगो। पक्षे । मुद्धाओ। मुद्धाउ । मुद्धाहिन्तोरईओ रईउ । रीहिन्तो'| धेन्नूओ। घेणूउ । धेणूहिन्तो । इत्यादि । शेषेदन्तवत् [3.124] अतिदेशात् jas-zas-si-to-do-द्वामि दीर्घः [3.12] इति दीर्घत्वं पक्षेपि भवति ॥ स्त्रियामित्येव । वच्छेण । वच्छस्स । वच्छम्मि । वच्छाओ । टादीनामिति किम् । मुद्धा । बुद्धी। shii। धेणू । बहू ॥ ___नात 'आत् ॥ 30 ॥ स्त्रियां वर्तमानादादन्तानाम्नः परेषां टाङडिङसीनामादादेशो न भवति ॥ मालाअ |मालाइ । मालाए कयं सुहं ठिअं आगओ वा। प्रत्यये डीन वा ॥ 31 ॥ अणादिसूत्रेण [he02.4.] प्रत्ययनिमित्तो यो अरुक्तः स स्त्रियां वर्तमानान्नानो vA bhavati । saahnnii| kurucrii| pksse| At [he. 2.4.] इत्याप् । साह्न्ना। कुरुचरा । / अजातेः पुंसः ॥ 32 ॥ ajAtivAcinaH'pulliGgAt स्त्रियां वर्तमानात्' डीर्वा भवति ॥ नीली नीला काली काला'| हसमाणी ह्स्मान्ना। सुप्पणही सुप्प्न्न्हा। इमीए इमाए। इमीणं इमाणं ' / एईए एआए । एईणं एआणं । अजातेरिति किम् । करिणी । अया। एलया । / अप्राप्त विभाषेयम् । तेन गोरी कुमारी इत्यादौ संस्कृतवन्नित्यमेव द्दीः॥ ___किंयत्तदोस्यमामि । / 33 ॥ सिअमूआमूवर्जिते स्यादौ परे' एभ्यः स्त्रियां डीर्वा भवति ॥ 1 कीओ। काओ। कीए । काए। कीसु । कासु । एवं । जीओ। / जाओ। तीओ। ताओ। इत्यादि । अस्यमामीति किम् । का। जा। सां। कं । जं । तं । काण । जाण । ताण । 1 BkSe भ. 2 आ इमाणं । अना.3 B प्राप्तवि. : B DI. 5 Bdeg मिसि ॥ 33 ॥ वाम - जा' का । 2ठा. - ama.6 7 B tA. deg u. 49 Page #92 -------------------------------------------------------------------------- ________________ [siddhahema], F- An स्याथ DA. हनामा THA छाया-हरिद्रयोः ॥ 34 ॥ . अनयोराप्रसङ्गेनाम्नः स्त्रियां कीर्वा भवति ॥ छाही छाया~ / हलही हलहा ॥ __खस्रादेर्डा ॥ 35 ॥ खस्रादेः स्त्रियां वर्तमानात् DA प्रत्ययो भवति । ससा, न्न्न्न्दा। दुहिआ। दुहिआहिं । दुहिआसु । दुहिआ-सुओ। गुआ॥.. हिट सुन ____ ह्रसोमि ॥ 36 ॥ स्त्रीलिङ्गस्य नाम्नोमि परे हस्खो भवति ॥ मालं । नई । वहुं । हसमाणिं । हसमाणं पेच्छ । अमीति किम् । माला । shii। व्हू। नामच्या सौ मः ॥ 37 ॥ आमच्यार्थात्परे सौ सति क्लीबे स्वरान्म् सेः [3.25] इति यो m उक्तः स न भवति ॥ हे तण । हे दहि । हे महु । __Do दीर्घा वा ॥ 38 ॥ आमत्र्यार्थात्परे सौ सति अतः सेझैः 3.2] इति यो नित्यं डोः प्राप्तो "यश्च अक्लीवेसौ 3.19] इति इदुतोरकारान्तस्य चे प्राप्तो दीर्घः स वा __ भवति । हे देव हे देवो ॥ हे खमा-समण हे ख्मा-स्म्न्नो। हे __ अज हे अजो ॥ दीर्घः' / हे हरी हे हरि । हे, गुरू हे गुरु। - जाइ-विसुद्धेण पहू । हे प्रभो इत्यर्थः । एवं दोणि पहू जिअलोपक्षे । हे पहु । एषु प्राप्ते विक्ल्प्ः॥ इह त्वप्राप्ते हे गोअमा हे गोंअम । हे कासवा हे कासव रेरे चप्फैलया । रेरे निग्घिणया ॥ "" के ऋतोद्वा ॥ 39 ॥ अकारान्तस्यामन्त्रणे सौ परे अकोरोन्तादेशो वा भवति ॥ हे पितः । हे पिअ ॥ हे दातः । हे दाय । pksse। he piarN| he doyaar| 1 B छाहा. 2 आ DA. 3 BdegdA । दहिआहि. " आ देग्दीअउं . 5 B आमंत्र्यात्परे. 6 Bdegti नित्य. 7B डो. आ चापा.9B दोणि. 10 B जी. 11 BcapphalA. 12 B अकारांता. 13 B दाअर. Page #93 -------------------------------------------------------------------------- ________________ का.मनासा [deg8. pA3.] नाम्न्यरं वा ॥ 40 ॥ ऋदन्तस्यामन्त्रणे सौ परे ऽनाग्नि संज्ञायां विषये अरं इति अन्तादेशो वा भवति ॥ हे पितः । हे पिअर्ण्। पक्षे । हे पि ॥ नानीति किम् । हे कर्तः । हे कत्तार । / वाप e॥41॥ आमूत्रणे सौ परे आप एत्वं वा भवति ॥ हे माले। हे म्हिले। अजिए। पजिए । प्क्स्से। हे माला । इत्यादि । आप, इति किम् । हे ." , पिउच्छा । हे माउच्छा । बहुलाधिकारात् क्वचिदोत्वमपि । अम्मो द __ भणामि भणिए महिला नशाले यएस् ईदूतोईस्व्ः॥42॥ आमन्त्रणे सौ परे ईद्वदन्तयोर्हस्वो भवति ॥ हे नै । हे गामणि । हे समणि । हे वहु । हे ख्ल्पु॥ किपः ॥ 43 ॥ क्विबन्तस्येदूदन्तस्य ह्रस्वो भवति ॥ गामणिणा । खलपुणा । गाम्न्निन्नो। ख्ल्पुन्नो। ऋतामुद्स्य्मौसुवा॥ 44 ॥ - सिअमौवर्जिते' अर्थात् स्यादौ. परे ऋदन्तानासुदन्तादेशो वा ना भवति ॥ जस् । भत्तू । भत्तुणो bhattau bhtto। pksse| bhattArA zas / bhattU / bhttunno| pksse| भत्तारे था। भ्त्तुन्ना। प्क्स्से। भत्तारेण ॥ = भिस् । भत्तूहिं । पक्षे । भत्तारेहिं । उसि । भ्त्तुन्नो। भ्त्तूओ। भतूं भत्तूहि भ्त्तूहिन्तो। पक्ष भ्त्ताराओ। भत्ताराउ । भत्ता-लत्ते 5 Pdegti । हे पिअरं 2 Bhe तार. 3 Bdegle । आर्यिका । a. 4 आ त्वमिति. , 5A देग्णि । हे वह. B विप. 7P णो । गामान्निसुओ। खलपुमुहं ॥ . . B न्नो। गामणिसुओ ख्ल्पुसुओ॥R. 8P ते स्या. 9 B भत्तारो. 10. BdegTI भत्तहिन्तो. 11 आदेगो। भत्ताराहि. Page #94 -------------------------------------------------------------------------- ________________ [सिद्धहेम] राहि । भत्ताराहिन्तो । भत्तारों । ङस् । भत्तुणो । भत्तुस्स । पक्षे । भत्तारस्सं । सुप् । भ्त्तूसु। प्रक्षेत्र भत्तारेसु ॥ बहुवचनस्य व्याप्त्यर्थत्वात् यथादर्शनं नाम्न्यपि उद् वा भवति' जस्शस्ङसिङस्सु । pi'unno। जामाउणो । भाउणो टायाम् । पिउणा मिसि। पिऊहिण्। सुपि। पिऊसु । पक्षे । पिअरा । इत्यादि । अस्यमौस्विति किम् |सि। पिआ॥ अम् । पिअरं । औ पिरा - द्विवचनने का AraH'syAdau ॥ 45 // स्यादौ परे ऋत आर इत्यादेशो भवति ॥ भत्तारो । भत्तारा । भतारं । भत्तारे । भत्तारेण भत्तारोहिं ॥ एवं ङस्यादिषूदाहार्यम् । / लुप्तस्याद्यपेक्षया । भत्तार-विहिन ___ आ अरा मातुः॥ 46 ॥ मातृसंबन्धिन ऋतः स्यादौ परे आ अरा इत्यादेशौ भ्व्त्ः॥ माआ। माअरा । माआउ । माआओ। माअराउ । माअराओ मा। माअरं । इत्यादि । बाहुलकाज्जनन्यर्थस्य आ देवतार्थस्य तु अरा' ityaadeshH। माआए~ कुच्छीए । नमो मायराण ॥ मातुरिद वा" [1.135] इतीत्त्वेऽमाईण इति भवति ॥ ऋतामुद [3.44] इत्यादिना उत्त्वे तु माऊए समनिअं वन्दे इति ॥ स्यादावित्येव । माइ -ता एवि नम. माता इनासमन्वितं वन्द "देवो । माइ-गणां ॥ नाम्न्यरः ॥ 47 ॥ ऋदन्तस्य नाम्नि संज्ञायां स्यादौ परे अर इत्यन्तादेशो' भवति ॥ प्र; पिअरा । पिअरं । पिअरे । पिअरेण । पिअरेहिं । जामायरा । जामायरंजामायरे । जामायरेण । जामायरेहिं । भायरा । भाय्र्ण्। ' भायरे । भायरेण । भायरेहिं । + B देग्रा ॥ भ्यस् । भत्त । भत्तुओ । भत्तूहिन्तो । भत्तूसुन्तो । पक्षे । भ्त्ताराओ। / भत्ताराउ । भत्ताराहि । भत्तारेहि । भत्ताराहिन्तो । भत्तारोहिन्तो । भ्त्तारासुन्तो॥ भ्त्तारेसुन्तो|..2 B देग्स्स । आम् । भत्तूणं । भत्तूण । पक्षे । भत्ताराणं । भ्त्तारान्न्-द्दि। भत्तुम्मि । पक्षे । भत्तारे । भ्त्तार्म्मि। 3 B पिउसु. 4 B कि । पिआ. 5 P भत्तारेहि. . 6 आ समुन्निनं. 7 आ माइमणो. 8 P पिअरेहि. 9 B2 / जामाअरेण. Page #95 -------------------------------------------------------------------------- ________________ ~12) [adeg8. pA 3.] ___ Asau na vaa||48|| pra. 180 Rdantasya sau pare आकारो वा भवति ॥ पिआ। जामाया । भाया। कत्ता पक्षे । पिअरो। जामायरो । भाय्रो। क्त्तारो॥ ___ राज्ञ्य्ः॥49॥ राज्ञो नलोपेन्त्यस्य आत्वं वा, भवति सौ परे । राया। हे राया। प्क्स्से। aannaadeshe। रायान्नो॥ है राया। हे रायमिति तु शौरसेन्याम् । एवं हे अपं । he app॥ jas-zas-si-ङसां णो ॥ 50 ॥ राजन्शब्दात्परेषामेषां णो इत्यादेशो वा भवति ॥ जस् । रायाणो चिट्ठन्ति । पक्षे । राया ॥ shs। रायाणो पेच्छ । पक्षे । राया। राए ॥ उसिः। राइणो रण्णो आगो। प्क्स्से। रायाओं। रायाउ । रायाहि । रायाहिन्तो। राया । उस् । राइणो रण्णो धणं । pksse। raayss|. ToNA // 51 // राजनशब्दात्परस्य TA इत्यस्य NA इत्यादेशो वा भवति ॥ राइन्ना। रइण्णा । प्क्स्से। रायेण कयं । ___ इर्जस्य णो-NA-डौ ॥ 52 ॥ राजन्शब्दसंबन्धिनो जकारस्य' स्थाने णोणाडिषु परेषु' इकारो वा भवति ॥ राइणो चिट्ठन्ति पेच्छ आगो धणं वा । राइणा कयं । ' राइम्मि । पक्षे । रायान्नो'| रंणो । रायणीं । राएण । 'राय्म्मि। इणममामा ॥ 53 ॥ राजनशब्दसंबन्धिनो जकारस्य अमाम्भ्यां सहितस्य स्थाने इणम् ', इत्यादेशोवाभवतिराइणं पेच्छा राइणं धणं पारायं । राईन्न्ण्॥ इ . आ पेऽतस्य. -Bhe रा. 3 आ हे अप्पं । जसू. 4 आ तु. 5 Bdego वैननो एम-प्रत्ययः गआउ. 6 B रण्णा । राए". 7 आ देग्न्दस्यसं. 8 आ चेति. 9P र्न्नो। र्न्न्न्ना|राएन्न्. 10आणारायम्मि. Page #96 -------------------------------------------------------------------------- ________________ 12. 50 11.'त्यस्यमान. [सिद्धहेम] इंद्भिस्भ्यसाम्मुपि ॥ 54 ॥ राजन्शब्दसंबन्धिनो जकारस्य' भिसादिषु परतो वा ईकारो भवति ॥ भिस् । राईहि ॥ भ्यस् । राईहि । राईहिन्तो । राईसुन्तो। आम् । राईणं ॥ सुप् । राईसु । पक्षे । रायाणेहि । इत्यादि । Ajasya'yA-ङसि-ङस्मुसणाणोष्वण ॥ 55 ॥ राजन्शब्दसंबन्धिन' आज इत्यवयवस्य टाङसिङस्तुणा णो इत्यादेशापन्नेषु परेषु अण् वा भवति ॥ रण्णा राइणा कयं । रण्णो राईणो आगो धणं वा । टाङसिङस्स्विति किम्'| रायाणो चिट्ठन्ति पेच्छ वा । सणाणोष्विति किम् । राएन्न्। रायाओ। राय्स्स्। पुंस्यन आणो राजवञ्च ॥ 56 ॥ पुल्लिङ्गे वर्तमानस्यान्नन्तस्य स्थाने आण इत्यादेशो वा भवति पक्षे - यथादर्शनं राजवत् कार्यं भवति |-aannaadeshe च अतः सेझैः [3.2] इत्यादयः प्रवर्तन्ते । प्रक्षे तु राज्ञः jas-zas-si-सां णों [3.50] टोणा [3.24] इणममामा [3.53] इति प्रवर्तन्ते ॥ अप्पान्नो। "अप्पाणा । अप्पाणं अप्पाणे । अप्पाणेण । अप्पाणेहि अप्पान्नाओ। अप्पाणासुन्तो अप्पाणस्स । अप्पाणाण । अप्पाणम्मि । अप्पाणेसु । अप्पाण-कयं पक्षे । राजवत् । अप्पा । अप्पो'| हे अप्पा । हे अप्प । अप्पाणो चिट्ठन्ति । अप्पाणो पेच्छ । अप्प्न्ना। अप्पेहिं । अप्पाणो । अप्पाओ। अप्पाउं । अप्पाहि । अप्पाहिन्तो। अप्पा । 'अप्पासुन्तो । अप्पणी घेणं । अप्पाणं । अप्पे । अप्पेसु । / रायाणो । रायाणा रायाणं । रायाणे । रायाणेण । रायान्नेहि। रायान्नाहिन्तो। रायाणस्स । रायाणाणं । रायाणम्मि । रायाणेसु । पक्षे राया। इत्यादि । एवं जुवान्नो। जुवाण-जणो । जुआ। वम्हा + B राईहिं. 2 B भ्यम् । राईहितो. 3 BdegNANeva. 4 B राईणो. 5 BNANeSvi. | आणं । अप्पाणी । अप्पणो । अप्पाणेण. 7 B अप्पाणेहि. 8 आ देग्प्पा । अप्पाणो'. आ चेति. 1. आ देगु । अप्पेहि । अप्पा. 1, आ धणं । अप्पे । 12 आ रायणो. 13 आ रायाणाहि. 1: आ रायाणासु. राणा . अणाणा पान्न्। अप्पा 6EHo. 1 . 13.J - Page #97 -------------------------------------------------------------------------- ________________ उक्षन् । उच्छाण तक्षन सुधार उहा॥ पूनमय अर्री टलिगता [8. पादेग्3.] / अश्चन् णो । ब्म्हा। अद्धान्नो। अद्धा प्रावन-पथ्थर गावाणो । गावा। पूसाणो पूसा । त्क्खान्नो। तक्खा ॥ मुद्धान्नो। मुद्धा ॥shcn । सान्नो। सा ॥ सुकर्मणः पश्य । सुकम्माणे पेच्छ । निएइ कह सो सुकम्माणे । पश्यति कथं स सुकर्मण इत्यर्थः । / पुंसीति-किम् । शर्म । सम्म । ___ आत्मनष्टो णिआ णइआ ॥ 57 ॥ आत्मनः परस्याष्टायाः स्थाने आ णइआइत्यादेशउ वा भवतः ॥ ..! अप्पणिआ पाउसे उवगयम्मि । अप्पणिआ य विअड्डि .खान्निआ। 'अप्प्न्निआ। पक्षे । अप्पाणेण ॥ . अतः सर्वादेर्डेजसः ॥ 5 ॥ सर्वादेरैदन्तात्परस्य जसः' डि ए इत्यादेशो भवति ॥ सव्वे । अन्ने । जे । ते। के। एके। कयरे । इयरे । एए । / अत इति किम् । सव्वाओ riddhiio। jarsa iti kim / svvss| 'si-mmi-त्थाः ॥ 59 ॥ सर्वादेरकारात्परस्य के स्थाने सि म्मि त्यं एते आदेशा भवन्ति । सव्वस्सिं । सव्वम्मि । सव्वत्थ । अन्नस्ति । अन्नम्मि । अन्नत्य । एवं सर्वत्र । / अत इत्येव । अमुम्मि । न वानिदमेतदो हिं ॥ 6 ॥ इदमेतद्वर्जितात्सर्वादेरदन्तात्परस्य' हिमादेशो वा भवति । सव्वहिं । अन्नहिं । कहिं । जहिं । तहिं । बहुलाधिकारात् किंयतद्भयः खियामपि । काहिं । जाहिं । ताहि ॥ बाहुलकादेव किंयत्तदोस्यमामि"[3.33] इति' डीनास्ति । पक्षे । सम्वस्सि । स रि पछता BdegmANope'. 2 B निएकह. 3 PB देग्म्माणो. , BDaja'. 5A दे. रतःप. 6 B देग्त ए आदे. 7 P वुद्धीओ. 8 B जसीति. 9P कारान्ताप . BdegyA. "A"rjitasya सर्वांदेरतः pa0. 15 ए JI Page #98 -------------------------------------------------------------------------- ________________ [सिद्धहेम] व्वम्मि । सव्वत्थ । इत्यादि । स्त्रियां तु पक्षे । काए। कीए । जाए। जीए । ताए । तीए । इदमेतद्वर्जनं किम्'| ईमस्सि । एअस्सि॥ आमो डेसि ॥ 61 ॥ सर्वादेरकारान्तात्परस्यामो डेसिमित्यादेशो वा भवति ॥ सव्वेसि । अन्नेसिं । अवरेसिं । इमेसिं । एएसिं । जेसि । तेसिं । केसि । प्क्स्से। सव्वाण । अन्नाण । अवराण । इमाण । एआण । जाण । ताण । काण ॥ बाहुलकात् स्त्रियामपि । सर्वासाम् । सव्वेसि ॥ एवम् अन्नेसिं । तेसिण्॥ कितन्या द्दास्ः॥2॥ किंतद्भयां परस्यामः स्थाने डास इत्यादेशो वा भवति ॥ कास्। तास । पक्षे । केसि । तेसिण्॥ __किंयत्तन्यो उस्ः॥ 63 ॥ एभ्यः परस्य सः स्थाने डास इत्यादेशो वा भवति । सः सः [3.10] इत्यस्यापवादः । पक्षे सोपि भवति । कास्। कस्स । जास्। जस्स । तास । तस्स '" बहुलाधिकारात्' किंतद्भयामाकारान्ताभ्यामपि डासादेशो वा। कस्या धनम् । कास धणं । तस्या धनम् । तास धणं । पक्षे । काए । ताए . ईद्भयःस्सा से ॥ 64 ॥ किमादिभ्य ईदन्तेभ्यः परस्य उसः स्थाने स्सा से इत्यादेशौ वा भवतः TA-s-डेरदादिदेद्वा तु उसेः [3.29] इत्य्स्योण्प्वाद्ः। पक्षे अदादयोपि ॥ किस्सा । कीसे। कीअ । कीआ । कीइ । कीए । जिस्सा। जीसे। जी । जीआ। जीइ । जीए ॥ तिस्सा। तीसे। तीअ । तीआ। तीइ । तीए । , B सव्वाण । अन्नस्सि । अन्नम्मि । अन्नन्थ इत्यादि. 2 B इदमस्सि. 3 B : सिम्. 4 आ राप, 5 B : सि. 6 आ देग्रस्य सर्वादेरामः, 7 आ उसे:. 8 PB इत्येतावादे. Page #99 -------------------------------------------------------------------------- ________________ तध पण [7deg8. पादेग्3.] 95 हे हे डाला हुआ काले ॥ 65 ॥ किंयत्तद्भ्यः कालेभिधेये छः स्थाने आहे आला इति डितौ इआ इति च आदेशा वा भवन्ति । हिंस्सिम्मित्थानामपवादः । पक्षे तेपि भवन्ति । काहे । काला। कइआ ॥ जाहे । जाला । जिआ। ताहे । ताला । तैआ. सयगृहयत:46 ताला जाअन्ति गुणा जाला ते सहिअएहिं घेप्पन्ति । पक्षे । कहिं । कस्सि । कम्मि । कत्थ । . ङसेहा ॥ 66 ॥ किंयत्तद्भ्यः परस्य उसेः स्थाने म्हा इत्यादेशो वा भवति ॥ क्म्हा। जम्हा । तम्हा । प्क्स्से। काओ । जाओ। ताओ। तदो द्दो॥ 67 ॥ तदः परस्य उसे? इत्यादेशो वा भवति ॥ तो । तम्हा ॥ किमो डिणो-डीसौ ॥ 6 ॥ किमः परस्य ङसेडिणो डीस इत्यादेशौ वा भ्व्त्ः॥ किणो । कीस । क्म्हा। ___ इदमेतत्कियत्तद्भयष्टो द्दिन्ना॥ 69 ॥ ऐभ्यः' सर्वादिभ्योकारान्तेभ्यः परस्याष्टायाः स्थाने 'डित् इणा इयादेशो वा भवति ॥ इमिणा । इमेण ॥ एदिणा । एदेन्न्'| किन्ना। केण ॥ जिन्ना। जेण । तिणा । तेण ॥ __तदो णः स्यादौ कचित् ॥ 70 ॥ तदः स्थाने' स्यादौ परे' ण आदेशो भवति क्वचित् ल्क्स्स्यानुसारेन्न्॥ णं पेच्छ । तं पश्येत्यर्थः । सोअइ अणं रहुवई । त्मित्य्र्थ्ः॥ स्त्रियाम्पि। हत्थुन्नामिअ-मुहीं णं तिअद्दा। तां त्रिजटेत्यर्थः । प्रपा स्त न्द्रामिन मना . B देग्न्ति ॥ रवि-किरणाणुग्गहिआई हुन्ति कमलाई कमलाई ॥ प. 2 आ कीसा. __3 आ एभ्योऽकारांतेभ्यः परस्या. सर्वादेष्या. " आ देग्यर्थः । णेण. 50 Page #100 -------------------------------------------------------------------------- ________________ [सिद्धहेम] काच 5. 58 6-12 णेण भणिअं । तेन भणितमित्यर्थः ॥ तो णेण क्र्-य्ल्-द्विआ। तेनेत्यर्थः ॥ भणिशं च णाए । तयेत्यर्थः । / णेहि कयं । तैः कृतमित्यर्थः । णाहिं कयं । ताभिः कृतमित्यर्थः । kimaH'kastra-तसोश्च ॥ 71 ॥ किमः को भवति स्यादौ त्रतसोश्च परयोः ॥ को। के। कं । के केण ॥ त्र । कत्थ ॥ तस् । को। क्त्तो। कदो । ___ इदम इमः ॥ 72 ॥ इदमः स्यादौ परेऽइम आदेशो भवति ॥ इमो। इमे । इमं । इमे । इमेण ॥ स्त्रियामपि । इमा॥ पुं-स्त्रियो वायमिमिआ सौ ॥ 73 ॥ इदम्शब्दस्य' सौ परे अयमिति पुल्लिङ्गे इमिआ इति स्त्रीलिङ्गे आदेशौ वा भवतः । अहवायं ky-kjo। इमिआ वान्निअ-धूआ। पक्षे । इमो। इमा ॥ स्सि-स्सयोरत् ॥ 74 ॥ इदमः' सि स्स इत्येतयोः परयोरट् भवति वा॥ अस्ति। अस्स । प्क्स्से। इमादेशोपि । इमसि । इमस्स ॥ बहुलाधिकारादन्यत्रापि भवति । एहि । एसु । आहि । एभिः, एषु आभिरियर्थः । / डेर्मेन हः ॥ 7 ॥ इदमः कृतेमादेशात् परस्य के स्थाने मेन सह ह आदेशो वा भवति । इह । पक्षे । इमसि । इमम्मि । नत्थः ॥ 76 ॥ इदमः परस्य H स्सि-म्मि-स्थाः [3.59.] इति प्राप्तः स्थो न भवति ॥ इह । इमस्ति । इमम्मि । वाणिज वलिकराव्दात. प्रशाधेश - - , B कृतं ॥ NA * आ देग्मितिआ. 3 आ आभिः । De'. 4 A imassi. Page #101 -------------------------------------------------------------------------- ________________ !' [adeg8. pAdeg3.] 97 1 Nom-zasTA bhisi // 77 // '. इदमः स्थाने अम्शस्टाभिस्सु परेषु ण आदेशो वा भवति ॥ णं pecch। Ne pecch| णेण । हि~ कयं । प्क्स्से। इमं । इमे। इमेण । इमेहि। ___अमेणम् ॥ 78 ॥ इदमोमा सहितस्य' स्थाने इणम् इत्यादेशो वा भवति ॥ इणं पेच्छ । पक्षे । इमं ॥ ___ क्लीवे symedminnmoc'॥ 79 // नपुंसकलिङ्गे वर्तमानस्येदमः' स्यम्भ्यां सहितस्य इदम् इणमो इणम् च नित्यमादेशा भवन्ति ॥ इदं इणमो इणं धणं चिट्ठा में पेच्छ वा किमः किं ॥ 8 ॥ - किम क्लीबे वर्तमानस्य' स्यम्भ्यां सह किं भवति ' ॥ किं कुलं .. तुह! किंकि ते पडिहाई ॥ वेद-तदेतदो डसाम्भ्यां से-सिमौ । / 81 / / इदम् तद् एतद् इत्येतेषां स्थाने ङस् आम् इत्येताभ्यां सह यथासंख्यं से सिम् इत्यादेशौ वा भवतः ॥ इदम् । से सीलम् । से गुन्ना। अस्य शीलं गुणा वैत्यर्थः । सिं उच्छाहो। एषाम् उत्साह इत्य्र्थ्ः"| तद् से सील्ण्। तस्य तस्या वेत्यर्थः । सिं गुणा । तेषां तासां वे. त्यर्थः । एतद् । से अहि । एतस्याहितमित्यर्थः । सिं गुणा । सिं सीलं । एतेषां गुणाः शीलं वेत्य्र्थ्ः। pksse। imss। imesiN| इही माण । तस्स । तेसिं । ताण ! एअस्स । एएसिं । एआण । इदंतदो": रामापि सेआदेशं कश्चिदिच्छति ॥ P BNehi. 2 B इमेहि. 3 आ "हाअड. 4 B शील. 5 B केचिदिच्छति. बप्रतिजानि a S Page #102 -------------------------------------------------------------------------- ________________ [siddhahema] I vaitado Gasesto चाहे ॥ 2 ॥ एतदः parasya'DaseH स्थाने तो ताहे इत्येतावादेशौ वा भवतः ॥ ॥ एत्तो । एत्ताहे । पक्षे । एआओ। एआउ । एआहि । एआहिन्तो॥ एआ॥ त्थे च तस्य लुक् ॥ 83 ॥ एतदस्त्थे परे चकारात् त्तो ताहे इत्येतयोश्च परयोस्तस्य लुग् भवति ॥ एत्थ । एत्तो । एत्ताहे ॥ एरदीतौ म्मौ वा ॥ 4 ॥ एतद' एकारस्य ड्यादेशे म्मौ परे अदीतौ वा भवतः ॥ अय्म्मि। ईयैम्मि । पक्षे । एअम्मि वैसेणमिणमो सिना ॥ 85 ॥ सह' एस इणम् इणमो. इत्यादेशा वा भवन्ति । / , स्वास्ताव एस गी। सव्वाणवि सहाओञ्चिअ ससहरस्स ॥ एस सिरं । इणं । इणमो । पक्षे । एअण्। एसा । एसो॥ __तदश्चतः सोल्लीवे ॥ 86 ॥ तद एतदश्च तकारस्य सौ परे अक्लीवे सो भवति । सो पुरिसो। सा महिला । एसो पिओ। एसा मुद्धा । सावित्येव । ते एए ध्न्ना। ताओ एआओ महिलाओ । अक्लीव इति किम् । तं एअं वणं ॥ वादसो दस्य होनोदाम् ॥ 87 ॥ अदसो दकारस्य' सौ परे' ह आदेशो वा भवति तस्मिंश्च कृते "अतः से?: [3.3.] इत्योत्वं शेपं संस्कृतवत् [4.448.] इत्यति-- देशाद् आत् [he0 2.4.] इत्याप् क्लीवे स्वरान्म् से: [3.25.] इति मश्च . P चहे. 2 आ देगो । एआदि 3 आ देघिंतो । धे'. 4 P इम्मि . / 5 B मुद्दा. 6 BtA e. 7B भग. मही : एतदः सिना सस्यापि एषा गनि.. सर्वेषामपाधिचाने चाव एव शोधस्य त Page #103 -------------------------------------------------------------------------- ________________ " मम्मान - 8. pA3.] 99 सो पुकव यो महिला अन । सो मोर न भवति ॥ अह पुरिसो। अह म्हिला। अह व्र्न्न्। अह मोहो या प्र्-गुन्न्-ल्हुअयाइ'| अह णे हिअएण हसइ मारुय-तणओ । असावस्मान् हसतीत्यर्थः । अह क्म्ल्-मुही। पक्षे । उत्तरेण मुरादेशः । अमू पुरिसो। अमू महिला । अमुं व्न्न्ण्॥ मुः स्यादौ ॥ 88 ॥ अदसो दस्य स्यादौ परे मुरादेशो भवति ॥ अमू पुरिसो। अमुणो पुरिसा। अमुं व्न्न्ण्। अमूई वेन्नाई। अमूणि वणाणि । अमू माला। अमूउ अमूओ मालाओ। अमुन्ना। अमूहिं । / उसि । अमूओ। अमूउ । अमूहिन्तो । भ्य्स्। अमूहिन्तो। अमूसुन्तो। उस् । अमुन्नो। अमुस्स ॥ आम्। अमूण । / द्दि। अमुम्मि॥ सुप् । अमूसु॥ म्भावयेऔ वा॥ 89 ॥ अदसौन्त्यव्यञ्जनलुकि 'दकारान्तस्य स्थाने ज्यादेशे म्मौ परतः' अय इअ इत्यादेशौ वा भवतः । अयम्मि । इअम्मि । पक्षे । अमुम्मि ॥ युष्मदस्तं तुं तुवं तुह तुम सिना॥ 90 ॥ युष्मदः सिना सह तं तु तुवं तुह तुम इत्येते पञ्चादेशा भवन्ति । " तं तु तुवं तुह तुमं दित्त्त्थो॥ भे तुब्भे तुज्झ तुम्ह तुम्हे उरहे जसा । / 91 ॥ युष्मदो जसा सह भे तुब्भे तुज्झ तुम्ह तुम्हे उव्हे' इत्येते षडादेशा भवन्ति । भे तुब्भे तुज्झ तुम्ह तुम्हे उय्हे चिट्ठह । भो म्हज्झौ वा [3.104.] इति वचनात् तुम्हे। तुझे । एवं cA~STarUpyam । / तं तुं तुम तुवं तुह तुमे तुए अमा ॥ 92 ॥ युष्मदोमा सह एते सप्तादेशा भवन्ति ॥ तं तुं तुमं तुवं तुह तुमे तुए वन्दामि ॥ 1P BdeghuAI. 2 BdhaNAI. 3 P तुब्भ तु. 5 B उज्झे. 5 B उरहे चिट्टह. 6 आ चेहह. BdegrUpANi. Page #104 -------------------------------------------------------------------------- ________________ 100 [सिद्धेहम] वो तुज्झ तुन्भे तुम्हे उरहे भेशसा ॥ 93 ॥ मे 212 गुष्मदुः' शसा, सह' एते पडादेशा भवन्ति ॥ वो तुज्झ तुभे । "भो म्हज्झौ वैति वचनात्' तुम्हे तुज्झे तुम्हे उव्हे भै पेच्छामि ॥ भे दि दे ते तै तए तुमं तुमै तुमए तुमे तुमाइया ॥ 9 ॥ युष्मदष्टा- इत्यनेन सह पते एकादशादेशा' भवन्ति ॥ भे दि दे ते तै तए तुमं तुमै तुमए तुमे तुमाइ ज्म्पिअण्॥ भे तुब्भेहि उज्झेहि उम्हेहिं तुम्हेहिं उव्हेहि भिसा'॥ 95 / / युष्मदो' भिसा सह एते पडादेशा भवन्ति ॥ भे । तुम्भेहिं । "भो म्ह-ज्झौ वैति vacanAt'tumhehiM तुज्झेहि उज्झेहिं उम्हेहि~ तुम्हेहिं उल्हेहि भुत्तं । एवं चाप्त्त्रूप्य्म्॥ तै-तुव-तुम-तुह-तुब्भाङसौ ॥ 96 ॥ युष्मदो सौ पञ्चम्यैकवचने परत एते पञ्चादेशा भवन्ति । ङसेस्तु त्तोदोदुहिहिन्तोलुको यथाप्राप्तमेव ॥ तैत्तो । तुव्त्तो। तुमत्तो । तुह्त्तो। तुम्भत्तो भोम्ह-ज्झौ वैति वचनात् tumhtto। tujjhtto|| एवं दोदुहिहिन्तोलुक्ष्वप्युदाहार्यम् ॥ तत्तो इति तु त्वत्त इत्यस्य वलोपे स्ति॥ __ तुम्ह तुम तहिन्तो डसिना ॥ 97 ॥ युप्मदो इसिना सहितस्य' एते त्रय आदेशा भवन्ति ॥ तुम्ह तुभ तहिन्तो आगओऽभो म्ह-ज्झौ वेति वचनात् तुम्ह । तुज्झ्'| एवं च पञ्च रूपान्नि'॥ __तुभ तुहोरहोम्हा भ्यसि ॥ 98 / / युष्मदा भ्यसि परत एते चत्वार आदेशा भवन्ति ॥ भ्यसस्तु यथाप्राप्तमेव ॥ tunmatto । tumhtto| uhtto| umhtto| vbho mha tum dancha tu. 2 B tumbhe unjhe nu. : A "hi. P umbhahi. 5.B nadi tAhati / 'nepA'. AlukarA. Page #105 -------------------------------------------------------------------------- ________________ [adeg8. pAdeg3.] 101 jjhau veti वचनात् तुम्हत्तो । तुज्झ्त्तो। एवं दोदुहिहिन्तोसुन्तोप्वप्युदाहार्यम् ॥ तई-तु-ते-तुम्ह-तुह-तुहं-तुव-तुम-तुमे-तुमो-तुमाइ-दि-दे-i-e-तुब्भोभोव्हाऽङसा ॥ 99 ॥ युष्मदो ङसा षष्टयेकवचनेन sahitasya'ete अष्टादशादेशा भ्व्न्ति। तै ॥ते। तुम्हें । तुह । तुहं । तुव । तुम्। तुमे। तुमो। तुमाइ । दि । दे। इ । ए । तुब्भ । उब्भ । उयह धणं । / ब्भो म्ह-ज्झौ वेति वचनात् तुम्ह । तुज्झ्'| उम्ह । उज्झ्। एवं च द्वाविंशती रूपाणि । ! . तु वो में तुब्भ तुभं तुब्माण तुवाण तुमाण तुहाण u~mhANa आमा ॥ 10 ॥ युष्मद आमा सहितस्य एते दशादेशा भवन्ति ॥ तु । वो। भे। तुभ । तुभं । तुब्माण । तुवान्न्। तुमाण । तुहाण । उम्हाण । क्त्वा-स्यादेर्णस्वोर्वा [1.27.] इत्यनुस्वारे तुम्भाणं । तुवाणं । तुमाणं । तुहाणं । उम्हाणं ॥"भो म्ह-ज्झौ वेति वचनात् तुम्ह:.:.. तुज्झ । तुम्ह्ण्। तुज्झं । तुम्हाण । तुम्हाणं । तुज्झाण । तुज्झाणं' धणं । एवं च त्रयोविंशती रूपाणि .. तुमे तुमए तुमाइ तै तए 'डिना ॥ 101 ॥ युष्मदो' डिना सप्तम्येकवचनेन सहितस्य' एते पञ्चादेशा भवन्ति । तुमे तुमए तुमाइ तै तए त्थिअण्॥ ____ तु-तुव-तुम-तुह-तुब्भा ङौ ॥ 102 ॥ युष्मदो डौ परत एते पञ्चादेशा भवन्ति । डेस्तु यथाप्राप्तमेव । Bdegsunteva. 2 आ तैतुमेतेतुम्हंतु. 3 B तुं. 4 B तुम्ह. 5 BdegzatirU'. 6 B भेतुय्हतुब्भउब्भ. 7P B तुम्हाण. C Bdegte आदें. 9B भे। तुम्ह । तुब्भ । उन्म. 10 PB तुम्हाणं. " B उम्ह । उज्झ. 12 B तुज्झाणं । एवं. Page #106 -------------------------------------------------------------------------- ________________ 102 [सिद्धहेम] तुम्मि । तुवम्मि । तुमम्मि । तुहम्मि । तुब्भम्मि । "भो म्ह-ज्झौ वेति वचनात् तुम्हम्मि । तुज्झम्मि । इत्यादि । सुपि ॥ 103 / / युष्मदः सुपि परतः' तु-तुव-तुम-तुह-तुब्भा भवन्ति ॥ तुसु। तुवेसु। तुमेसु । तुहेसु। तुम्भेसु ॥ भो म्ह-ज्झौ वेति वचनात्' तुम्हेसु । तुझेसु । केचित्तु सुप्येत्वविकल्पमिच्छन्ति । तन्मते तुवसु ! तुमसु'! तुहसु । तुमसु । तुम्हसु । तुज्झ्सु॥ तुम्भस्यात्वमपीच्छत्यन्यः । तुब्भासु । तुम्हासु । तुज्झासु "भो म्ह-ज्झौ वा ॥ 104 ॥ युष्मदादेशेषु यो द्विरुक्तो भस्तस्य' म्ह ज्झ इत्येतावादेशौ वा भवतः । पक्षे स एवास्ते । तथैव चोदाहृतम् ॥ अस्मदो म्मि अम्मि अम्हि ह अहं अहयं सिना ॥ 15 ॥ , अस्मदः सिना सहएते षडादेशा भवन्ति । अज म्मि हासिआ मामि तेणे । उन्नमें न अम्मि कुविआ'| अम्हि करेमि । जेणे हे विद्धा। किं पम्हुटुम्मि अहं । अहयं ky-ppnnaamo॥ 'amha amhe amho mo वयं भेजसा ॥ 106 ॥ अस्मदो, जसा सह एते षडादेशा भवन्ति । अम्ह अम्हे अम्हो मो वयं मे भ्न्नामो॥ णे णं मि अम्मि अम्ह मम्ह मं ममं मिमं अहं अमा ॥ 10 ॥ अस्मदामा सहएते दशादेशा भवन्ति ॥ णे णं मि अम्मि अम्ह मम्ह मं ममं मिमं अहं पेच्छ । अम्हे अम्हो अम्ह णे शसा ॥ 108 ॥ अस्मदः शसा सह एते चत्वार आदेशा भवन्ति ॥ अम्हे अम्हो अम्हणे पेच्छ । 1 BdegcchaMti इत्यन्ये. 2 P वास्ति। 3 B देग्म a. 4 PNa है दिहा॥ 5 P B "हम्हि a. 6 B मिममहं. 7 आ अम्हा. थि Page #107 -------------------------------------------------------------------------- ________________ [a. पादेग्3.] 103 मि मे ममं ममए ममाइ मै मए मयाइ णे त्ता॥ 109 ॥ अस्मदष्टा--सह एते नवादेशा भवन्ति ॥ मि मे ममं ममए म. माइ मै मए मयाइ णे कयं ॥ अम्हेहि अम्हाहि अम्ह अम्हे णे भिसा ॥ 110 ॥ अस्मदो भिसा सह एते पश्चादेशा भवन्ति ॥ अम्हेहि अम्हाहि अम्ह अम्हे णे कयं । मै-मम-मह-मज्झाङसौ ॥ 111 ॥ अस्मदो सौ पञ्चम्येकवचने --परत ' एते चत्वार आदेशा भवन्ति । ङसेस्तु य्थाप्राप्त्मेव्'| मैत्तो ममत्तो महत्तो मज्झत्तो आगओ ॥ मत्तो इति तु मत्त इत्यस्य । / एवं दो-दुहि-हिन्तो-लुवप्युदाहार्यम् ॥ ममाम्हौ भ्यसि ॥ 112 ॥ अस्मदो भ्यसि परतो' मम अम्ह इत्यादेशौ भवतः । भ्यसस्तु यथाप्राप्तम् ॥ mmtto। amhtto| mmaahinto| amhaahinto'| ममासुन्तो । अम्हासुन्तो। ममेसुन्तो । अम्हेसुन्तो॥ . मे मै मम मह महं मज्झ मझं अम्ह अम्हं 'ङसा ॥ 113 ॥ अस्मदो मा बस्ष्टयेकवचनेन सहितस्य एते नवादेशा भ्व्न्ति। मे मै मम मह महं मज्झ मज्झं अम्ह अम्हं ध्न्न्ण्। णे णो मज्झ अम्ह अम्हं अम्हे अम्हो अम्हाण ममाण महाण मज्झाण आमा'॥ 114 ॥ अस्मद आमा- सहितस्य' एते एकादशादेशा भवन्ति ॥ णे णो मज्झ अम्ह अम्हं अम्हे अम्हो अम्हाण ममाण महाण मज्झाण' धणं । क्त्वा-स्यादेर्ण-स्वोर्वा [1.27.] इत्यनुस्वारे । अम्हाणं । ममाणं । महाणं । मज्झाणं । एवं च पञ्चदश रूपाणि ॥ Page #108 -------------------------------------------------------------------------- ________________ . 104 [सिद्धहेम] मि मै ममाइ मए मेडिना ॥ 115 ॥ अस्मदोऽडिना सहितस्य एते पञ्चादेशा भवन्ति ॥ मि मै मः । माइ मए में त्थि॥ __ अम्ह-मम-मह-मज्झाऽडौ ॥ 116 ॥ अस्मदो डौ परत एते चत्वार आदेशा भवन्ति । डेस्तु यथाप्रातम् । अम्हम्मि ममम्मि महम्मि मझ्झम्मि त्थिअण्॥ ___ मुपि ॥ 117 ॥ asmadaH'supi परे' अम्हादयश्चत्वार आदेशा भवन्ति । अम्हेसु । ममेसु । महेसु । म्ज्झेस्। एत्व्विक्ल्प्म्तेतु। अम्हसु । ममसु महसु । म्ज्झ्सु॥ अम्हस्यात्वमपीच्छेत्यन्यः । अम्हासु॥ त्रेती तृतीयादौ ॥ 118 ॥ त्रेः स्थाने ती इत्यादेशो भवति तृतीयादौ । तीहिं कयं । तीहिन्तो आगो। तिण्हं ध्न्न्ण्। तीसु त्थिअण्॥ द्वैर्दो वे ॥ 119 ॥ द्विशब्दस्य' तृतीयादौ दो वे इत्यादेशौ भवतः ॥ दोहि वेहि कयं दोहिन्तो वेहिन्तो आगो'| दोण्हं वेण्हं धणं । दोसु वेसु ठिआ दुवे दोणि वेणि च जस्-शंसा ॥ 120 ॥ जस्-शस्भ्यां सहितस्य द्वेः 'स्थाने दुवे दोणि वेण्णि इत्येते दो वे इत्येतौ च आदेशा भवन्ति ॥ दुवे दोणि वेण्णि' दो वे ऽठिआ पेच्छ वा । इस्वः संयोगे[1.84.] इति इस्वत्वे दुण्णि विणि ॥ . आ 'न्ति । a. 2 B देग्च्छंत्यन्ये. 3 P स्तिस्तु'. 4 आ देग्दौ । तीहितो. 5 B शौ वा भ. 6 आ वणं. 7 P शसो. 8 Bdegte आदेशा भवति । चकाराहो वे इसेती भवतः. Page #109 -------------------------------------------------------------------------- ________________ [8. pA3.] ___स्तिणिः ॥ 121 ॥ ' जस्-शस्भ्यां सहितस्य H स्थाने ऽतिषिण इत्यादेशो भवति ॥ तिणि ठिआ पेच्छ वा चतुरश्चत्तारो चौरो चत्तारि ॥ 122 ॥ चतुरशब्दस्य' जस्-शस्भ्यां सह 'चत्तारो चौरो चत्तारि इत्येते आदेशा भवन्ति । च्त्तारो। चुरो। cattAri'ciTThanti पेच्छ वा संख्याया आमोण्ह ण्हं । / 123 ॥ . संख्याशब्दात्परस्यामो' एह एहं' इत्यादेशौ' भवतः ॥ दोण्ह । तिण्ह । चउण्ह । पश्चण्ह । छह । सत्तण्ह । अढण्ह । / एवं donnhN। tiNhaM । cunnhN| पंचण्हं । छण्हं । स्त्त्न्न्द्द्ण्। अट्ठण्हं । नवण्हं । 13. दसण्हं । पण्णरसण्हं दिव्सान्न्ण्। अट्ठारसण्हं समण-साहस्सीणं ॥ बहु कतीनाम् । कइण्हं । बहुलाधिकाराद् विंशत्यादेनं भवति । शेषेर्दन्तवत् ॥ 124 ॥ उपयुक्तादन्यः शेषस्तत्र' स्यादिविधिरदन्तवदंतिदिश्यते । येष्वाकाराधन्तेषु पूर्व कार्याणि नोक्तानि teSu'jas-शसोलुंक [3.4.] इत्यादीनि अदन्ताधिकारविहितानि कार्याणि भ्व्न्तीत्य्र्थ्ः। तत्र जस्शसो k इत्येतत्कार्यातिदेशः । माला गिरी गुरू सही वह रेहन्ति पेच्छ वा ॥ अमोस्य [3.5.] इत्येतत्कातिदेशः । गिरि गुरुं सहिं वहंगामणि खलपुं पेच्छांटा-आमोर्णः [3.6.] ityettkaaryaatideshH| हाहाण कयं । मालाण गिरीण गुरूण सहीण वहूण धणं । टायास्तु । टोणा[3.24.] TA-ङस्-डेरदादिदेवा तु उसेः [3.29.] इति विधिरुक्त्ः। भिसोहि हि हिं-[3.7.] इत्येतत्कार्यातिदेशः । मालाहि गिरीहि गुरूहि सहीहि वहूहि कयं । एवं सानुनासिकानु ..इत्येतत्काल स्तु टोलाण गिरीण B सहितस्य च. 2 आ तिन्न्ह्ण्। नवण्हं. 3 आ पन्न.4 Pdegza- मालाण 5A मामाण. Page #110 -------------------------------------------------------------------------- ________________ [सिद्धहेम"] स्वारयोरपि । ङसेस् त्तो-दो-दु-हि-हिन्तो लुकः [3.8.] इत्येतत्कार्यातिदेशः । मालाओ। मालाउ । मालाहिन्तो ॥ बुद्धीओ। बुद्धीउ । बुद्धीहिन्तो॥ धेन्नूओ। धेणूउ । धेणूहिन्तो आगो|हिलुको तु प्रतिषेत्स्येते [3.127,126.] / bhyasas-tto do du hi hinto sunto [3.9.] ityettkaatideshH'| मालाहिन्तो। मालासुन्तो । हिस्तु निषेत्स्यते [3.127.] / एवं गिरीहिन्तो। इत्यादि । सःस्सः [3.10.] इत्येतत्कातिदेशः । गिरिस्स्। गुरुस्स । दहिस्स । महुस्स ॥ स्त्रियां तुटा-s-डे: [3.29.] इत्याद्युक्तम् । / डे म्मि H [3.11.] ityettkaayaaNtideshH| गिरिम्मि । गुरुम्मि। दहिम्मि । महुम्मि । डेस्तु निषेत्स्यते [3.128.] / स्त्रियां तु TA-ङस्- [3.29.] इत्याद्युक्तम् । / jas-zas-Gasi-to-do-द्वामि दीर्घः [3.12.] ityettkaaryaatideshH| गिरी गुरू चिन्ति। गिरीओ गुरूओआगो। गिरीण गुरूण धणं । / भ्यसि वा. [3.13.] इत्येतत्कार्यातिदेशो न प्रवर्तते । इदुतो दीर्घः [3.16.] इति नित्यं विधानात्। टाण-शस्येत् [3.14.] भिस्भ्यस्सुपि [3.15.] इत्येतत्कार्यातिदेशस्तु निषेत्स्यते [3.129.] ॥ . नदी? णो ॥ 125 ॥ इदुदन्तयोराजस्-शस्ङस्यादेशे णो इत्यस्मिन् परतो दी। न भवति ॥ अग्गिणो । वाउणो ॥ णो इति किम् । अग्गी । अग्गीओ॥ डन्सेलक् ॥ 126 ॥ आकारान्तादिभ्योदन्तवत्प्राप्तो उसे g न भवति ॥ माल्त्तो। मालाओ। मालाउ । मालाहिन्तो आगो। एवं अग्गीओ । वाऊओ। इत्यादि । भ्यसश्च हिः ॥ 127 ॥ 8 8 आकारान्तादिभ्योदन्तवत्प्राप्तो भ्यसो ङसेच हिर्न भवति ॥ माला 12. 15. / 22 21 , 1 आ B लुकू. 2 A muhassa. 3 B Destu. 4 P degnti पेच्छवा । गि?.5 B देशो णो. 6 BdegrAdi. 7 Pdegti / मालाओ. 8 Bdego । मालाहिन्तो । Page #111 -------------------------------------------------------------------------- ________________ [adeg8..pA3.] 107 hinto| mAlAsunto / एवं अग्गीहिन्तो। इत्यादि । मालाओ। मा. लाउ । मालाहिन्तो ॥ एवम् अग्गीओ । इत्यादि। डेः ॥ 128 ॥ .. , 95 आकारान्तादिभ्योदन्तवत्प्राप्तो ने भवति ॥ अग्गिम्मि । वाउम्मि । दहिम्मि । महुम्मि । / एत् ॥ 129 ॥ आकारान्तादीनामर्थात् ' TAzasbhisbhyastupsu'paratodantavad एत्वं न भवति । / हाहाण कयं ॥ मालाओ पेच्छ । मालाहि कयं । मालाहिन्तो। मालासुन्तो आगो॥ मालासु त्थि॥ एवं अग्गिन्नो। वाउणो । इत्यादि । द्विवचनस्य बहुवचनम् ॥ 130 ॥ सर्वासां विभक्तीनां स्यादीनां त्यादीनां च द्विवचनस्य स्थाने बहवचनं भवति । दोणि कुणन्ति । दुवे कुणन्ति । दोहिं । दोहिन्तो। दोसुन्तो । दोसु । ह्त्था। पार्यो । थणया । नयणा ॥ चतुर्थ्याः षष्ठी । / 131 ॥ चतुर्थ्याः स्थाने षष्ठी भवति ॥ मुणिस्त । मुणीण देइ ॥ नमो देवस्स । देवाण इतमै तादर्थ्यडे ॥ 132 ॥ तादर्थ्यविहितस्य डेश्चतुर्येकवचनस्य स्थाने षष्टी वा भवति ॥ देवस्स देवाय । देवार्थमित्यर्थः ॥ डेरिति किम् । देवाण ॥ईभुव्च्न्__ वाडाइर्थं वा । / 133 ॥ वधशब्दात्परस्य' तादर्थ्यडोर्डिद् आइः षष्टी च वा भवति ॥ वहाइ' वहस्स वहाय । वधार्थमित्यर्थः । . . B .. 2 P .नं. 3 आ मुहम्मि. 4 B देग्स्सु प. 5 आ दोहि. : B या|n. 7 B दर्थे वि. 8 Bdegzca ॥ राति तदर्थ-त वः तार्य Page #112 -------------------------------------------------------------------------- ________________ [सिद्धहेम] तस्या नरव ताकि =च 225) अ या व मानयारमानानि कचिद् द्वितीयादेः ॥ 134 ॥ माध सीमा द्वितीयादीनां विभक्तीनां स्थाने षष्ठी भवति क्वचित् ॥ सीमाधरस्स वन्दे । तिस्सा मुंहस्स भरिमो । अत्र द्वितीयायाः षष्टी धणस्स लद्धो । धनेन लब्ध इत्यर्थः । चिरस्स मुक्का। चिरेण मुक्तेत्यर्थः । तेसिमेअर्म्न्नाइन्न्ण्'| तैरेतदनाचरितम् । अत्र तृतीयायाः "" चोरस्स TE bIha~i । चोराद्विभेतीत्यर्थः । इअराई जाण लहुअख्खराई paaytimill-shiaann'| पादान्तेन सहितेभ्य इतराणीति । अत्र 4ञ्चम्याः । पिट्ठीए केस्-भारो। अत्र स्प्त्म्याः"| द्वितीया-तृतीययोः सप्तमी ॥ 135 ॥ 21 . द्वितीयातृतीययोः स्थाने ऽक्वचित् सप्तमी भवति ॥ गामे वसामि । नयरे न जामि । अत्र द्वितीयायाः ॥ मै वेविरीए मलिआई ॥ तिसु तेसु अलंकिआ पुहवी । अत्र तृतीयायाः॥ (ती पञ्चम्यास्तृतीया च ॥ 136 ॥ पञ्चम्याः स्थाने क्वचित् तृतीयासप्तम्यौ भवतः ॥ चोरेण वीहै । चोराद्विभेतीत्यर्थः । अन्तेउरे रमिउमागओ राया'| अन्तःपुराद् रन्वागत इत्यर्थः ॥ सप्तम्या द्वितीया ॥ 137 ॥ द्योत स्मरतिरा सप्तम्याः स्थाने कचिद् द्वितीया भवति ॥ विजुजोयं भरै रति । आर्षे तृतीयापि दृश्यते । तेणं कालेणं । तेणं समएणं । तस्मिन् काले तस्मिन् समये इत्य्र्थ्ः। प्रथमाया अपि द्वितीया दृश्यते । चउवीसं. पि जिन्न्व्रा। चतुर्विंशतिरपि जिनवरा इत्यर्थः । . 14 आर्य , PyArtha ष. 2 B लुद्धो. 3 B धणेण लब्ध. 4 आ 'इन्नं. 5 BdegdanAcI. मित्यर्थः, 6 P देग्यार्थे ॥ . 7 P विहै . P चम्यर्थे. 9P प्तम्यर्थे. 10 B जानामि. . B verie. 12 BdegmArthepi Page #113 -------------------------------------------------------------------------- ________________ 2.2 ममाति या . हसति [अदेग्8, पादेग्3.] 109 क्यडोर्यलुक् ॥ 138 ॥ क्यङन्तस्यै क्यङ्घन्तुस्य वा संबन्धिनो यस्य लुम् भवति । गैरआइ । गेरुआऐ । अगुरुर्गुरुर्भवति गुरुरिवाचरति वेत्यर्थः । क्यझ् । द्म्द्माइ। द्म्द्माअइइ। लोहिआई । लोहिआअइ । ॥ लोहिता य्ते। त्यादीनामायत्रयस्याद्यस्येचेचौ ॥ 139 ॥ यादीनां विभक्तीनां परस्मैपदानामात्मनेपदानां च संबन्धिनः प्रथमत्रयस्य यदाचं वचनं तस्य स्थाने इच् एच् इत्येतावादेशौ भवतः । हसइ । हसए । वेवै । वेवए । चकारौ इचेचः [4.318] इत्यत्र vishessnnaarthii'|| वेपते द्वितीयस्य सि से ॥ 140 ॥ त्यादीनां परस्मैपदानामात्मनेपदानां च द्वितीयस्य त्रयस्य संबन्धिन आर्यवचनस्य 'स्थाने सि से इत्येतावादेशौ भवतः ॥ हससि । हससे । वेवसि । वेवसे । / तृतीयस्य मिः ॥ 141 ॥ सादीनां परस्मैपदानामात्मनेपदानां च तृतीयस्य त्रयस्याद्यस्य वचनस्य स्थाने मिरादेशो भवति ॥ हसामि वेवामि ॥ बहुलाधिकाराद् 'मिवे: स्थानीयस्य मेरिकारलोपश्च । / बहु-जाणय रूसिउं सका. 7 शक्नोमीत्यर्थः ॥ न म्र्। न म्रिये इत्यर्थः ॥ बहुव्वाद्यस्य न्ति न्ते इरे । / 142 ॥ त्यादीनां परस्मैपदात्मनेपदानामाद्यत्रयसंबन्धिनो बहुषु वर्तमानस्य BdegDo यलुक. 2 B देग्स्य क्यजंतस्य क्यपंत'. PdegsyatyaSantasya. 3 आ गुरु. 4P क्यष्. B क्यच्. 5 B देग्ड । क्या। लो. 6 आ देग्स्यद्य'. 7 B इचेच I. 8 B द्यस्य व. 9 P मिवेस्था'. B मिबस्था. 10 रूसिअ. B रूसिओ" B दानामात्मनेपदाना च आद्य. -7 Page #114 -------------------------------------------------------------------------- ________________ -22 (6.601 . 110 "व) सिद्धहेम वचनस्य स्थाने न्ति न्ते इरे इत्यादेशा भवन्ति ॥ हसन्ति अवेव्न्ति। हसिजन्ति । रमिजन्ति । गजन्ते खे मेहा । बीहन्ते रक्खसाणं चप्पजन्ते कै-हिअय-सायरे क्व्व्-य्न्नाई। दोणिवि न ) पहुप्पिरे बाहू । न प्रभुवत इत्यर्थः ॥ विच्छुहिरे । विक्स्सुभ्य्न्तीत्य्र्थ्ः॥ र क्वचिरे एकत्वेपि । सूसैरे गाम-चिक्खल्लो । शुष्यतीत्यर्थः । __ मध्यमस्येत्था-हचौ ॥ 143 ॥ यादीनां परस्मैपदात्मनेपदानां मध्यमस्य त्रयस्य बहुषु वर्तमानस्य स्थाने इत्था हच् इत्येतावादेशौ भ्व्त्ः॥ ह्सित्था। हसह । वेवित्था। वेवह ' / बाहुलकादित्थान्यत्रापि । यद्यत्ते रोच्ते। जंजते रोइत्था'| हच् इति चकारः इह-हचोर्हस्य [4.268] इत्यत्र विशेषणार्थः ॥ तृतीयस्य मो-मु-माः॥ 144 ॥ त्यादीनां परस्मैपदात्मनेपदानां तृतीयस्य त्रयस्य संवन्धिनो बहुषु वर्तमानस्य वचनस्य स्थाने मो मु म इत्येते आदेशा भवन्ति ॥ हसामो । हसामु । हसाम । तुवरामो । तुव्रामु,| तुवराम ॥ त्वरा मह ___ अत एवैच् से.॥ 145 ॥ त्यादेः स्थाने यौ एच् से इत्येतावादेशावुक्तौ तावकारान्तादेव भ. वतो नान्यस्मात् ॥ ह्से। हससे ॥ तुवरए । तुवरसे ॥ क्रें। करसे । अत इति किम् । ठाइ । ठासि ॥ वैसुआइ । वंसुआसि ॥ होइ । होसि । evakArauMkArAntAda'eca से एव भवत इति विपरीतावधारणनिषेधार्थः । तेनाकारान्ताद् इच् सि इत्येतावपि सिद्धौ'| हसह । हससि ॥ वेवै । वेवसि ॥ सिनास्तेः सिः ॥ 146 ॥ सिना द्वितीयत्रिकादेशेन सह अस्तेः सिरादेशो भवति ॥ निट्ठरो जं सि । सिनेति किम् । सेआदेशे 1 B कविहियासा. 2 आ देग्दाआत्मने'. 3 B स्य वचनस्य स्था'. B वेविह. 1 5 P बहुलाधिकारातू. 6 B देग् स्य स्था'. 7 B इत्यादे. 8 A si. Page #115 -------------------------------------------------------------------------- ________________ [ma 8. pA. 111 mi-mo-maimhi mho म्हावा ॥ 147 ॥ अस्तेर्धातोः स्थाने मि मो म इत्यादेशैः सह यथासंख्य म्हि म्होत म्ह' इत्यादेशा वा भवन्ति ॥ एस म्हि । एषोस्मीत्यर्थः ॥ ग्य्म्हो। ग्य्म्ह्'| मुकारस्याग्रहणादप्रयोग एवं तस्यैत्यवसीयते । पक्षे अस्थि अहं । अत्थि अम्हे । अस्थि अम्हो ॥ ननु च सिद्धावस्थायां पक्ष्मश्म-म-स्म-झां म्हः [2.74] इत्यनेन म्हादेशे म्हो इति सिध्य्ति'| सत्यम् । किं तु विभक्तिविधौ प्रायः साध्यमानावस्थाङ्गीक्रियते । अन्यथाऽवच्छेण । वच्छेसु । सव्वे । जे। ते|के इत्याद्यर्थ सूत्राण्यनारम्भणीयानि स्युः। अत्थिस्त्यादिना ॥ 148 ॥ अस्तेः स्थाने त्यादिभिः सह अत्थि इत्यादेशो भवति । / अस्थि सो। अस्थि ते । अत्थि तुमं । अत्थि तुम्हे । अत्थि अहं । अस्थि अम्हे । / ___ गैर्देदावावे,॥ 149 ॥ ंआणे: स्थाने अत एत् आव आवे एते चत्वार आदेशा भवन्ति ॥ देरिसइ |कारेई । करावै । करावेइ । हासेई । हसावै । ह्सावेइ'| धान उवसामेइ । जवसमावै । उवसमावेइ ॥ बहुलाधिकारात् कचिदेनास्ति । जाणावेइ । / कचिद् आवे नास्ति । पाएइ । भावै । / पाययति लावयास समान गुर्वादेरविर्वा ॥ 150 ॥ नागुर्वा देणैः स्थाने अवि इत्यादेशो वा भवति । शोषितम् । सोस्विर्ण्। सोसि ॥ तोषितम् । तोसविरं । तोसि। भ्रमेरीडो वा ॥ 151 ॥ 158 भ्रमः परस्य गेरार्ड आदेशो वा भवति ॥ भ्माद्दि। भ्माद्देइ। प्र्क्स्से। भामेइ । भमावै । भ्मावेइ'॥ 11 33 1 सादे. ते । अस्थि अम्हे ॥ . 2 आ दरसइ. 3 आदेगि । हासेइ. BdegrADa i. 52 - Page #116 -------------------------------------------------------------------------- ________________ 112 कारयनि-शायन उत् L [सिद्धहेम] लुगावी क्त-भाव-कर्मसु ॥ 152 ॥ ___णेः स्थाने लुक् आवि इत्यादेशौ भवतः क्त भावकर्मविहिते च प्रत्यये । परतः ॥ कारि। कराविअंग हासि। हसाविअं ॥ खामिश्री खमावि भावक्रर्मणोः । कारीऐ। क्रावीऐ'| कारिजइ । / ___कराविजई हासीऐ । ह्सावीअइइ। हासिज्जइ । ह्साविजी॥ चार त AH ॥ 153 ॥ पान यति णेरदेल्लोपेषु कृतेषु आदेरकारस्य आ भवति । अति । पाद्दि। मारै ॥ एति । कारेइ । खामेइ । लुकि । कारिअं । खामिअण्। कारीऐ । धु खामीऐ । कारिजइ । खामिजि। अदेल्लुकीति किम् । क्रावि। एल/ करावीऐ । कराविजइ ॥ आदेरिति किम् । संगामेइ । इह व्यत्रः हितस्य मा भूत् । कारिअं । इहान्त्यस्य मा भूत् । अत इति किम्। दूसेइ केचित्तु आवेआव्यादेशयोरप्यादेरत आत्वमिच्छन्ति' / कारावेइ । हासाविओ जणो सामलीए. मौ वा ॥ 154 ॥ अत आ इति वर्तते । अदन्ताद्धातोर्मो परे अत आत्वं वा भवति । हसामि हसमि । जाणामि जान्न्मि। लिहामि लिहमि ॥ अत इत्येव । होमि॥ लिखा मि" ले हिम. icca'mo-मु-मे वा ॥ 155 ॥ अकारान्ताद्धातोः परेषु मोमुमेषु अत इत्वं चकाराद् आत्वं च वा "भवतः ॥ भणिमो भणामो । भणिमु भणामु । भणिम भणाम । प्क्स्से। भणमो । भणमु । भणम ॥ वर्तमाना-पञ्चमी-शतृषु वा.,[3.158] . इत्येत्वे तु भणेमो । भणेमु । भणेम । अत इत्येव । ठामो । होमो - क्ते ॥ 156 ॥ , इसितं च हित चार सितं ते परतीत इत्त्वं भवति ॥ ह्सिझ्ण्। पढिअं । न्विन्ण्। हासि। आ कारिज . 2 . ति । पा. 3 B देग्वी. 4 आ deg2 आवं. 5 B आका 6 B त्वं वा भवति. Page #117 -------------------------------------------------------------------------- ________________ रसिध्यति [a.pA 3. पारितं तं मत पाढिभं ॥ गयं नयमित्यादि । सिद्धावस्थापेक्षणात् । अत-इत्येव । 3.27, झायं । लुहूत चल एच्च क्त्वा-तुम्-तव्य-भविष्यत्सु ॥ 157 ॥ ., क्वातुम्तव्येषु भविष्यत्कालविहिते च प्रत्यये परतोत एकारश्चकाईव रादिकारश्च भवति ॥ क्त्वा हसेऊण । हसिऊण । जुम्ल हसेउ ति-- हसि ॥ त्व्य्। हसेअव्वं हसिअव्वं । भविष्यत् । हसेही । - हसिही । अत इत्येव काऊन्न्'| लले कार्-लोत्त्ल्कार्। ___ वर्तमाना-पञ्चमी-शषु वा ॥ 158 ॥ / वर्तमानापञ्चमीशतृषु' परत अकारस्य स्थाने एकारो वा भ्व्ति। व्र्त्माना। हसेइ हसइ । हसेम ह्सिम्। हसेमु हसिमु.प. ञ्चमी । हसेउ ह्सु। सुणेउ सुणौ ॥ शतृ । हसेन्तो हसन्तो कचिन्न भवति । जयै ॥ कचिदात्वमपि । सुणाइस जा-जे ॥ 159 ॥ जा ज इत्यादेशयोः परयोरकारस्य एकारो भवति ॥ हसेज्जा । हसेज । अतः इत्येव । होजा। होज्। ईअ-इज्जौ क्यस्य ॥ 160 ॥ च-242 चिजिप्रभृतीनां भावकर्मविधिं वक्ष्यामः । येषां तु न वक्ष्यते तेषां संस्कृतातिदेशात्प्राप्तस्य क्यस्य स्थाने ईअ इज इत्येतावादेशौ भवतः ॥ ह्सीअइइ। ह्सिजि। इसीअन्तो । हसिजन्तोः ह्सीअमान्नो। हसिजमाणो । प्द्धीअइइ। पढिजइ । 'होईअहो होइजइ ॥ म बहुलाधिकारात् कचित् क्योपि विकल्पेन भ्व्ति'| मेए न्वेज्। n। मए न्विजेज्। तेण लहेजा तेण लहिजेज । तेण अच्छेन्ज । तेण अच्छिजेज । तेण अच्छीअइ। तेन आस्यत, 299 __ -215 -c - 1 BdegdiSu तु. 2 Pdegmu । हसमो । ह्सिमो। प. 3 B सुणाओ. 4 आ देग्स्य स्थाने इत्य. 5P मए न वेज. 6 Pmae न विज्जेज. 7B देग्ज्ज । तेण अच्छीअइ. - from Page #118 -------------------------------------------------------------------------- ________________ [siddhahema] दृशि-वडींस-डुचं ॥ 161 ॥ दृशेर्वचेश्च परस्य क्यस्य स्थाने यथासंख्यं डीस हुच्च इत्यादेशौ भवतः । ईअइजाप्वाद्ः'| दीसइ । वुच्चै !" नी- सी ही हीअभूतार्थस्य ॥ 162 ॥ मी भूतेर्थे विहितोद्यतन्यादिः प्रत्ययो भूतार्थः तस्य स्थाने सी ही ही इत्यादेशा भवन्ति । उत्तरत्र व्यञ्जनादीविधानात् स्वरान्तादेवायं विधिः । कासी। काही काही अकार्षीत् । अकरोत् । चकार वेत्यर्थः । एवं ठीसी त्ताही। ठीही आर्षे । देविन्दो इशामन्त्री इत्यादौ सिद्धावस्थाश्रयणात हस्तन्याः प्रयोगः, देवेद्रः 31 अन्नवात् _ व्यञ्जनादीः ॥ 163 ॥ ., व्यञ्जनान्ताद्धातोः परस्य 'भूतार्थस्याद्यतन्यादिप्रत्ययस्य ईअ इत्यादेशो भवति । हुवी। अभूत् । अभवत् । बभूवेत्यर्थः ॥ एवं अच्छीअ । आसिष्ट । आस्त । आसांचक्रे वा॥ गेण्हीभ । अग्रहीत् । अगृण्हात् । जग्राह वा ॥ तेनास्तेरास्यहेसी ॥ 164 / / का अस्तेर्धातोस्तेन भूतार्थेन प्रत्ययेन सह आसि अहेसि इत्यादेशौ पत् भवतः । आसि सो तुम अहं वा। जे आसि। ये आसन्नित्यर्थः । ' एवं अहेसि । 'वभुः 2. 15 जात्सप्तम्या इर्वा ॥ 165 ॥ सप्तम्यादेशात् जात्पर इर्वी प्रयोक्तव्यः ॥ भवेत् । होज्जइ । होज । भविष्यति हिरादिः ॥ 166 ॥ . भविष्यदर्थे विहिते प्रत्यये परे तस्यैवादिर्हिः प्रयोक्तव्यः ॥ होही । भविष्यति भविता वेत्यर्थः । एवं होहिन्ति । होहिसि । होहित्या। हसिही । 'काही । करिष्यात भविष्यवध + B 'डना. 2 आ न्यादि. 3 आ अगृहीत. 4 आ ये. 5 B भिवति ॥ . 6 PB देग्दर्थवि. 7B वादेहिः. अनुवन - - - - - Page #119 -------------------------------------------------------------------------- ________________ [a8. pA3.1 115 मि-मो-मु-मे स्सा हान वा ॥ 167 ॥ भविष्यत्यर्थे मिमोमुमेषु' तृतीयत्रिकादेशेषु परेषु तेषामेवादी स्सा हा इत्येतो, वा प्रयोक्तव्यौ । हेरपवादौ ॥ पक्षे हिर्पि॥ होस्सामि होहामि । होस्सामो होहामो। होस्सामु होहामु । होस्साम होहाम्। पक्षे । होहिमि । होहिमो। होहिमु । होहिम । कचित्तु हा न भवति । ह्सिस्सामो। हसिहिमो । मो-मु-मानां हिस्सा हित्था ॥ 168 ॥ धातोः परौ भविष्यति काले मोमुमानां स्थाने हिस्सा हित्था इत्येतो वा प्रयोक्तव्यौ । होहिस्सा। होहित्या। हसिहिस्सा । हसिहित्था । प्क्स्से। होहिमो। होस्सामो। होहामो । इत्यादि । messN॥ 169 ॥ धातोः परो भविष्यति काले म्यादेशस्य स्थाने स्सं वा प्रयोक्तव्यः । / होस्सं । हसिस्सं । कित्तैस्सं । प्क्स्से। होहिमि। होस्सामि। होहामि । कित्तैहिमिकीतयिष्यामि - कृ-दो है ॥ 17 ॥ करोतेर्ददातेश्च परो भविष्यति विहितस्य म्यादेशस्य स्थाने हैं वा प्रयोक्तव्यः ॥ काहं । दाहं । करिष्यामि दास्यामीत्यर्थः । प्क्स्से|काहिमि । दाहिमि । इत्यादि। श्रु-गमि-रुदि-विदि-दृशि-मुचि-वचि-छिदि-भिदि-भुजां सोच्छं गच्छं रोच्छं वेच्छं दच्छं मोच्छं वोच्छं छेच्छं भेच्छं भोच्छं ॥ 17 ॥ वादीनां धातूनां भविष्यद्विहितम्यन्तानां स्थाने सोच्छमित्यादयो निपात्यन्ते । सोच्छं । श्रोष्यामि ॥ गच्छं । गमिष्यामि ॥ सं. - 1 PdegvAdaH. 2 आ Pdegti । हसिहिमो. 3 B परे. 4 आ व्यकाले. 5 B वच्छं. + P B यो वा नि. - Page #120 -------------------------------------------------------------------------- ________________ [सिद्धहेम] गच्छं । संगस्ये । रोच्छं । रोदिष्यामि ॥ विद ज्ञ्याने। वेच्छं । वेदिप्यामि ॥ द्च्छ्ण्। द्रक्ष्यामि । मोच्छ्ण्। मोक्स्स्यामि। वोच्छ्ण्। व्क्स्स्यामि। छेच्छं । छेत्स्यामि ॥ भेच्छं । भेत्स्यामि ॥ भोच्छं । भोक्ष्ये ॥ सोच्छादय इजादिपु हिलुक् च वा ॥ 172 ॥ सवादीनां स्थाने इजादिपु भविष्यदादेशेषु यथासंख्यं सोच्छादयो जैन भवन्ति । ते स्वादेशा अन्त्यस्वराद्यवयववर्जा इत्यर्थः । हिलुक् च वा भवति । सोच्छीइ। पक्षे । सोच्छिहीन एवं सोच्छिन्ति । सोच्छिहिन्ति सोच्छिसि । सोच्छिहिसि । सोच्छित्था। सोच्छिहित्था। सोच्छिह । सोच्छिहिह सोच्छिमि । सोच्छिहिमि'| सोच्छिस्सामि । सोच्छिहामि । सोच्छिस्सं । सोच्छ्ण्। सोच्छिमो। सोच्छिहिमों। सोच्छिस्सामो। सोच्छिहामो। सोच्छिहिस्सा। सोच्छिहित्था । / एवं मुमयोरपि । गच्छी । गच्छिही + गच्छिन्ति । गच्छिहिन्ति । गच्छिसि । गच्छिहिसि+गच्छित्था । ग्च्छिहित्या। गच्छिह । गच्छिहिह गच्छिमि । गच्छिहिमि । गच्छिस्सामि । गच्छिहामि । गच्छिस्सं । ग्च्छ्ण्ग्च्छिमो। ग्च्छिहिमो। ग्च्छिस्सामो। गच्छिहामों । गच्छिहिस्सा । गच्छिहित्था एवं मुमयो रपि ॥ एवं रुदादीनामप्युदाहार्यम् । पिल दु सु सु विध्यादिष्वेकस्मिंस्त्रयाणाम् ॥ 173 ॥ विध्यादिष्वपूत्पन्नानामेकत्वेर्थे वर्तमानानां त्रयाणामपि त्रिकाणावा स्थाने यथासंख्यं दु सु मु इत्येते आदेशा भवन्ति । ha~sau सो। रेय हससु तुमं । हसामु अहं पेच्छौ । पेच्छसु । पेच्छामु, / दकारोचारणं भाषान्तरार्थम् ॥ पापश्यानि पश्यय मोवी ॥ 174 ॥ हिन्धाः पूर्वसूत्रविहितस्य सोः स्थाने हिरादेशो वा भवति ॥ देहि देसु॥ * आ विदकू. 3 BdegdAdipu. 3 B देग्वा. 4 आ गच्छित्थ. 5 B नामनेकवे'. Page #121 -------------------------------------------------------------------------- ________________ स्वराम [.8.पा 3.] 117 अत 'इज्जखिज्जहीजे-लुको वा ॥ 175 ॥ अकारात्परस्य सोः इजसु इजहि इजे' इत्येते' लुक् च आदेशा वा - भवन्ति । / हसेंजसु । हुसेजहि । हसेजे । हस पक्षे । हससु ॥ अत । इति किम् । होसु । ठाहि हस हसे या " bahuSu'ntu ह मो ॥ 176 ॥ विध्यादि पन्नानां वहुवर्थेषु वर्तमानानां त्रयाणां त्रिकाणां स्थाने - यथासंख्यंन्तु ह मो इत्येते आदेशा भवन्ति ॥-न्तु । हसन्तु । हस न्तु हसेयुर्वा ॥ h.| हसह । हसत । हसेत वा ॥ मो। ह्सामो। हसाम । हसेम वा ॥ एवं तुवरन्तु । तुवरह । तुवरामो ॥ वनन्ता वर वर्तमाना-भविष्यन्त्योश्च ज ज्जाऽवा'॥ 177 ॥ लरिन्-वार वर्तमानाया भविष्यन्त्याश्च विध्यादिषु च विहितस्य प्रत्ययस्य स्थाने । ज जा इत्येतावादेशौ वा भवतः ॥ पक्षे यथाप्राप्तम् । व्र्त्माना। हसेज ह्सेजा। पढेज । प्द्धेजी। सुणेज लिसुन्नेजा|प्क्स्से। हैसै । पढइ । सुणै । / भ्विस्स्य्न्ती। पढेज । प्द्धेजा|.प्क्स्से। प्द्धिहीइ। विध्यादिस्सु। ह्सेज्। हैसिजा हसतु । हसेवा इत्यर्थः प्क्स्से। हसौ एवं सर्वत्र । यथा तृतीयत्रये । ऐवाएजों । aivAyA~vejA । न. समणुजाणामि । न समंणुजाणेजा वा अन्ये त्व्न्यासाम्पीच्छ्न्ति। होज । भवति । भवेत् । भवतु । अभवत् । अभूत् । बभूव । भूयात् । भविता । भविष्यति । अभविष्यद्वेत्यर्थः । मध्ये च स्व्रान्ताद्वा॥ 178 ॥ स्वरान्ताद्धातोः प्रकृतिप्रत्यययोर्मध्ये' चकारात्प्रत्ययानां च स्थाने ज जा इत्येतौ वा भवतः व्र्त्मानाभ्विस्स्य्न्त्योर्विध्यादिस्सुच्"॥ वर्तमाना होजइ । होजाइ । होज । होजा|.प्क्स्से|होइ । / एवं होज्सि। होजासि। होज्। होजा । होसि। इत्यादि । भ्विस्स्य्न्ती। होजही । होजाही । होज । होजा । प्र्क्स्से-| होही ॥ एवं होजहिसि । होजाहिसि । होज । होजा। होहिसि । होजहिमि । होजाहिमि । हो . B हसिज्जहि. 2 B सहै. 3 P B हसेज्जा. 4B देग्याविज्जा. 5 B होजा. + आ अभूव. 7 B होजिहिमि. Page #122 -------------------------------------------------------------------------- ________________ नासहिध्या 118 [सिद्धहेम जस्सामि । hojhaami। hojssN| hoja / hojaa| इत्यादि । विध्यादिषु । होजौ । होजाउ । होज । होजा । भवतु भवेद्वेत्यर्थः । प्क्स्से। हौ । स्वरान्तादिति किम् । हसेज । हसेज्जा । तुवरेज । तुवरेजा ॥ क्रियातिपत्तेः ॥ 179 ॥ क्रियातिपत्तेः स्थाने जज्जावादेशौ भवतः ॥ होज । होजा। अभविष्यदित्यर्थः । जई होज व्न्न्न्न्न्निजो॥ न्त-माणौ ॥ 18 ॥ क्रियातिपत्तेः स्थाने न्तमाणौ आदेशौ भवतः ॥ होन्तो । होमान्नो। अभूविष्यदित्यर्थः हाधिपं न्यायिव्यः हरिण-दाणे हरिण जै सि हरिणाहिवं निवेस्न्तो। न सहन्तो चि तो rAhu~parihavaM से जिअन्तस्स हरि 5 शत्रानशः ॥ 181 ॥ zatRAnaz इत्येतयोः प्रत्येकं न्त माण इत्येतावादेशौ भवतः ॥ शतृ । हसन्तो स्मान्नो॥ आनौं । वेवन्तो वेवमाणो । I च स्त्रियाम् ॥ 182 ॥ स्त्रियां वर्तमानयोः शत्रानशोः स्थाने I चकारात् न्तमाणौ च मेंवन्ति । हसई । ह्स्न्ती। ह्स्मान्नी। वेवई । वेव्न्ती। वेव्मान्नी। इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानसोप ज्ञशब्दानुशासनवृत्तौ अष्टमस्याध्यायस्य तृतीयः पादः ॥ 3 ॥ ऊर्च स्वर्गनिकेतनादपि तले पातालमूलापि, नत्वत्कीर्तिर्धमति क्षितीश्वरमणे पारे पयोधेरपि । कासी तेनास्याः प्रमदास्वभावसुलभैरुच्चावचैश्चापलैस्ते वाचंयमवृत्तयोपि मुनयो मौनव्रतं त्याजिताः॥ 1 ॥ सर्वविदे नमः । / बेयमानः B तुरवे. 2P 2H ॥ जड. 3 Bhasato. 4P देग्वं ॥ श. 5 B नवा. 6 आ आनशड. B आनै. 7 आ आनश. B आनश्च. 8 B भवतः, 9 आ हसमाणा. 10 B अटमाथ्या. 11P B देग्द. समाप्त. ॥ . Page #123 -------------------------------------------------------------------------- ________________ , प्रध्येकवचन अहं । / इदितो वा ॥ 1 ॥ सूत्रे ये इदितो धातवो वक्ष्यन्ते तेषां ये आदेशास्ते विकल्पेन भवन्तीति वेदितव्यम् । तत्रैवं चोदाह्रिस्स्य्ते। कथेवेज्जर-पज्जरोप्पाल-पिसुण-सङ्घ-बोल्ल चव-जम्प-सीस, साहाः॥2॥ कथयनि कथेर्धातोर्वजरादयो दशादेशा वा भवन्ति ॥ व्ज्रि। प्ज्रि। उप्पालै । पिसुणै । सङ्घै । बोल्लै । चवै । जम्पइ । सीसइ । साहै ॥ उब्बुक्कड' इति तूत्पूर्वस्य बुक्क भाषणे इत्यस्य । प्र्क्स्से। कहै । एते चान्यैर्देशीषु पठिता' अपि' अस्माभिर्धात्वादेशीकृता विविधेषु प्रत्ययेषु प्रतिष्ठन्तामिति । तथा च वजरिओ कथितः । वजरिऊण, कथयित्वा । वजरणं क्थ्न्म्। वजरन्तो कथयन् । वजरिअव्वं कथयितव्यमिति रूपसहस्राणि 'सिध्यन्ति । संस्कृतधातुवच्च प्रत्यय; लोपागमादिविधि: दुःखेणिव्वरः ॥ 3 ॥ दुःखविषयस्य कणिव्वर इत्यादेशो वा भवति ॥ णित्रेरइ । दुःखं सारा भार न जारी P3E भवनिरसियालय जुगुप्सेझुण-दुगुच्छ-दुगुञ्छाः ॥ 4 ॥ जुगुप्सति '. जुगुप्सेरेते त्रय आदेशा वा भवन्ति । / झुणै । दुगुच्छइ । दुगुञ्छइ । प्ण्क्स्से। जुगुच्छइ ॥ गलो । दूच्छइ । दून्छइ । जूच्छइ । 1 B तत्रैवोदाह्रियते. 2 BdegzA भ. 3 B भषणे. 4 B देग्तिष्ठिता i.5 B पिच्चर'. 6 B देग्जुगुत्सई. - 53 Page #124 -------------------------------------------------------------------------- ________________ ध्यागो गौ ॥ 6 ॥ 50मति Path)न. म्यु हर्ष । बालो. वाज [सिद्धहेम] बुभुक्षि-वीज्योईरव-बोज्जौ ॥ 5 ॥ / बुभुक्षेराचारक्विवन्तस्य च वीजेथासंख्यमतावादेशौ वा भवतः । कुन णीवै । बुहुक्खइ वोजइ । वीजैः ध्या यति 20 - अनयोथासंख्य झा गा इत्यादेशौ भवतः ॥ झाइ । झाइ । णि ज्झाई। णिज्झाऐ । निपूर्वो दर्शनार्थः ", गाइ । गायै । झाणं । गाणं । ___ज्ञो जाण-मुणौ ॥ 7 ॥ 1 जानानि जानाते॥न्न् मुण इत्यादेशौ भवतः ॥ जाणइ । मुणडु ॥ वहुलाधिसकारात्वचिद्विकल्पः । जाणिओं । णायं । जाणिऊण । णाऊण । जा "गणं । णाणं मणइ इति तु मन्यतेः । अमसीद उदो ध्मो धुमा ॥ 8 ॥ उदः परस्य ध्मो धातो मा इत्यादेशो भवति । / उद्घ्माइ॥ श्रदो श्रधार था श्रदः परस्य दधातेर्दह इत्यादेशो भवति ॥ सद्दहै । सद्दहमाणो जीवो ॥ pive pijj-ddaill-ptttt-घोत्ताः॥ 10 ॥ मिति पिबतेरेते चत्वार आदेशा वा भवन्ति ॥ पिजइ । डल्लै । पट्टै । घोत्त्त्ति। पिअइ॥ ___ उदातेरोरुम्मा वसुआ ॥ 11 ॥ उत्पूर्वस्य वातेः ओरुम्मा वसुआ इत्येतावादेशौ वा भवतः ॥ ओरुमाइ। व्सुआइ। उव्वाइ। 1 B वुभुक्षुबीजोणी. 2 आ बहु. 3 आ देगि । निपू. 4 BNaNai इति तु मन्यते. - BdhmAdhA. 6 B Dula. 7 B Dulai. 8 Our Sutra. and Kumarpalcharita Mss. read ke instead of te in Sutras 11, 12 & 14. 9 B इसादे. 12 धमति त धान. नबोक्ष - Page #125 -------------------------------------------------------------------------- ________________ निहायनि-जवाह . 121 सह-सघातन [4deg8. पादेग्4.] 121 निद्रांतरोहीरोड्डौ ॥ 12 ॥ अशा निपूर्वस्य drAteH'ohIra इत्यादेशौ वा. भ्व्त्ः॥ ओहीरै । उ । निदाइ ___ आघेराइग्धः ॥ 13 ॥ शामिप्रति आजिघ्रतेराइग्ध इत्यादेशो वा भवति ॥ आइग्घइ । अंग्घाइ । स्नातेरभुत्तः ॥ 14 ॥ स्नानस्नातेरभुत्त इत्यादेशो वा भवति ॥ अब्भुत्तै । हाइ । सस्मायनि संस्त्यान संपूर्वस्य स्त्यायतेः' खा इत्यादेशो भवति ॥ संखाइ । संखायं । / __ स्थष्ठा-थक्क-चिह-निरप्पाः ॥ 16 ॥ .. " निति , स्थान प्रस्थित तिष्ठतेरेते चत्वार आदेश भवन्ति । हाइ। ठाऐ । ठाणं प्रकार द्धिओ। उद्धिओ। फाविओ। उत्त्त्थाविओ। थक्कै चिट्ठइ । चिट्ठि ऊण । निरप्पडू । बहुलाधिकारात्कचिन्न भवति । थिअं । थाणं । प्रविपत्थिओ । उत्थिओ । थाऊण । उदष्ठ-कुक्कुरौ ॥ 17 ॥ जतिष्ठति उदः परस्य तिष्ठतेः ठ कुक्कुर इत्यादेशौ भवतः ॥ उदै । उक्कुक्कुरै । म्लेर्वा-पव्वायौ ॥ 18 ॥ प्लायति म्लायतेर्वा पव्वाय इत्यादेशौ वा भवतः ॥ वाइ । प्व्वायी। मिलाइ॥ निर्मों निम्माण-निम्मवौ ॥ 19 ॥ निर्वस्य मिमीतेरेतावादेशौ भवतः ॥ निम्मान्नि। निम्मवै । 238 स्थित स्थान 1 Our Sutra and Kumarapalacharita Mss. read ke instead of a in Sutras 11, 12 & 14 2 BhIraudhau. 3 B ओडूघ. 4 B इसेतावादे. 5 B ओडूघइ. 6 B आग्घा. 7P B ग्याऐ. 8 B खा ॥ 9 B शो वा भ. 10B संखाइय. 11 Bdego । था. 12 B उकुक्करै. 13 आ देग्शौ वा भ. Page #126 -------------------------------------------------------------------------- ________________ 122 - पर [सिद्धहेम] शोणिज्झरो वा ॥ 20 ॥ - क्षीयते यति3 / क्षयतेणिज्झर इत्यादेशो वा भवति ॥ णिज्झरै । पक्षे । झिजइ । छदेणेणुम-नूम-सन्नुम-ढकौम्बाल-पव्वालाः ॥ 21 ॥ chadeya'ntasya एते षडादेशा वा भवन्ति । णुमै । नूमै । णत्वे णूमै । सन्नुमै । ढक्कै । ओम्वालै । पव्वालै । छायै 13 जा निविपत्योणिहोडः ॥ 22 ॥ पनि प्क्स्से। निवारेणी। पाद्दे॥ निवृगः पतेश्च ण्यन्तस्य णिहोड इत्यादेशो वा भवति न्निहोद्दि। दूङो दूमः ॥ 23 ॥ मायनि- लीया दूओ Nyantasya'dUma इत्यादेशो भवति । दूइ मज्झ हिअयं ॥ धवले?मः ॥ 24 ॥ बल मनाचन, dhavalayaneya'ntasya'dumAdezo वा भवति ॥ दुमै । धवलै ॥ स्वराणां स्वरा (बहुलम्)[4.238] इति दीर्घ्त्व्म्पि। दूमिआध्व्लित्मित्य्र्थ्ः। तुलेरोहामः ॥ 25 ॥ tuleNyantasya'ohAma इत्यादेशो वा भवति ॥ ओहामै । तुलै । विरिचरोलण्डोल्लुण्ड-पल्हत्थाः ॥ 26 ॥ virecayateya'ntasya 'ओलुण्डायस्य आदेशा वा भवन्ति । ओलुण्डै । उल्लुण्डै । पल्हत्थइ । विरेऐ ॥ विश्वयति - तडेराहोड-विहोडौ ॥ 27 ॥ - taDeya'ntasya' एतावादेशौ वा भवतः । / आहोडइ । विहोडइ । प्क्स्से। ताडे । त्तिरवाल हीघा तोलय ति P B निवृप 2P निवृन. 3 B vireco. 4 B degya A'. 5A B degzAbha. Page #127 -------------------------------------------------------------------------- ________________ vathati (नामयति-हिवाद) नमयनि-वाहिन - बलिया -त 24 नाशयति 28. पा. 123 मिश्रेवींसाल-मेलवौ । / 28 / / zrayateya'ntasya वीसाल मेलव इत्यादेशौ वा भवतः ॥ वीसालि। -वै । मिस्सि॥ उद्भूलेर्गुण्ठः ॥ 29 ॥ इलेर्ण्यन्तस्य' गुण्ठ इत्यादेशो वा भवति ॥ गुण्ठै । प्क्स्से। उद्भूलेइ ॥ भ्रमेस्तालिअण्ट-तमाडौ ॥ 30 ॥ mayateya'ntasya तालिअण्ट तमार्3a इत्यादेशौ वा भवतः । तालिएटै । तमाडइ । भामेइ । भमाडेई । भमावेइ ॥ ' नशेर्विउड-नासव-हारव-विप्पगाल-पलावाः ॥ 31 ॥ zeya'ntasya एते पञ्चादेशा वा भवन्ति ॥ विउडै । नासवै । हारि। विष्पगालै । पलावई । पक्षे । नासइ । दृशेर्दाव-दस-दक्खवाः ॥ 32 ॥ शेर्प्यन्तुस्य एते त्रय आदेशा वा भवन्ति ॥ दावै । द्सि। द्क्खि। दरिसइ दर्शयनि उद्धटेरुग्गः ॥ 33 ॥ त्पूर्वस्य ghaTeya'ntasya' उग्ग इत्यादेशो वा भवति ॥ उग्गइ । ग्घाद्दि॥ __ स्पृहः सिहः ॥ 34 ॥ स्मृहयति - हो ण्यन्तस्य सिह इआदेशो भवति । सिहै ॥ __ संभावेरासङ्घः ॥ 35 ॥ संभावयतेरासङ्घ इत्यादेशो वा भवति ॥ आसङ्घै । संभावै । 1B भ्रमते. 2 BdegDai. 3 B देग्प्पइ । गा. 4P Bi । ना. 5 B स्पृहेर्यंत. 6 Bdegzo वा भ. नई धारयनि सजावयनि Page #128 -------------------------------------------------------------------------- ________________ वाम 124 [सिद्धहेम उन्नमेरुत्थंडोल्लाल-गुलंगुञ्छोप्पेलाः ॥ 36 ॥ 1. उत्पूर्वस्य नमर्ण्यन्तस्य एते चत्वार आदेशा वा भवन्ति ॥ उत्थवै । , " उल्लालै । गुलगुब्छइ । उप्पेलै । उन्नावि'| प्रस्थापेः पट्टव-पेण्डवौ ॥ 37 ॥ प्रपूर्वस्य tiSThateya'ntasya पट्टव पेण्डव इत्यादेशौ वा भवतः ॥ पट्ट" वै । पेण्डवै । पट्टावा विज्ञपेर्वोक्काबुक्कौ ॥ 38 ॥ विपूर्वस्य जानातर्ण्यन्तस्य वोक अवुक्क इत्यादेशौ वा भवतः ॥ yA vokai । avukkai / vinnnnvi|| ccupp-प्न्नामाः॥ 39 ॥ अर्ण्यन्तस्य एते त्रय आदेशा वा भवन्ति ॥ अल्लिवै । चञ्चुप्पइ । ..पणामै । पक्षे । अप्पेइ । र यांपर्जवः ॥ 40 ॥ ___ यातेर्ण्यन्तस्य' जव इत्यादेशो वा भवति ॥ जवै जावेइ ॥ प्लावरोम्बाल-पव्वालौ ॥ 41 ॥ __plavateya'ntasya' एतावादेशौ वा भ्व्त्ः'| ओम्वाली। पव्वालै । * पावे ॥ तात. विकोशेः पक्खोडः ॥ 42 ॥ निविकोशयते मधातोर्ण्यन्तस्य ' पक्खोड इत्यादेशो वा भवति पक्खोडइ । विकोसइ ॥ - रोमन्थे रोग्गाल-वग्गोलौ ॥ 43 ॥ रोमन्थे मधातोर्ण्यन्तस्य' एतावादेशौ वा भवतः ॥ ओग्गाला। वग्गोलै । रोमन्थै । श । 1B रुच्छचो. 2 P गुलगु. 3 B उच्छ... 5P उन्नामड. 5 आ B वि. ते । ज्ञापे. 6 P B इसेताबादे'. 7 B आयुक्कर. 8 आ यातेर्जव:. 9 Bi । पावे. Page #129 -------------------------------------------------------------------------- ________________ प्रकामा यति कम्पयति आशेषयति 28. पादेग्4. 125 कमेणिहुवः ॥ 44 ॥ नः स्वार्थण्यन्तस्य' णिहुव इत्यादेशो वा भवति ॥ णिहुवै । कामयति प्रकाशेणुव्वः ॥ 45 ॥ काशेर्ण्यन्तस्य णुव्व इत्यादेशो वा भवति ॥ णुव्वै । पयासेइ । कम्पेर्विच्छोलः ॥ 46 ॥ peya'ntasya' विच्छोल इत्यादेशो वा भवति ॥ विच्छोलै । म्पेइ॥ आरोपेलः ॥ 47 ॥ ruherNyantasya'vala इत्यादेशो वा भवति । / वलै । आरोवेइ। दोले रहोलः ॥ 48 ॥ होलयति ले स्वार्थे ण्यन्तस्य रड्डोल इत्यादेशो वा भवति । / रह्योलै । दोलि॥ रञ्जेराव ॥ 49 ॥ जयति . ओर्ण्यन्तस्य राव इत्यादेशो वा भवति ॥ रावेइ । रओइ । / घटेः परिवाडः ॥ 50 ॥ घटयनि Teya'ntasya परिवाड इत्यादेशो वा भवति ॥ परिवाडेइ । घडे ॥ वेष्टेः परिआलः ॥ 51 ॥ veSTeya'ntasya परिआल इत्यादेशो वा भवति ॥ परिआलेइ । वेढेइ । क्रियः किणो वेस्तु के च ॥ 12 ॥ गेरिति निवृत्त्म्'| क्रीणातेः किण इत्यादेशो भवति । वेः परस्य तु द्विरुक्तः केश्चकारात्किणश्च भवति ॥ किणइ । विकेई । विकिन्नि। . PB स्वार्थे ण्य. 2 B रोहे'. 3 P दोले . 4 P दोलेइ. 5A देग्शो वा भ. 6 P केश्चका B केचका. क्रीणाति विकालात 18-1 Page #130 -------------------------------------------------------------------------- ________________ 20 5 126 [सिद्धहेम] भियो भा-चीहौ ॥ 53 ॥ निने,ति भीत । बिभेतेरेतावादेशी, भवतः ॥ भाई। भाइअण्। बीहै । बीहिर बहुलाधिकाराद् भीओ ॥ आलीडोल्ली ॥ 54 ॥ आलीयते 21मति आलीनः आलीयतेः अल्ली इत्यादेशो भवति ॥ अल्लियै । अल्लीन्नो'| निलीणिलीअ-णिलुक्क-णिरिग्घ-लुक्क-लिक्क-ल्हिक्काः ॥ 55 ॥ nilIGa'ete षडादेशा वा भवन्ति । णिलीऐ । णिलुकै । णिरिग्घइ । लुकै । लिकै । ल्हिकै । निजि ॥ विली.र्विरा ॥ 56 ॥ विलीविरा इत्यादेशो वा भवति ॥ विराइ । विलिजइ । उनी ते रुञ्ज-रुण्टौ ॥ 57 ॥ रौतेरेतावादेशौ वा भवतः ॥ रुञ्जइ । रुण्टै । रवै । / श्रुटेहणः ॥ 8 ॥ शृणोतेर्हण इत्यादेशो वा भवति ॥ हणइ । सुणै । धूंगेधुवः ॥ 59 ॥ धुनाते(व इत्यादेशो वा भवति ॥ धुवै । धुणै । भुवेर्हो हुव-हवा ॥ 60 ॥ भुवो धातो: हुव हव इत्येते आदेशी वा भवन्ति । होइ । होन्ति। हुवै । हुव्न्ति'| ह्वि। हवन्ति । प्र्क्स्से। भवई । परिहीण-वि बिलीयते 233. 20-2 1 आ देगि। भाऐ । बीह. 2 B अलीऐ. 3 BdeglIDo णि'. 4 P णिलिज्जइ.) B निलिडिजइ 5 B विलीडो विरा 6 PB विलीडो विरा. 7 P रुके रु. 8 P' रुवै. 9 P धूजेधैं. 10 B धुनोते. " आ देग्शा भ'. Page #131 -------------------------------------------------------------------------- ________________ . नवति 8) 8. pA4.] कान बिलय वितु वा पनि परि-नवनि सं-नवनि ह्वो। भ्विउण्। पभवै । परिभवै । संभवै । / kvcidnydpi। - unbhuai / भत्तं ॥ श्रुतं अविति हुः ॥ 61 ॥ vi_je प्रत्यये भुवो हु इत्यादेशो वा भवति ॥ हुन्ति । भवन् । "हुन्तो। अवितीति किम् । होइ । ति - पृथक्-स्पष्टे णिव्वुडः ॥ 62 ॥ पृथक्क्ते स्पष्टे च कर्तरि भुवो णिव्वड इत्यादेशो भवति ॥ णिव्वडै । पृथक् स्पष्टो वा भवतीत्यर्थः । प्रभो हुप्पो वा ॥ 63 ॥ प्रभुकर्तृकस्य भुवो हुप्प इत्यादेशो वा भवति ॥ प्रभुत्वं च प्रपूर्वस्यैवार्थः । अङ्गेच्चिअ न पहुप्पई । पक्षे । पभवेई ॥ OM हो एवं नया तेह्ः॥ 64 ॥ जूत अनुक्त प्रस्त भुवः क्तप्रत्यये इरादेशो भवति । / हूअं । अणुहू । पहूअं । / ___ कुंगेः कुन्न्ः॥65॥ करोनि 214 कृगः कुण इत्यादेशो वा भवति ॥ कुणै । करै । / .. काणेक्षिते न्निआर्ः॥66॥ का यथास्यानया हालत दर्शन तष यश्य" काणेक्षितविषयस्य कृगो पिआर इत्यादेशो वा भवति ॥ णिआरै । बस काणेक्षितं करोति ॥ काने शिव पानव. चित्तथै .. निष्टम्भावष्टम्भे णित्रुह-संदाणं । / 67 ॥ निष्टम्भविषयस्यावष्टम्भविषयस्य च कुंगो यथासंख्यं णिट्ठह संदाण B भुत्त. 2 P अचिति B अवित्ति. 3 P चिद्व'. B देग्शो भ. 5 P भुवन्. 6 P अचिती'. B अवित्ती. 7 आ चिअ. 8 B ते प्र. 9 P कृजे. 1. P कृज . B कृगे.. 11 P जो णि'. B कृगेणि. 12 P जो. - 54 Page #132 -------------------------------------------------------------------------- ________________ 129 स्तनपान नव्यप्यारं यास्यान [सिद्ध्ह्म्। पा पराभवंकरीति : ॥ .. इत्यादेशौ वा भवतः ॥ णिटुहै । निष्टम्भं करोति । संदाणइ । अवष्टम्भं करोति ॥ अमे वावम्फः ॥ 68 ॥ श्रमविषयस्य कृगो वावम्फ इत्यादेशो वा भवति ॥ वावम्फै । श्रमं करोति । मन्युनौष्ठमालिन्ये णिव्वोलः ॥ 69 ॥ मन्युना करणेन यदोष्ठमालिन्य तद्विषयस्य कृगो णिव्वोल इत्यादेशो वा भवति । णिव्वोलै । मन्युना ओष्ठं मलिनं करोति ॥ - शैथिल्य-लम्बने पयल्लः ॥ 70 ॥ शैथिल्यविषयस्य लम्बनविषयस्य च कृगः पयल्ल इत्यादेशों वा भवति ॥ पयल्लै । शिथिलीभवति ल्म्ब्तेऽवा"| - निष्पाताच्छोटे णीलुञ्छः ॥ 71 ॥ निष्पतनविषयस्य आच्छोट विषयस्य च कृगो णीलुछ इत्यादेशो भवति वाणीलुन्छ । निष्पतति । आच्छोटयति वा॥ क्षुरे कम्मः ॥ 72 ॥ क्षुरविषयस्य कंगः कम्म इत्यादेशो वा भवति ॥ कम्मै । क्षुरं करोतीत्यर्थः चाटौ गुललः ॥ 73 ॥ चाटुविषयस्य कृगो गुलल इत्यादेशी वा भवति । गुललै । चाटु करोतीत्यर्थः । -- 1 आ देग्शी भ. 2 B रोतीत्यर्थ 3 P कृत्रो. : आ देग्शो म. 5 P कृजः । ' 6 B निष्पता. 7 आ टणवि. 8 A ni । NI'. 9 A degzo bha.. Page #133 -------------------------------------------------------------------------- ________________ 129 ढड माल ... प्रसरनि [8. पादेग्4.] smrejhr-jhuur-bhr-bhl-lddh-vimhr-sumr-pyr-प्म्हुहाः॥4॥ स्मरेरते नवादेशा वा भवन्ति । झरै ! झूरै । भरै । भलै । ल्द्धि। विम्हरै । सुमरै । पयरै । पम्हुहै । सरै । म र विस्मुः पम्हुस-विम्हर-वीसराः ॥ 75 ॥ सरनि विस्मरतेरेते आदेशा भवन्ति । / पम्हुसइ । विम्हरै । वीसरह । व्यागेः कोक-पोको । / 76 ॥ या हरति + व्याहरतेरेतावादेशौ वा भवतः ॥ कोकै । हस्वत्वे तु कुकै । पोकै । पक्षे । वाहि॥ ___ प्रसरेः पयल्लोवेल्लौ ॥ 77 ॥ प्रसरतेः पयल्ल उवेल्ले इत्येतावादेशौ वा भवतः ॥ पयल्लै । उवेला। पसरै । ___ महमहो गन्धे ॥ 78 ॥ प्रसरतेर्गन्धविषये महमह इत्यादेशो वा भवति ॥ महमहै मालई । मालई-गन्धो पसरै । गन्ध इति किम् । पसरै । / ___ निस्सरेणीहर-नील-धाड-वरहाडाः ॥ 79 ॥ निस्सरतेरेते चत्वार आदेशा वा भ्व्न्ति। णीहरै । नीलै । धाद्दि। वरहाडइ । नीसरै ॥ nisarati jaagrejggH|| 8 // jAgarterjagga ityAdezo vA bhavati // jggi| pksse| जागरै ॥ 238, व्याप्रेराअड्डः ॥ 81 ॥ यात्रियले 15 व्याप्रियतेराअड्ड इत्यादेशो वा भवति ॥ आअड्डे । वावरेइ । मास त्या गंध. प्रसरती . आशनि, . आ देग्पम्हह.. 2 P हजे.. 3 आ उन्वे'. 4 B मालै. 5 B नीह'. 6 B वावारै. Page #134 -------------------------------------------------------------------------- ________________ 130 [सिद्धहेम ] संटगेः साहर-साहटौ ॥ 2 ॥ संवृणोतेः साहर साहट्ट इत्यादेशौ वा भवतः ॥ साह्रि। साह्त्त्त्ति। . संवरै । / आङ सन्नामः ॥ 83 ॥ आद्रियतेः सन्नाम इत्यादेशो वा भवति ॥ सन्नामैइ । आद्री॥ प्रहगेः सार्ः॥ 84 ॥ प्रहरतेः सार इत्यादेशो वा भवति ॥ सारै । पहरै ॥ अवतरेरोह-ओरसौ ॥ 85 ॥ .1.अवतरतेः ओह ओरंस इत्यादेशौ वा भवतः ॥ ओह्णि। ओरसइ । ओअरि। shkeshcy-त्र्-तीर्-पाराः॥86॥ शक्कोतरेते चत्वार आदेशा वा भवन्ति ॥ च्यि। तरै । तीरि। / पारै सकै । त्यजतेरपि चयै । हानि करोति ॥ -तरतेरपि तरह । तीरयतेरपि तीरै । पारयतेरपि पारेइ । कर्म समाप्नोति । फक्कस्थक्कः ॥ 87 ॥ 25 फकतेस्थक्क इत्यादेशो भवति ॥ थ्की॥ __श्लाघः सलहः ॥ 8 ॥ माते श्लाघतेः सलह इत्यादेशो भवति ॥ सलहै । खचेर्वेअडः ॥ 89 ॥ चचनि बक्षी खचतेअड इत्यादेशो vA bhavati ॥ veaddi| khcii|| pace solla-pau~lau // 9 // पचतेः सोल्ल पौल इत्यादेशौ वा भवतः । सोल्लै । पौलै । प्यि॥ __, P वृजे'. 2 B आइड. 3 P B सन्नामेइ. 4 B आदरेइ. 5 P हो . अति त्य 6A आंसर. Bharai. 8 आ त्यनेर. 9 आ तरह । पार. 10B degunlo. 21 B paTa. 12 B paTai. Page #135 -------------------------------------------------------------------------- ________________ I वान्त [अदेगे.पा.] मुचेश्छडावहेड mellossika reava;Nilucha-dhaMsADAH // 91 // muJcaterete saptAdezA vA bhavanti // chddddi| avheddi| mellai / u. sikai / reavai / Nilluchai / धंसाडइ । प्क्स्से। मुऐ॥ दुःखेणिव्वलः ॥ 92 ॥ दुःखविषयस्य मुचैः' णिव्वल इत्यादेशो वा भवति ॥ णिव्वलेइ । दुःखं मुन्य्च्तीत्य्र्थ्ः। वञ्चहच-वेलव-जूरवोमच्छाः ॥ 93 ॥ वञ्चतेरेते चत्वार आदेशा वा भवन्ति ॥ वेहवै । वेलवै । जूरवै । उमच्छइ । वञ्चई । बंचयति रचेरुग्गहावह-विडविडाः ॥ 94 ॥ रचेर्धातोरेते त्रय आदेशा वा भवन्ति ॥ उग्गहै । अवहै । .. विडविड्डुई । रयै । स्मार्चेरुव्ह्त्थ्-सार्व्-स्मार्-केलायाः॥95॥ समारचेरेते चत्वार आदेशा वा भवन्ति ॥ उवहत्थइ । सारवै । समारै । केलायै । समारय । / सिचे सिञ्च-सिम्पौ । / 96 ॥ ca139 सिञ्चतेरेतावादेशौ वा भवतः ॥ सिञ्चै । simpai । seai / प्रच्छः' पुच्छः ॥ 97 ॥ पृच्छेः पुच्छादेशो भवति ॥ पुच्छइ । गर्जेर्बुकः ॥ 98 ॥ गर्जतेर्बुक इत्यादेशो vA bhvti॥ bukkai / gji|| 4 . A B losikka. 2 B NiluJcha. 3 A muMcate. sa. 4 B usikkai. 5 B Nica. 6 B muco 7 B Niccalei. 8 B degzA bha. 9 P piDA 1. P viDai. 11 A sice. 52 B pracche:. Page #136 -------------------------------------------------------------------------- ________________ 132 [siddhahema] वृषे ऽढिकः ॥ 99 ॥ वृषकर्तृकस्य गर्जेर्दिक इत्यादेशो वा भवति ॥ द्धिक्कि। वृषभो ग्र्ज्ति॥ राजेरग्घ-छज्ज-सह-रीर-रेहाः ॥ 100 ॥ राजेरेते पञ्चादेशा वा भवन्ति ॥ अग्घइ । छजइ । सहै । रीरै । रेहि। रायै । मेस्जेराउड्ड-णिउई-बुड्ड-खुप्पाः ॥ 101 ॥ मजतेरेते चत्वार आदेशा वा भवन्ति ॥ आउडुइ । णिउडुइ । बु. डुइ । खुप्पइ । म्जि॥ मज ति पुञ्जरारोल-बमालौ ॥ 102 ॥ मुझंकरोति-पुञ्जयनि पुञ्जरेतावादेशौ वा भवतः ॥ आरोलै । वमालै । पुञ्जइ ॥ लस्जेबहः ॥ 103 ॥ नति लज्जते ह, इत्यादेशो वा भवति ॥ जीहै । ल्ज्जि। __ तिजेरोसुक्कः ॥ 104 ॥ जजतिजेरोसुक्क इत्यादेशो वा भवति ॥ ओसुक्कै । तेअणं ॥ . ___ मृजेरुग्घुस-लुञ्छ-पुञ्छ-पुंस-फुस-पुस-लुह-हुल-रोसाणाः 105 मुंजेरेते नवादेशा वा भवन्ति ॥ उग्घुसि। लुब्छइ । पुन्छइ । पुं. सइ । फुसइ । पुसइ । लुहै । हुलै । रोसाणइ । पक्षे । मजइ भओर्वेमय-मुसुमूर-मूर-सूर-सूड-विर-पविरञ्ज-करञ्ज ,, नीर्जाः॥ 106 ॥ भोरेते नवादेशा वा भवन्ति । / वेमयै । मुसुमूरै । मूरै । सूरै । सूडै । विरै । पविरञ्जइ । कराइ । नीरञ्जइ । भञ्जइ ॥ नन क्ति . PB वृपेर्टि. 2 Bdeggo भदेग् 3 B गर्जतीत्यर्थ 1B शा भी. 5P मो. 6 B दुचुदथुइखु. 7 B ते पच. 8 B देगि । चुल्हुइ । थुड्डइ । खु. 5 B देग्कुस'. 10 B मृजते. " आ उग्घसर. 12 B फुसड. 16 आदेग्विरंजनीर'. Page #137 -------------------------------------------------------------------------- ________________ [.पा 4.] - मन अनुव्रजे पडिअग्गः ॥ 107 ॥ अनुब्रजेः पडिअग्ग इत्यादेशो वा भ्व्ति॥ प्द्दिअग्गि। अन्नुव्च्चि॥ अर्जेविढवः ॥ 108 ॥ म यतिअर्जेविढव इत्यादेशो वा भवति ॥ विढवै । अजइ । __ युजो जुञ्ज-जुज्ज-जुप्पाः ॥ 109 ॥ .. युजो जुञ्ज जुन्ज जुप्प इत्यादेशा भवन्ति ॥ जुञ्जइ । जुज्जइ । जुप्पइ" __ भुजो' भुञ्ज-जिम-जेम-कम्माण्ह-समाण-चमढ-चड्डाः ॥ 110 ॥ bhuja'eteSTAdezA भवन्ति ॥ भुञ्जइ । जिमि। जेमै । कम्मेइ । अण्हइ ! समाणइ । च्म्द्धि। चड्डुइगु लनक्ति पर-) ते वोपेन कम्मवः ॥ 111 ॥ मात्र नेपही उपेन युक्तस्य ajeH'kammava इत्यादेशो वा भ्व्ति॥ कम्मवै । उव्हुन्य्जि॥ अपन्नक्ति रक्षा घटेर्गढः ॥ 112 ॥ (उपल)घटतेर्गढ इत्यादेशो वा भवति ॥ गढइ । घर्डइ ॥ __ समोऽगलः ॥ 113 ॥ सघटते-संध्या सम्पूर्वस्य घटतेगेल इत्यादेशो वा भवति ॥ संगलै । संघडै । / हासेन स्फुत्तेर्मुर्ः॥ 114 ॥ ,, हासेन करणेन' यः स्फुटिस्तस्य मुरादेशो' वा भवति ॥ मुरै । हासेन मण्डेश्चिञ्च-चिञ्चा-चिश्चिल्ल-रीड-टिविडिक्काः ॥ 115 ॥ मण्डेरेते पञ्चादेशा वा भवन्ति ॥ चिञ्चै । चिञ्चाइ । चिञ्चिल्लै । रीडइ । टिविडिकै । मैंण्डै ॥ मंड yati___ 1 B युजेरेते त्रय आदे'. 2 B कम्मै 3 P भुन . 4 B घटड. 5 B शो भी. विक्स्क्त्त्ति। 6 P मुण्डे". UP मुण्डै. Page #138 -------------------------------------------------------------------------- ________________ वियत ते (130) 134 सिद्धहेम] तुडेस्तोड-तुट्ट-खुट्ट-खुडोक्खुडोलुक्क-णिलुक लुक्कोल्लूरा॥116॥ तुडेरेते नवादेशा वा भवन्ति ॥ तोडइ । तुत्त्त्ति। खुट्टै । खुडै । उक्खुडै । उल्लुकै । णिलुकै । लुकै । उल्लूरि। तुडै" तो इति घूर्णो घुल्-घोल्-घुम्म्-फ्ल्लाः॥ 117 ॥ घूर्णरेते चत्वार आदेशा भवन्ति ॥ घुलै । घोलि। घुम्मै । फ्लि॥ चूर्णते. विवृतेस्ः॥ 118 ॥ विवृतेस इत्यादेशो वा भवति ॥ ढंसइ । विव्त्त्त्ति॥1630 कथेरहः ॥ 119 ॥ कृथात च 220 कथेरट्ट इत्यादेशो वा भवति ॥ अत्त्त्ति। क्द्धी॥ ग्रन्थो गण्ठः ॥ 120 ॥ याति प्रायः अन्धेर्गण्ठ इत्यादेशो भवति ॥ ग्न्न्त्थाग्न्न्त्थी। मन्थेघुसल-विरोलौ ॥ 121 ॥ मन्थेघुसल विरोल इत्यादेशौं वा भवतः ॥ घुस्लि। विरोलीं। म्न्थि। हादेवाच्छः ॥ 122 ॥ हादतर्ण्यन्तस्याण्यन्तस्य च अवाच्छं इत्यादेशो भवति । अवाछइ । हादते । हादयति वा । इकारो ण्यन्तस्यापि प्रिग्र्हार्थ्ः। नेः सदो मजः ॥ 123 ॥ निधी हाति। निपूर्वस्य सदो मज इत्यादेशो भवति ॥ अत्ता एत्थ णुमजइ । छिदेहाव-णिच्छल्ल-णिज्झोड-णिज्वर-णिल्लूर-लूराः ॥ 124 ॥ छिदेरेते षडादेशा वा भवन्ति । / दुहावडू । णिच्छल्लै । न्निज्झोद्दि। णिव्वरै । णिल्लूरै । लूरि। पक्षे । छिन्दै छिनन्ति -- __ B देग्णिक. 2 B देग्कोच्छूरा.. 3 B णिलक्कड. 4 B उच्छ्रै. 5 BdhUrNeI. 6 B ग्रंथो गं. 7 Bdegzau भ. 8 Bdegi ॥ ल्हा. 9 B ल्हा'. 10 Bdegatha'. 11 / sadema. 15 Page #139 -------------------------------------------------------------------------- ________________ Achinama [8. pAdeg4.] ___ AGA ओअन्दोहालौ ॥ 12 ॥ AGA युक्तस्य छिदेरीअन्द उहाल इत्यादेशौ वा भवतः ॥ ओअन्दि। उद्दालै । अच्छिन्दि। ___ मृदो मल-मढ-परिहट्ट-खड्ड-चड्ड-मड्ड-पन्नाडाः ॥ 126 ॥ ' मृद्गातेरेते सप्तादेशा भवन्ति । / मलै । म्द्धि। परिहट्टै । खड्डइ । च्द्द्द्दि। मड्डइ । प्न्नाद्दि॥ मृङ्गाति ___ स्पन्देश्चलुचुलः ॥ 127 ॥ परते किंचियनि __ स्पन्देश्चलुचुल इत्यादेशो वा भवति । / चुलुचुलै । फन्दै । __निरः पदेवलः ॥ 128 ॥ . निध्य द्यते निपूर्वस्य पदेल इत्यादेशो vA bhavati ॥ nivvalai / nippji|| visNvdeviatttt-vilott-फ्ण्साः॥ 129 ॥ विसपूर्वस्य वदेरेते त्रय आदेशा वा भवन्ति ॥ विअत्त्त्ति। विलोट्टै । फंसइ । विसंवयै । विसंवदति - शदो झइंड-पक्खोडौ ॥ 130 ॥ शायते - नश्यति शीयतेरेतावादेशौ भवतः ॥ झंडइ । पक्खोडई । आक्रन्देईहरः ॥ 131 ॥ आक्रन्देर्णाहर इत्यादेशो वा भवति ॥ णीहरै । अकन्दै । खिदेर्जूर-विसूरौ ॥ 132 ॥ विच ने खिदेरेतावादेशौ वा भवतः ॥ जूरै । विसूरै । खिजि। रुधेरुत्थंङ्कः ॥ 133 ॥ रुधि, 218 रुधेरुत्थङ्घ' इत्यादेशो वा भवति ॥ उत्पवै । रुन्धी। आन्दति . B आच्छिदै. 2 आ देग्शा वा भदेग् 3 आ निष्फ. 4 B डझड. 5 B खिदे 6P रुत.. 7P उत्त. ॥ 55 Page #140 -------------------------------------------------------------------------- ________________ [सिद्धहेम] _ जायते नति निषेधेहका ॥ 134 ॥ नियति निषेधतेर्हक्क इत्यादेशो वा भवति ॥ हक्कै । निसेहै । / , क्रुधेरः ॥ 135 ॥ कति क्रुधेर इत्यादेशो वा भवति ॥ जूरै । कुज्झइ । ___ जनो जा-जम्मौ ॥ 136 ॥ जायतेर्जा जम्म इत्यादेशौ भवतः । जाभै । जम्मै । / तनेस्तड-तड्ड-तड्डव-विरल्लाः ॥ 137 ॥ तनेरेते चत्वार आदेशा वा भवन्ति ॥ तडै । तड्डइ । तड्डुवै । विरलै । तणनीति तृपस्थिप्पः ॥ 138 ॥ तथ्यति तृप्यतेस्थिष्प इत्यादेशो भवति ॥ थिप्पि॥ ___ उप्स्र्ल्लिअः॥ 139 ॥ उपपूर्वस्य सृपेः कृतगुणस्य अल्लिअ इत्यादेशो vA bhavati ॥ alli sNtpengkhH|| 140 // संपति संतपेमुझे इत्यादेशो वा भवति ॥ सङ्ख । पक्षे । संतप्पइ ॥ व्यापेरोअग्गः ॥ 141 ॥ यानात व्याप्नोतेरोअग्ग इत्यादेशो वा भवति ॥ ओअग्गइ । वावेइ । / समापेः समाणः ॥ 142 ॥ समाप्नोतेः समाण इत्यादेशो वा भवति ॥ समाणइ । समावेइ ॥ ऐ । उक्सप्पइ उप-समिति संतप्यतन 1 BdegzI वा भ. 2 आ तेः स्थि. 3 B पेर्डखः. 4 P B तप्यते.. 5 BJkha. 6 B डंखड. Page #141 -------------------------------------------------------------------------- ________________ अखिवा ॥ [8. पादेग्4.] 137 क्षिपेर्गलत्थाडक्ख-सोल्ल-पेल्ल-गोल्ल छुः-हुल्-प्री-घ्त्ता॥14॥ - क्षिपेरेते नवादेशा वा भवन्ति ॥ ग्ल्त्थि। अद्द्द्द्क्खि। सोल्लै । पेलै । गोलै । हस्वत्वे तु णुलै । छुहि। हुलि। परीइ । ध्त्ति'| उत्क्षिपेर्गुलगुच्छोत्यहालत्योन्मुत्तोस्सिक हक्खुवाः ॥ 14 ॥ उत्पूर्वस्य क्षिपेरेते षडादेशा वा भवन्ति ॥ गुल्गुब्छि। उत्थङ्घ । अल्लत्थइ । उन्भुत्तै । उस्सिकै । हक्खुवै । उक्खिवै । आक्षिपेरिवः ॥ 145 ॥ आङपूर्वस्य क्षिपेरिव इत्यादेशो वा भवति ॥ णीरवै । अक्खिवा। सपेः kmvNs-lis-लोहाः॥ 146 ॥ स्वपेरेते त्रय आदेशा वा भवन्ति ॥ क्म्र्व्सि। लिसइ । लोत्त्त्ति। . सुबई वाम वेपेरायम्बायज्झौ ॥ 147 ॥ वेपेरायम्ब आयज्झ इत्यादेशौ वा भवतः ॥ आय्म्बि। आय्ज्झि। वेवै पते विलपेझङ्खचडवडौ ॥ 148 ॥ विलपेझंड वीइत pr"suai॥ 151 विलवैव इत्यादेशी वा भवतः ॥ झ्द्दि। वडवडा लिपो लिम्पः ॥ 149 ॥ सम्पति लिम्पलिम्प इत्यादेशो भवति ॥ लिम्पी॥ गुप्योर्विर-णडौ ॥ 150 ॥ = गुप्यति गुप्यतेरतावादेशौ वा भवतः ॥ विरै । णडै । पक्षे । गुप्पि॥ PB देग्वे णु. 2 आ गुलुगु. 3P कालत्यो'. 4 आ चोसिक्कहक्खुवः. 5 BhakkhuppA. 6 आ B गुलुगुं . . B हक्खुप्पइ 8 B कमठस. 9 B लिप. 1.P गुपेवि. Page #142 -------------------------------------------------------------------------- ________________ 138 [सिद्धहेम] कपने भ्यति क्रपोवहो णिः ॥ 151 ॥ पेः अवह इत्यादेशो ण्यन्तो भवति ॥ अवहावेइ । कृपां क्रोतीत्य्र्थ्ः। प्रदीपेस्तेअव-सन्दुम-सन्धुक्काब्भुत्ताः ॥ 152 ॥ प्रदीप्यतेरेते चत्वार आदेशा वा भवन्ति । तेअवै । सन्दुमै । sa"ndhukai । अब्भुत्तै । पलीवै । ___ लुभे संभावः ॥ 153 ॥ ___ लुभ्यतेः संभाव इत्यादेशो वा भवति ॥ संभावै । लुब्भइ ॥ शुभेः खौर-pahu~hau । / 154 // ____ क्षुभेः' खौर पहुंह इत्यादेशौ वा भवतः ॥ खौरै । प्त्तुण्हि। भ्याखुभि॥ आडो रभे रम्भ-ढवौ ॥ 15 ॥ - आङः परस्य रभे रम्भ ढव इत्यादेशौ वा भवतः ॥ आरम्भै । आत ढवै । आरभै ॥ उपालम्भेझङ्ख-पच्चार-वेलवाः ॥ 156 ॥ उपालम्भेरेते त्रय आदेशा वा भवन्ति ॥ झङ्खै । प्न्य्चारि। वेल्वि। उवाल्म्भि॥ पृश्य अवेर्जुम्भो जम्भा ॥ 157 ॥ जृम्भेर्जम्भा इत्यादेशो भवति वेस्तु न भ्व्ति'| जम्भाइ । ज्म्भाअइइ। अवेरिति किम् । केलि-पसरो विअम्भी। " कोडासह विम्भते-वध 1 B कृपोव. 2 B कृपे'. 3 आ सुदम. 4 BdegpaDahau. 5 B पडुह. जमते. ' 6 पद्धहै. 7 आ उपाल'. 8 B जंभेनं. Page #143 -------------------------------------------------------------------------- ________________ degi8. pAdeg4.] 139 ___भाराक्रान्ते नमेणिमुढः ॥ 158 ॥ भाराक्रान्ते कर्तरि नर्णिसुढ इत्यादेशो भवति ॥ णिसुढई । प्क्स्से। णवै । भाराक्रान्तो न्म्तीत्य्र्थ्ः॥ प्र-3 विश्रमेणिव्वा ॥ 159 ॥ विश्राम्यति विश्राम्यतेणिव्वा इत्यादेशो वा भवति ॥ न्निव्वाइ। वीसमै ॥ __ आक्र्मेरोहावोत्थार्च्छ्न्दाः॥ 160 ॥ आक्रमतेरेते त्रय आदेशा वा भवन्ति ॥ ओहावै । उत्थारि। छुन्दि। अक्कमै । माकामति. भ्रमेष्टिरिटिल्ल-दुण्दुल्ल-ढण्ढल्ल-चक्कम-भम्मड-भमड-भमाड-तल अण्ट-झण्ट-झम्प-भुम-गुम-फुम-फुसढुम द्धुस्-प्री-प्रा॥16॥ भ्रमेरेतेष्टादशादेशा वा भवन्ति ॥ टिरिटिल्लै । ढुण्दुल्लै । ढण्ढल्लै । चक्कम्मै । भम्मडै । भ्म्द्दि। भमाडइ । त्लन्न्त्ति। झ्न्न्त्ति। झम्पइ । भुमै । गुमै । फुमि। फुसइ । दुमै । दुसइ । परीइ । परै । भमई ॥ नमति: पन गमेरई-aicchANuvajAvaMjasokkusAkusa;paccaDDapacchandaHNimmaha;NI;NINaNIlaka;padaa-rambha parialla,cola pariala, nnirinnaas-न्निव्हाव्सेहाव्ह्राः॥ 162 ॥ गमेरेते एकविंशतिरादेशा वा भवन्ति ॥ ऐईइ। ऐच्छै । अणुवजइ । अवजसइ । उकुसइ । अकुसइ । प्न्य्च्द्द्द्दि। पच्छन्दै । णिम्महै । णीइ । nniinni। nniilukki| pdai| rambhai / pariallai / volai / parialai / णिरिणासइ । णिवहै । अवसेहै । अव्ह्री। ते आ B इ । भा'. 2 B आक्रामे'. 3 B देग्वोच्छार'. 4 B आक्रमेरे. 5 B उच्छार'. 6 BdegmmabhamaDabhammADabhamAData'. 7 आ एंट. 8 B भमडै । भम्माडइ: 9 आ रुंटइ. 10 B देग्वसज्जोक्सा. " B अवसज्जइ. Page #144 -------------------------------------------------------------------------- ________________ 14. प्र-23 [सिद्धहेम] नि-सी 3 पक्षे । गच्छइ ॥ हम्मै । णिहम्मै । णीहम्मै । आहम्मै । पहम्मै इत्येते तु हम्म गतावित्यस्यैव भविष्यन्ति ॥ AGA अहिपञ्चुः ॥ 163 ॥ AGA सहितस्य गमेः अहिपचुभ इत्यादेशो वा भवति ॥ अहिपशुभै । पक्षे । आग्च्छि॥ समा अभिडः ॥ 164 ॥ / समा युक्तस्य गमेः 'अभिड इत्यादेशो वा भवति ॥ अभिद्दि। संवा संगच्छइ अभ्याडोम्मत्थः ॥ 165 ॥ ... अभ्याङ्भ्यां युक्तस्य गमेः उम्मत्थ इत्यादेशो वा भवति ॥ उम्म्त्थि। अब्भागच्छइ । अभिमुखमागच्छतीत्यर्थः । प्रत्याङग पलोहः ॥ 166 ॥ प्रत्याङ्भ्यां युक्तस्य गमेः पलोट्ट इत्यादेशो वा भवति ॥ प्लोत्त्त्ति। प्न्य्चाग्च्छि॥ शः पडिसा-परिसामौ ॥ 167 ॥ शाम्यति शमेरेतावादेशौ वा भवतः ॥ पडिसाइ । परिसामै । समै । रमे संखुड-खेड्डोब्भाव-किलिकिञ्च-कोहुम-मोहाय-णीसर ___ वेल्लाः ॥ 168 ॥ रमतेरेतेष्टादेशा वा भवन्ति ॥ संखुड्डुइ । खेड्डुइ । उम्भावै । किलिकिञ्चै । कोट्टमै । मोट्टायै । णीसरै । वेल्लै । रमै ॥ रमले. उम्म आ माऽभिड.. Page #145 -------------------------------------------------------------------------- ________________ त्वर चरमामः . / त्यरते. सरमाण [ . पा.] ___ पूरेग्धार्भाग्यवोधुमाकुमाहिरेमाः ॥ 169 ॥ पूरेरेते पञ्चादेशा वा भवन्ति ॥ अग्घाडइ । अग्धवै । उद्बुमाइ । अङ्गुमै । अहिरेमि'| पूरै ॥ पश्यति हो त्वरस्तुवर-जाडौ ॥ 17 ॥ त्वरतेरेतावादेशौ भ्व्त्ः॥ तुव्रि। जाडइ । तुव्र्न्तो। जद्द्न्तो। त्यादिशत्रोस्तूरः ॥ 171 ॥ त्वरतेस्त्यादौ शतरि च तूर इत्यादेशो भवति ॥ तूरै । तूरन्तो । तुरोत्यादौ ॥ 172 ॥ परितः स्वरमान त्वरीत्यादौ तुर आदेशो भवति ॥ तुरिओ। तुरन्तो । ___ क्षर खिर-भैर-पज्झर-पच्चड-णिञ्चल-णिटुंआः ॥ 173 ॥ क्षरेरेते षड् आदेशा भवन्ति ॥ खिरै । झरै । पज्झरै । पञ्चडै । णिञ्चलै । न्नित्तुण्भि'॥ सरति ___ उच्छल उत्थंल्लः ॥ 174 ॥ अलति. उच्छलतेरुत्थल इत्यादेशो bhavati । / utyllaa'| vigalesthippa-giTTahau / / 175 // lizasanika vigalateretAvAdezau vA bhvtH|| thippar3a / गिटुंहै । विगलै ॥ दलि-वल्योर्विसट्ट-चम्मौ ॥ 176 ॥ दलेर्वलेश्च यथासंख्य विसह वम्फ इत्यादेशौ वा भवतः ॥ विस्त्त्त्ति। वम्फै । पक्षे । दलै । वलै । जति बससे लयति . BdegDogya. 2 B ugdhava. 3 B umai. 4 Bdegjhara'. 5 B degvala'. 6 B 6. 7 Bdegcchanna. - Bg. Page #146 -------------------------------------------------------------------------- ________________ 142 [siddhahema] savakazate, भ्रंशे फिड-फिट-फुड-फुट-चुक्क-मुल्लाः ॥ 177 ॥ भ्रंशेरेते षडादेशा वा भवन्ति ॥ फिडै । फित्त्त्ति। फुडै । फुट्टै । चुकै । भुल्लै । पक्षे । भंसइ ॥sht___ नशेणिरणास-णिवहावसेह-पडिसा-सेहावहराः ॥ 178 ॥ नशेरेते षडादेशा वा भवन्ति ॥ गिरणासइ । णिवहै । अवसेहै । पडिसाइ । सेहै । अवहरै । पक्षे । नस्सइ ॥न्य्ति ___ अवात्काशो वासः ॥ 179 ॥ -212 अवात्परस्य काशो वास इत्यादेशो भवति ॥ ओवासइ ॥ संदिशेरप्पाहः ॥ 180 ॥ सहिशति saMdizaterappAha'ityAdezo वा भवति ॥ अप्पाहै । संदिसइ । दृशो निअच्छ-पेच्छावयच्छावयज्ञ-वैज-सव्वव-देवखौ अक्खा वैक्खावक्ख्-पुलोअ-पुलनिआवास्पासा॥18॥ दृशेरेते पञ्चदशादेशा भवन्ति ॥ निभच्छइ । पेच्छइ । अवयच्छइ । अवयज्झइ । वैजै । सववै । देक्खइ । ओअक्खि। अवइक्खइ । अवाक्खइ । पुलोएइ। पुलएइ । निभै । अवआसइ । पासइ । / निज्झाऐ इति तु निध्यायतेः स्वरादत्यन्ते भविष्यति । स्पृशः फास-फंस-फरिस-छिच-छिहालकालिहाः ॥ 182 / / स्पृशतेरेते सप्त आदेशा भवन्ति ॥ फासि। फंसइ । फरिसइ । छिवै । छिहै । आलुङ्खै । आलिहै ॥ स्पृशति 1 B णिरिणा. 2 आ B णिरिणा'. 3 B देग्चजसञ्चवदै. 4 B देग्चक्खा. 5 3 देग्पुलोए.. 6 Bdegnti वा. 7 B चज. 8 B सच. 9 B अच. 1. B अड. 1 B निपूर्वस्य ध्यायतेः स्वरादत्यनेर्भ. Page #147 -------------------------------------------------------------------------- ________________ पविक्षन [2deg8. पादेग् 4] 143 __ प्रविशे रिः॥ 183 ॥ pravizeH'ribha इत्यादेशो वा भवति ॥ रिअइ । पविसइ ॥ maanmRsh-mussoddhuNsH|| 184 // प्रात्परयोर्मेशतिमुष्णात्योईस इत्यादेशो भवति ॥ प्म्हुसि। प्रमशति । प्रमुष्णाति' वा॥ '. पिणिवह-णिरिणास-णिरिणज्ज-रोच्च-चड्डाः ॥ 185 ॥ पिरेते पञ्चादेशा भवन्ति वाणिवहै । णिरिणासइ । न्निरिन्न्जि। रोश्चै । चड्डइ । पक्षे । पीसइ ॥ पिन - ___ भषे कः ॥ 186 ॥ भवनिभषेर्भुक्क इत्यादेशो वा भवति ॥ भुक्कै । भसइ । ....15 5 5 __ कृषेः kar3e-साअड्डाश्चाणच्छायञ्छाइञ्छाः ॥ 187 ॥ कृषरेते षडादेशा वा भवन्ति । कट्टुइ! साअर्दुइ । अञ्चै । अन्न्च्छि। अयञ्छइ । आइन्य्छी। पक्षे । क्रिसि॥ कति 'असावक्खोडः ॥ 188 ॥ असिविषयस्य कृषेरक्खोड इत्यादेशो भवति ॥ अक्खोडे । असिं koshaatkrsstiityrthH|| गवेषे?ण्दुल्लु-ढण्ढोल-गमेस-घत्ताः ॥ 189 ॥ गवेषेरेते चत्वार आदेशा वा भवन्ति ॥ ढुण्डलै । ढण्ढोलै । गमेसइ । घत्तै । गवेसइ ॥ गवेषयनि जवेषणं करोति । वेस 1B देग्मुष्णाति ॥ . 2 B fNavvaha'. 1 B देग्रिणिज'. 4 B कह'. 5 BdegsAaTThA'. 6 B साअइ. 7 B देग्वखोडइ. 56 Page #148 -------------------------------------------------------------------------- ________________ // प्रक्ष नि 144 [सिद्धहेम] श्लिपेः सामग्गावयास-परिअन्ताः ॥ 190 ॥ श्लिष्यतेरेते त्रय, आदेशा वा भवन्ति ॥ साम्ग्गि। अव्यासि। . परिअन्तै । सिलेसइ मध्य ti____क्षेश्वोप्पडः ॥ 191 ॥ म्रक्षेश्चोप्पड इत्यादेशो वा भवति ॥ चोप्पडै । मक्खइ ॥ ___ कावेराहाहिलङ्घाहिलङ्घ,बच्च:वम्फ-मह-सिह विलुम्पाः॥192॥ _काङ्क्षतेरेतेष्टादेशा वा भवन्ति ॥ आहेइ । अहिलङ्घै । अहिलङ्खै । बच्चै । वम्फै । महै । सिहै । विलुम्पइ । कै । प्रतीक्षेः सामय-विहीर-विरमालाः ॥ 193 ॥ , प्रतीक्षेरेते त्रय आदेशा वा भवन्ति ॥ सामयै । विहीरै । विरमा- लै । प्द्दिक्खि॥ ___तक्षेस्तच्छ-चच्छ-रम्प-रम्फाः ॥ 194 ॥ ___ तक्षेरेते चत्वार आदेशा वा भवन्ति ॥ त्च्छि। चच्छइ । रम्पइ । बारम्फै । तक्खइ । __ विकसे कोआस-वोसट्टौ ॥ 195 ॥ विकसति विकसेरेतावादेशौ वा भवतः ॥ कोआसइ । वोसट्टै । विअसइ ॥ ___ हसेर्गुञ्जः ॥ 196 ॥ हमति हसेर्गुञ्ज इत्यादेशो वा भवति ॥ गुञ्जइ । हसइ ॥ saMseha~sa-डिम्भौ ॥ 197 ॥ स्रंसेरेतावादेशौ वा भवतः ॥ ल्हसइ । परिल्हसई सलिल-वसणं । डिम्भै । स्ण्सि॥ 5.91382. सलिलव्यसन BanA. 2 आ गिपरे'. 3 Bdegattai. 4 आ मृक्षेश्यों'.5 आ "लुम्फा . 6 आ आही. B आहाइ. 7 आदेग्लुफड. 8 आ फा॥ 9 Bdegi । सलिलवसण डिम्भै. Page #149 -------------------------------------------------------------------------- ________________ 145 [8. पादेग्4.] सेर्डर-बोज-वजाः ॥ 198 ॥ नस्यति त्रसेरेते त्रय आदेशा वा भवन्ति ॥ डरै । बोजइ । वनै । तसइ ॥ __ न्यसो णिम-णुमौ ॥ 199 ॥ मसात न्यस्यतेरेतावादेशौ भवतः ॥ णिमै । णुमै । / पर्यसः प्लोत्त्त्त्-प्ल्त्त्त्त्-प्ल्ह्त्थाः॥200॥ पर्यस्यति पर्यस्यतेरेते त्रय आदेशा भवन्ति ॥ पलोट्टै । पछट्टै । पल्हत्थइ । निःश्वसेसङ्ख ॥ 201 ॥ , निश्चसित्ति निःश्वसैङ्खि इत्यादेशो वा भवति ॥ झङ्ख । नीससइ ॥ pra.14-pra-3___ ullseruuslomumbh-nnills-pulaaa-गुन्य्जोल्लारोआः॥20॥ उल्लसेरेते षडादेश वा भवन्ति । ऊसलै । उसुम्भै । न्निल्ल्सि। पुलआअइ । गुञ्जोल्लै । इस्वत्वे तु । गुञ्जुल्लै । आरोअइ । उल्लसइ ॥ उल्लस भासेर्भिसः ॥ 203 ॥ जासते, भासेभिस इत्यादेशो वा भवति ॥ भिसइ । भासइ । grseghisH॥ 204 // prasodhasa इत्यादेशो वा भवति ॥ घिसइ । गसह ॥ __ अवाद्दाहेर्वाहः ॥ 205 ॥ प्र.112 अवाहते अवात्परस्य गाहेर्वाह इत्यादेशो वा भवति ॥ ओवाहै । ओगाहै ॥ __ आरुहेश्चड-वलग्गौ ॥ 206 ॥ आरोहति: आरुहेरेतावादेशौ वा भवतः । चडै । वलग्गइ । आरुहै । ___ मुहेर्गुम्म-गुम्मडौं । 207 ॥ यति. { मुहेरेतावादेशौ वा भवतः ॥ गुम्मै । गुम्मडै । मुज्झइ ॥ यसति - - 1 B उवा. 2 B उगा. Page #150 -------------------------------------------------------------------------- ________________ रति-228 1 . 5 गृहीत्ला गृहीतुं सिद्धहेम] दहेरहिऊलालबौ ॥ 20 ॥ दहेरतावादेशौ वा भवतः ॥ अहिऊलै । AluGai । Dahai // grahoM vl-geh-hr-pngg-niruvaaraahipnycuaa|| 209 // aherete SaDAdezA bhavanti // valai / geNhai / harai / pnggi| निरुवारै । अहिप्चुअइ॥ शहनाति ___ क्त्वा-तुम्-तव्येषु घेत् ॥ 210 ॥ . प्रहः क्त्वातुम्तव्येषु घेत् इत्यादेशो भवति ॥ क्त्वा । घेत्तूण । घेत्तुंआण । कचिन्न भवति । geNhi"tum । घेत्तुं ॥ तव्य । धेतव्वं । __ वचो वोत् ॥ 211 ॥ नबवा-वां वक्तव्य वक्तैर्वोत् इत्यादेशो भवति क्त्वातुम्तव्येषु । / वोत्तूण । वोत्तुण्। वोत्त्व्व्ण्। रुद-भुज-मुचा तोन्त्यस्य ॥212॥हित्या करित हरितक - एषामन्त्यस्य क्त्वातुम्तव्येषु तो भवति ॥ रोत्तून्न्। रोत्तुं । रोत्तव्वं । " भोत्तूण । भोत्तुं । भोत्तव्वं । मोत्तूण । मोत्तुं । मोत्तव्वं । / दृशस्तेन है:॥213 ॥ दृष्छा हिएरे दृशोन्त्यस्य तकारेण सह' द्विरुक्तष्ठकारो भवति ॥ दद्दूण । दहु~ / AH कृगो भूत-भविष्यंतोश्च । / 214 ॥ कृगोन्त्यस्य आ इत्यादेशो भवति भूतभविष्यत्कालयोश्चकारात् कुत्वातुम्तव्येषु च काही । अकार्षीत् । अकरोत् । चकार वा'| काही । करिष्यति । कर्ता वा ॥ क्त्वा । काऊण । / तुम् । काउं । त्व्य्ः। कायव्वं ॥ दि.11 दट्ठव्वं hara vya (3er 1 Bdegcui. 2 B grahaH. 3 A B ghettUANa. 4 A degodAde'. 5 P zuda. 6 B to. Bdegghu parata. to. 8 ATha. 9 P A kR. 10 A degSyatezva. Page #151 -------------------------------------------------------------------------- ________________ 147 M [8. पादेग्4.] ___ गमिष्यमासां छः ॥ 215 ॥ इच्छा य-छाति मस्ते एषामन्त्यस्य छो भवति ॥ गच्छइ । इच्छइ । जच्छइ । अच्छइ ॥ __ छिदि-भिदो न्दः ॥ 216 ॥ छिनति लिन ti__ अनयोरन्यस्य नकाराक्रान्तो दकारो भवति ॥ छिन्दै । भिन्दै ॥ 12r ___ युध-बुध-गृध-क्रुध-सिध-मुहां झः ॥ 21 मध्यति - कएषामन्त्यस्य द्विरुक्तो झो भवति ॥ जुज्झइ । बुज्झि। गिज्झइ । / कपादि 233 / HiE पतति ट्रुए ___ रुधो न्ध-म्भौ च । / 218 ॥ रुधोन्यस्य धम्भ इत्येतौ चकारात् झश्च भवति ॥ रुन्धै । रुम्भि। रुज्झइ । / स्द्-प्तोद्दे:॥ 219 / माहति । अनयोरन्यस्य डो भवति । सडै । पडै । कथ-वर्षी ढः । / 220 ॥ , पूर्वत तकल अनयोरन्त्यस्य ढो भवति ॥ कढइ । वडै पवय-कलयलो ॥ परिअदुइ लायणं । बहुवचनाद्वृधेः कृतगुणस्य वर्धेश्चाविशेषेण ग्र्ह्न्न्म्। वेष्टः ॥ 221 ॥ वेष्ट वेष्टने इत्यस्य धातोः कगटड इत्यादिना [2.77.] षलोपेन्यस्य ढो भवति । वेढइ । वेद्धिजाइ॥ वेष्टते वेधते .) __ समोलः ॥ 222 ॥ संवेधते. संपूर्वस्य वेष्टतेरेन्यस्य द्विरुक्तो लो भवति ॥ संवेल्लै । / वोदः ॥ 223 ॥ हेटने उदः परस्य वेष्टतेरन्त्यस्य ल्लो वा भवति ॥ उव्वेल्लै उव्वेद्धि॥ 1 आ देग्मंतस्य. 2 P भवन्ति. 3 आ रतस्य. 4 आ वेष्ठ.. B वेष्टेः. 5 आ विष्टि. 6 B veTera Page #152 -------------------------------------------------------------------------- ________________ 148 [siddhahaima] स्विदां ज्ः॥ 224 ॥ / स ग वेदनशीला या स्विदिप्रकाराणामन्त्यस्य dvirukto jo bhavati // svvngg-sijiriie| - संपजइ । खिजइ ॥ बहुवचनं प्रयोगानुसरणार्थम् ॥ . माद्यते ब्रज-नृत-मदां cH॥ 22 ॥ ॥ 225 jati नृत्यनि भयो एषामन्त्यस्य द्विरुक्तश्चो भवति ॥ वच्चै । नच्चै । म्च्ची॥ रुदनमोर्वः ॥ 226 ॥ 3231 नमनि अनयोरन्त्यस्य वो भवति । / रुवै । रोवै । नैवै । ___ उद्विजः ॥ 227 ॥ हुद विके- नके __ उद्विजतेरन्त्यस्य वो भवति । उव्विवै । उव्वेवो । ___खाद-धावोर्लक् ॥ 228 ॥ बाल कारवाहेत स्वाहि ध्येनिवार को अनयोरन्त्यस्य लुम् भवति ॥ खाइ। खाऐ। खाही । खाउ । धाई । धाही । धाउ ॥ वहुलाधिकाराद्वर्तमानाभविष्यद्विध्यायेकवचन एव भ्व्ति। तेनेह न भवति । खादन्ति । धावन्ति । / कचिन्न भवति । धावै पुरओ' मोत्सयो" सृजो रः ॥ 229 ॥ असृजति यत्सृजति - सृजो धातोरएण्न्त्यस्य रो भवति ॥ निसिरह वोसिरि। वोसिरामि । शकादीनां द्वित्वम् ॥ 230 ॥shko पनि शकादीनामन्त्यस्य द्वित्वं bhavati ॥ zak । se vati // zak / skaa| jim / jimmi|| lag / laggai // mm|"mggddu / kup / kuppai // naz / nassai // aT / pariaTTai // luT / paloTTai // tutt| tuTTai // nan / naTTai // . siva / sivvai / इत्यादि । ध्यात सिध्यति 1 आदेग्मंतस्य. 2 आ रतस्य. 3 णवै. 4 BkhAo. 5 Bdegi / धाऐ । धाहि. 6 BdhAo. 7 आ B सिन् । सिचर. / " T मगत नश्यात तोटनि नटति । Page #153 -------------------------------------------------------------------------- ________________ च्यवते सात.चूत सवै । प्स्वी॥ [8. पादेग्4.] 149 स्फुटि-चले ॥ 231 ॥ , सरति , सति, अनयोरन्त्यस्य द्वित्वं वा भवति ॥ फुट्टै फुडै । चल्लै च्ली॥ प्रादेमीलेः ॥ 232 ॥ प्रमीसति प्रादेः परस्य मीलेरन्त्यस्य द्वित्वं वा भवति ॥ पमिल्लै पमीलै । निमिल्लै निमीलै । संमिल्लै संमीलै । उम्मिल्लै उम्मीलै । प्रादेरिति किम् । मीलै । मालति उवर्णस्यावः ॥ 233 ॥ धातोरन्त्यस्योवर्णस्य' अवादेओ भवति । न्हुङ् । निण्हवई ' हु। निहवई ॥ च्युङ् । चवई ॥रु । रवै ॥ कु । कवई ॥.सू । ऋवर्णस्यारः ॥ 234 ॥ दृधाति मियते धातोरन्त्येस्य ऋवर्णस्य अरादेशो भवति ॥ करै । धरै । म्री। वृषादीनामरिः ॥ 235 ॥ वृष इत्येवंप्रकाराणां धातूनाम् ऋवर्णस्य अरिः इत्र देशो भवति । "वृष्- वरिसई ॥ कृष् । करिसई ॥ मृष् । मरिसइ ॥ हृस्स्। हरिसइ ॥ येषामरिरादेशो दृश्यते ते वृषादयः । रुषादीनां दीर्घः ॥ 236 ॥ रुष इत्येवंप्रकाराणां धातूनां स्वरस्य दी। भवति । / रूसइ । तूसइ । सूसइ । दूसइ । पूसइ । सीसइ । इत्यादि। युवर्णस्य गुणः ॥ 237 ॥ त्या '.. ' धातोरिवर्णस्योवर्णस्य च वित्यपि गुणो भवति ॥ जेऊण । नेऊण । वरै । सरै । हरै । तरै । ज्री॥ वर्णस्य अतिः इत्यादेशो भवति , त्यति तुष्यति 1 आ देग्मील . 2 आ उमीलै. 3 B शो वा भ. PB देगि । नि'. 5 आ रतस्य. 6 आदेगि । स. 7 Bdegi । दृष् । दरिसइ । मृ. Page #154 -------------------------------------------------------------------------- ________________ 150 [सिद्धहेम ] जयते निधातुषु स्वरा भायात जाति - / नस्यात नेइ । नेन्ति । उड्डेइ । उड्डेन्ति । मोत्तूण । सोऊण ॥ क्वचिन्न भ्व्ति। नीओ । उड्डीणो ॥ . स्वराणां स्वराः ॥ 23 ॥ जुरीति-33 - जयति -20 बहुलं भवन्ति ॥ ह्वि। हिवै ॥ ci"Nai । चुणै ॥ सहहणं । सद्दहाणं ॥ धावी। धुवै । / रुवई । रोवि॥ क्वचिन्नित्यम् लै । विहेइ । नासह ॥ आर्षे । बेमि ॥ बावमिव्यञ्जनादंदन्ते ॥ 239 ॥ अमति जुम्बाति व्यञ्जनान्ताद्धातोरन्ते अकारो भवति ॥ भमई । ह्सि। कुन्नि। चुम्बि। भणइ । उवसमै । पावई । सिञ्चै । रुन्धै । मुसई । हरै । क्रि॥ शादीनां च प्रायः प्रयोगो नास्ति । स्वरादनतो वा ॥ 240 ॥ अकारान्तवजितास्वरान्ताद्धांतारन्ते अकारागमो वा भवति |पाइ "ध्यायात.' पाऐ । धाइ धाऐ । जाइ जाअट्ट । झाई झाअई । जुम्भाइ जम्माऐ । उव्वाइ उव्वाऐ । मिलाइ मिलाऐ । विकेइ विक्केअढो auxeta प्राभोत. सच राति चावहि-226) याति नशेस चि-जि-श्रु-हु-स्तु-लू-पू-धूगां णो ह्रस्वश्च ॥ 241 ॥ च्यादीनां 'धातूनामन्ते णकारागमो भवति एषां स्वरस्य चे ह्रस्वो भवति ॥ चि । चिणइ जि। जिणइ ॥ श्रु । सुणै हु । हुणै । / स्तु |"थुन्नि ॥ लू। लुणै ॥ पू। पुणई ॥ धूम्। धुणै ॥ वहुलाधिकारास्वचिद्विकल्पः'! उच्चिणइ । उच्चेइ । जेऊण । जिणिऊण ॥ ज्यि। जिणइ । सोऊण । सुणिऊण । 150 न वा कर्म-भावे ब्वः क्यस्य च लुक् । / 242 ॥ च्यादीनां कणि भावे च वर्तमानानामन्ते द्विरुक्तो वकारागमो 1 आदेग्3 / कणइ । चुं. 2 B शवा'. 3 आ P होअऊण. 4 Bdegg'. 5 PB च दीर्घस्य न्ह. 6 Bg. B देग्वे वर्त'. Page #155 -------------------------------------------------------------------------- ________________ 161 2.155 [ .पादेग्4.] . जीमते वा भवति तत्सन्नियोगे च यस्य लुक्॥ चिव्वै चिणिजइ । जिव्वै जिणिजइ सुव्वई सुन्निजि। हुव्वै हुणिजइ धुव्वै थुणिजइ । लुव्वै लुन्निजि। पुवई पुन्निजि। धुव्वई धुणिजइ ॥ एवं भविष्यति । चिठिवही । इत्यादि । __म्मश्चेः ॥ 243 ॥ चिगः कर्मणि भावे च अन्ते संयुक्तो मो वा भवति तत्सन्नियोगे क्यस्य च लुक् ॥ चिम्मै चिव्वी। चिण्णिजइ । भविष्यति । चिम्मिही । चिविहिद । चिणिहि ॥ ___ हन्खनोन्त्यस्य । / 244 ॥ अनयोः कर्मभावेन्यस्य द्विरुक्तो मो वा भवति तत्सन्नियोगे क्यस्य च लुक् ॥ हम्मै हणिज्जइ । खम्मई खणिजइ ॥ भविष्यति । हम्मिही हणिही । खम्मिही खणिही । बहुलाधिकाराद्धन्तेः कर्तर्यपि ॥ हम्मै । हन्तीत्यर्थः । कचिन्न भवति ॥ हन्तव्वं । हन्तूर्णं । विपत्र 2न्मलेनमामतवा. हो। न ब्भो दुह-लिहवह-रुधामुच्चातः ॥ 245 ॥ duhAdInAmantyasya'karmabhAve द्विरुक्तो भो वा भवति तत्सन्नियोगे, क्यस्य च लुक् वहेरेकारस्य च उकार्ः॥ दुभई दुहिजइ । लिभर लिहिज्जइ । वुभई व्हिजि। रुभै रुन्धिजइ भविष्यति । दुन्भि-FEE ही दुहिही। इत्यादि ॥ रुध्यते दहो ज्झ्ः॥ 246 ॥ दहोन्त्यस्य कर्मभावे द्विरुक्तो झो वा भवति तत्सन्नियोगे क्यस्य च लुक् ॥ द्द्झी। हिजइ । भ्विस्स्य्ति। डज्झिही । द्धिहिः। घोर 5.318 . Bdegge च क्यस्य लुक्. 2 आ देग्नोंतस्य. 3 आ हतेः खनूग. कर्मणि भावे चाते संयुक्तो मो वा म. 4 B हतुणं. 5 आ मंतस्य. 6 Bebho. B ruMbbhai. 8 Adegntasya. 9 B jho. 10 Bdegtitsa'. 11 PB dahi, 12 A Dabjhahii. 57 - - Page #156 -------------------------------------------------------------------------- ________________ badhyate mayata 152 [siddhahema] vandho न्धः ॥ 247 ॥ वन्धेर्धातोरन्त्यस्य न्ध इत्यवयवस्य' कर्मभावे ज्झो वा भवति तत्सन्नियोगे क्यस्य च लुक् ॥ वज्झइ । वन्धिजइ । भ्विस्स्य्ति। वज्झिही । नस्यतेबन्धिहि ॥ समनूपाद्धेः ॥ 24 ॥ समनूपेभ्यः परस्य रुधेरइन्त्यस्य कर्मभावे ज्झो वा भवति तत्सन्नियोगे क्यस्य च लुक् ॥ स्ण्रुज्झी। अणुरुज्झइ । उवरुज्झइ । पक्षे । संरुन्धिजइ । अणुरुन्धिजइ । उवरुन्धिजइ । भविष्यति । संरुज्झि. ही । संरुन्धिही । इत्यादि । गमादीनां द्वित्वम् ॥ 249 ॥ गमादीनामन्त्यस्य कर्मभावे द्वित्वं वा भवति तत्सन्नियोगे क्यस्य च लुक्॥ गम् । गम्मै । गमिजइ ॥ हस् । ह्स्सि। हसिजइ ॥ भण् । भ्न्न्न्नी। भणिज्जइ । छपः । छुप्पइ । छुविजइ ॥ रुद-नमोर्वः [4.226] इति कृतवकारादेशो रुदिरत्र पठ्यते । रु। रुव्वै । रुविजइ । / लभ् । लभै । लहिजइ ॥ कथ् । क्त्थि। कहिजइ ॥ भुज् । भुजै ॥ भुञ्जिजइ .भविष्यति । गम्मिही । गमिही । इत्यादि। हु-के-तृ-जामीरः ॥ 250 ॥ एषामन्त्यस्य ईर इत्यादेशो वा भवति तत्सन्नियोगे च क्यलुक् ॥ हीरै हरिजइ । कीरै करिजइ । तीरै त्रिजि|जीरि ज्रिजि॥ __ अर्जेविंढप्पः ॥ 251 ॥ अन्त्यस्येति निवृत्तम् । अर्जेविढप्प इत्यादेशो वा भवति तत्सन्नियोगे क्यस्य च लुक् ॥ विढप्पइ । प्क्स्से। विढविजइ । अजिजइ । / अन्यते. 1 आ रतस्य. 2 B यस्याव'. 3 B वझेही. 4 B रुधे. क. 5 आ मंतस्य. 6 P भण्णए । भाणिज्जए. 0 आ देग्दित्यत्र प. B 'दिरत्रोच्यते. 8 B रुविज्जइ. 9 BdegkR. / 10 Pdegge क्यलुक च. B देग्गे क्यस्य च लुक. 200 Page #157 -------------------------------------------------------------------------- ________________ 11 [8. पा.] ज्ञोणव्व-णजौ ॥ 252 ॥ जानातेः' कर्मभावे णव्व णज इत्यादेशौ वा भवतः तत्सन्नियोगे क्यस्य च लुक् ॥ णव्वै णजइ । प्क्स्से। जान्निजि। मुणिजइ । / न-ज्ञोर्णः [2.42] इति णादेशे तु । णाइजइ ॥ नन्पूर्वकस्य । अन्नाइजि॥ व्याहगेर्वाहिप्पः ॥ 253 ॥ व्याहरते कर्मभावे वाहिप्प इत्यादेशो वा भवति तत्सन्नियोगे क्यस्य च लुक् ॥ वाहिप्पइ । वाह्रिजि॥व्या नियते आरभेराढप्पः ॥ 254 ॥ आयूर्वस्य रभेः कर्मभावे आढप्प इत्यादेशो वा भवति क्यस्य च लुक्॥ आढप्पइ । पक्षे । आढवीऐ' sniha-sico sippH|| 255 / / अनयोः 'कर्मभावे सिप्प इत्यादेशो भवति क्यस्य च लुक् ॥ सिप्पि। स्निह्यते । सिच्यते वा। अहेर्धेप्पः ॥ 256 ॥ अहेः कर्मभावे घेप्प इत्यादेशो वा भवति क्यस्य च लुक् ॥ घेप्पइ । गिहिजि। स्पृशेश्छिप्पः ॥ 257 ॥ स्पृशतेः कर्मभावे ऽछिप्पादेशो वा भवति क्यलुक् च ' ॥ छिप्पि। छिविजि॥ रयते । स्पृश्यते A. पूर्वस्य. 2P B क्यलुक् c|. 3 B स्नेह'. 4 आ शो वा भ. 5 BgeNhi. Page #158 -------------------------------------------------------------------------- ________________ che . 194 [siddhahema ] तेनाप्फुण्णादयः ॥ 258 ॥ अप्फुण्णादयः शब्दा आक्रमिप्रभृतीनां धातूनां स्थाने तेन सह वा . निपात्यन्ते । अप्फुन्न्न्नो। आक्रान्तः । उक्कोसं । उत्कृष्टम् ॥ फुडं । स्पष्टम् । / वोलीणो । अतिक्रान्तः ॥ वोस्त्त्त्तो। विकसितः । निसुत्त्त्तो। निपातितः ॥ लुग्गो। रुर्न्न्ः॥ ल्हिको। नष्टः । प्म्हुत्त्त्थो। प्रमृष्टः प्रमुषितो वा ॥ वित्तं । अर्जिवम् । छित्तं । .स्पृष्टम् ॥ निमिअं । स्थापितम् ॥ चक्खिओं । आस्वादितम् । लुझ्ण्। लूनम् ॥ जढं । त्यक्तम् । झोसि । क्षिप्तम् । निच्छूढं । उदृत्तम् ॥ पल्हत्थं पलोट्टे च । पर्यस्तम् । हीसमणं । हेपितम् । इत्यादि। ___ धातवोर्थान्तरेपि ॥ 259 ॥ . , उक्तादर्थादर्थान्तरेपि धातवो वर्तन्ते ' ॥ वलिः प्राणने पठितः खादपि वर्तते । वलै । खादति प्राणनं करोति वा ॥ एवं कलिः संख्याने संज्ञानेपि । कलै । जानाति संख्यानं करोति वा । / रिनिर्गतौ प्रवेशेपि ॥ रिगइ । प्रविशति गच्छति वा ॥ कांक्षते वम्फ आदेशः प्राकृते । वम्फै । अस्यार्थः । इच्छति खादति __ वा॥ फकतेस्थक्क आदेशः । थकै । नीचां गति करोति विलम्वयति वा । विलप्युपार्लर स aadeshH। झड्वै । विलपति उपालभते भाषते वा ॥ एवं पडिवालेई । प्रतीक्षते रक्षति वा ' ॥ केचित् कैश्चिदुपसर्गनित्यम् । पहरै । युध्यते ॥ संहरै । संवृणोति ॥ अणुहरै । सहशीभवति ॥ नीहरै । पुरीषोत्सर्ग करोति । विह्रि। क्रीडति । आहरै । खादति ॥ पडिहरै । पुनः पूरयति । परिह-- रै । त्यजति । / उवहरै । पूजयति ॥ वाहरै । आव्ह्य्ति॥ पवसई । देशान्तरं गच्छति । उचुपैइ । चटति ॥ उल्लुहै । निःसरेति । / 1 आदेग्नाऽफुण्णा. 2 B सह नि. 3 आ अफुण्णो. 4 B देग्सड्डो. 5 B देग्सुडो. 6 आ वेढत्त. 7 आ अं. 8 आ ज्झासिअं. 9 P उद्धतं. 10 B पल्लोट्ट. 11 P रिग्गइ. B रिंगै. 12 B पृच्छति. 13 B विडंब. 14 आ देग्पालंभे झंख'. PdegpAlabhyo. 15 आदेग्पै. 16 P B देग्वालै. 17 आ क्रीणाति. 18 P उच्चप्पइ. 19 B देग्ति ॥ --अथ शौरसेनी ॥ to. Page #159 -------------------------------------------------------------------------- ________________ [aMdeg8. pa4i.] .. 199... to दोनादौ शौरसेन्यामयुक्तस्य ॥ 260 ॥ शौरसेन्या भाषायामनादावपदादौ वर्तमानस्य, तकारस्य दकारो भवतिन चंदसौ वर्णान्तरेण संयुक्तो भवति । तदो पूरिद-पदिबेन मारुदिना म्न्तिदो॥ एतस्मात् । एदाहिआ~ एदाओ ॥ अनादाविति किम् । तधा करेधाजधा तस्स राइणो 'अणुकम्पणीआ भोमिगा अयुक्तस्येति किम्'| म्त्तो। अयुत्तो। असंभाविद-सकारं । हला . 88 - suntle॥ मोनास आयपुत्रा' असंभाविद-सकारं । हला सत्कार अन्तःपुर अधः कचित् ॥ 261 ॥ वर्णान्तरस्याधोवर्तमानस्य तस्य शौरसेन्यां दो भवति । क्वचिलक्ष्यानुसारेण । महन्दो । निश्चिन्दो । अन्देउरंप्र-10 वादेस्तावति ॥ 262 ॥ शौरसेन्या तावच्छब्दे आदेस्तकारस्य दो वा भवति । / दाव । ताव्॥" औं आमन्त्र्ये सौ वेनो नः ॥ 263 ॥ शौरसेन्यामिनो नकारस्य आमन्ये सौ परे आकारो वा भवति । / भो क्न्य्चुइआ। सुहिओ। पक्षे । भो तवस्सि । भो म्न्न्स्सि। मो वा । / 264 ॥ शौरसेन्यामामध्ये सौ परे नकारस्य मो वा भवति 55 भो रायं । भो. विअयवम्म सुकम्म । भयवं kusumAu~ha । भयवं तित्थं प्रवत्तेह । तर 'पक्षे । सयल-लोअ-अन्तेआरि भयर्व हुदवह । / भवद्भगवतोः ॥ 265 ॥ शौरसेन्यामनयोः सौ परे नस्य मो भवति ॥ कि एत्थभवं हिंदएण चिन्तेदि । एदुभवं समणे भगवं म्हावीरे॥ अश्विन सिन्। प्रवर्तय आमव्य इति निवृत मिनलवार 2352-- 1 P लेण मारुदिणा म. 2 आ अज्जौ'. 3 Bdegti शौरसेन्यां ॥ 62 ॥ ताव'. आ आमन्त्र्ये. 5 P भी मुहिआ. 6 आ भयवं. 7 B भवम्. 8 P भयवं. Page #160 -------------------------------------------------------------------------- ________________ को 156 [सिद्धहेम] प्रचलितःयान हुताशनः पजलिदो भय हुदासणो ॥ वचिदन्यत्रापि । मघवं पाग्सास्न्ने। 'संपाइअवं सीसो किया । करेमि' काहं च ॥ न वा यौ~ य्यः ॥ 266 ॥ पर्या कलाकृत शौरसेन्यां यस्य स्थाने त्यो वा भवति ॥ अय्यउत्त पेय्याकुलीक* 'दमि । सुय्यो । प्र्क्स्से। अजो । पन्जाउलो । क्न्ज्-प्र्व्सो॥ 1 थो धः ॥ 267 ॥ कथयति माधः शौरसेन्यां यस्य धो वा भवति ॥ कंधेदि ख्दि। णाधो णाहो । *कधं कहं । राज-पधो राज-पहो ॥ अपदादावित्येव । थामं । ' थेओ। इह-हचोर्हस्य ॥ 268 ॥ इहशब्दसंबन्धिनो ऽमध्यमस्येत्था-हचौ [3.143] इति विहितस्य हचश्च हकारस्य शौरसेन्यां धो वा भवति । इध । होध । परित्ता4. यध । पक्षे । iha । hoha । prittaayh| --नवंशभुवो भः ॥ 269 ॥ लवनि हो इभवतेहकारस्य शौरसेन्यां भो वा भवति ॥ भोदि होदि। भुवदि हुवदि । भवदि हवदि ॥ पूर्वस्य पुरवः ॥ 270 ॥ , शौरसेन्या पूर्वशब्दस्य पुरव इत्यादेशो वा भवति । अपुरवं नाडयं । 'अपुरवागर्दै प्रक्षे । अपुल्वं पदं । अपुव्वागदं ॥ ktva'iya-दूणौ ॥ 271 ॥ शौरसेन्या क्त्वाप्रत्ययस्य इयं दूण इत्यादेशौ वा भवतः ॥ भविय भोदूण । हविर्य होदूण ' / पढिर्य पढिदूणे । रमियं रन्दूण । प्रक्षे भोत्ता । होता। पढित्ता । रन्ता । अपूर्व नाटकं पुरव इत्यादेशो वा 1 आ देग्सो। संपादितवान् शिष्यः । क. 2 आ अय्या. 3 B थोवः शौरसेन्यां । / 67 ॥ थ'. 4 आ देग्ति ॥ इह । इव. 5 आ रवयं ना 6 BdegvAdaga. 7A देग्दं । अपुष्वागदं 8P Bdega. 9 A degNa / mariya / maridUNa / ra'. 10 P ranUttA. / Page #161 -------------------------------------------------------------------------- ________________ 167 त्या नव [अदेग्8. पादेग्4.] कृ-गमो डडुअः ॥ 272 ॥ आभ्यां parasya'kvApratyayasya' डित् अडुअ इत्यादेशो वा भवति ॥ .. कैडुअ । ग्द्दुअ। प्क्स्से। क्रिय्। करिदूण । ग्च्छिय्। गच्छिदूण ॥ दिरिचेचोः ॥ 273 ॥ , द्यत्रयस्याद्यस्येचेचौ [3.139] इति विहितयोरिचेचोः स्थानै दिर्भवति ॥ वेति निवृत्तम् । नेदि । देदि । भोदि । होदि ॥ अतो देश्च ॥ 274 ॥ , 215 आस्ते अकारात्परयोरिचेचोः स्थाने देवकाराद् दिश्च भवति ॥ अच्छदे । अच्छदि ॥ गच्छदे गच्छदि । र्म्दे। रमदि ॥ किन्जदे । किज-"." दि ॥ अत इति किम् । वसुआदि । 'नेदि । भोदि ॥ भविष्यति स्सिः॥ 275 ॥ , ह.25% - 161 शौरसेन्या भविष्यदर्थे विहिते प्रत्यये परे स्सिर्भवति ॥ हिस्साहामपवादः ॥ भविस्सिदि । करिस्सिदि । गच्छिस्सिदि ॥ अतो उसे दो-डादू । / 276 ॥ अतः परस्य ङसेः शौरसेन्या आदो आदु इत्यादेशौ डितौ भवतः ॥ दूरादो य्येव । दूरादु॥ ___ इदानीमो दाणि ॥ 277 ॥ शौरसेन्यामिदानीमः स्थाने दाणिमित्यादेशो भवति ॥ अनन्तरकरनई णीयं दाणि आणवेदु अथ्यो । व्यत्ययायाकृतेपि । अन्नं दाणि बोहिं । / 18) तस्मात्ताः ॥ 278 ॥ शौरसेन्या तस्माच्छब्दस्य ता इत्यादेशो भवति ॥ ता जाव प्विसामि'| ता अलं एंदिणा माणेण ॥ 15-238 2 मिष्यति 8रात आध 6-3 Pdegdu. 2 Pdegzo भ. 3P कदुअ । गदुअ. 4 आ दे च'. 5 आ 'दि। __ रम'. 6 B नोदि. 7 B अकारात्प. 8 आ B आदू. 9 B माणेन. Page #162 -------------------------------------------------------------------------- ________________ [सिद्धहेम] चतुरिक मोन्त्याण्णो वेदेतोः ॥ 279 ॥ शौरसेन्यामन्त्यान्मकारात्पर इदेतोः परयोर्णकारागमो वा भवति ॥ - इकारे । जुत्तं णिम जुत्तमिण । सरिसं णिम सरिसमिणं । एकारे। किं णेदं किमेदं । एवं णेदं एवमेदं ॥ __ एवार्थे य्येव ॥ 280 ॥ एवार्थे य्येव इति निपातः शौरसेन्यां प्रयोक्तव्यः । mama yyeva vmbhnnss| so yyeva eso|| hale चेव्याव्हाने ॥ 281 ॥ शौरसेन्या चेट्याव्हाने हले इति निपातः प्रयोक्तव्यः । हले च्र्दूरिके। हीमाणहे विस्मय-निदे ॥ 282 ॥ ... शौरसेन्या हीमाणहे इत्ययं निपातो विस्मये निवेदे च प्रयोक्तव्यः । 1 विस्मये । हीमाणहे. मे जणणी । निदे। हीमाणहे पालस्सन्ता हगे एदेण निय-विधिणो दुव्यवसिदेण । णं नन्वर्थे ॥ 283 ॥ निष्फलयो यस्या शौरसेन्यां नन्वर्थे ऽणमिति निपातः प्र्योक्त्व्य्ः॥_न्न्ण् अफ्लोद्या। णं : अय्यमिस्सेहि य्येव आणत्तं । णं भवं मे अग्गदो चलदि । "आर्षे वाक्यालंकारपि दृश्यते । नमोत्थु णं । जया णं । तया णं । अम्महे हर्षे ॥ 284 ॥ शौरसेन्याम् अम्महे इति निपातो हुर्षे प्र्योक्त्व्य्ः॥ अम्महे एआए सुम्मिलाए सैंपलिगढिदो भवं । ' . आ ति । जु. 2 B जु'. 3 आ में । सरिसमिण. 4 Bdegta. प्र. 5 B चतु. 6 आ समयनि. PB दुव्यसि. 8 B आणत. पार-मानता उया नभवानमम माता चला या- यूक्त 212 Page #163 -------------------------------------------------------------------------- ________________ l auire-Raareewgmparasix [9deg8. pAdeg4.] 159 हीही विदूषकस्य । / 285 ॥ शौरसेन्या हीही इति निपातो विदूषकाणां हर्षे द्योत्ये प्रयोक्तव्यः । / हीही भो संपन्ना मणोरा piy-vyssss। शेष प्राकृतवत् । / 286 ॥ शौरसेन्यामिह प्रकरणे यत्कार्यमुक्तं ततोन्यच्छौरसेन्यां प्राकृतवदेव भवति ॥ दीर्घ-हस्वौ मिथो वृत्तौ [1.4] इत्यारभ्य' तो दोनादौ शौरसेन्यामयुक्तस्य [4.260] एतस्मात्सूत्रात्प्राग्' यानि सूत्राणि एषु यान्युदाहरणानि तेषु मध्ये अमूनि तदेवस्थान्येव शौरसेन्यां भवन्ति अमूनि पुनरेवंविधानि भवन्तीति 'विभागः प्रतिसूत्रं स्वयमभ्यूह्य दर्शनीयः ॥ यथा । अन्दावेदी । जुव्दि-ज्ञ्नो। मणसिला । इत्यादि। अत ऐत्सौ पुंसि मागध्याम् ॥ 287 ॥ मागध्यां भाषायां' सौ परे अकारस्य' एकारो भवति पुंसि पुल्लिङ्गे ॥ एष मेस्स्ः। एशे meshe॥ एशे पुलिशे ॥ करोमि भदन्त । करेमि भन्ते । अत इति किम् । न्निही। क्ली। गिली ॥ पुंसीति किम् । जलं ॥ यदपि "पोराणमद्ध-मागह-भासा-निययं हवै सुत्तम्" इत्या- . दिनार्षस्य अर्द्धमागधभाषानियतत्वमाम्नायि वृद्धस्तदपि प्रायोस्यैव विधानान्न वक्ष्यमाणलक्षणस्य ॥ कयरे आगच्छइ ॥ से तारिसे दुक्खसहे जीइन्दिए। इत्यादि । r-sorl-shau॥ 288 // मागध्यां रेफस्य दन्त्यसकारस्य च स्थाने यथासंख्यं लकारस्तालव्यशकारश्च भवति ॥-r ॥ नले । क्ले। सा she। shudN। शोभणं । उभयोः । shaalshe। पुलिशेपुरुषः = व्यवः । सरिज सवनम र म यिनितु मनार राजि ताघ्रियु?' lhraa-vsh-nmil-shul-shil-vialid-mndaal-laayidhi-yuge|' वील-यिणे पक्खाल मम शयलमवय्य-यम्बालं । / 1 Bdegdi ॥ अथ्-माग्धी-॥-2 आ एतत्पु. 3 B आका', 4 B karemi. 5 Pbhadante. 6 P jiendi'. 7 B degli. + B degyiya. 9 A बंबालं. नम AVA विधान सास: कारने प्रक्षालय मम स के समय जेम्बा.le 58 Page #164 -------------------------------------------------------------------------- ________________ DevenieITMEEMicraczaecamptomsad -----woman-mommm m menon MARA Awar dina) 160 sa-पोः संयोगे सोग्रीष्मे । / 289 मागध्यां सकारषकारयोः संयोगे वर्तमा किन तु न भवति । ऊर्ध्वलोपाचुपवादः । सः (दि.5) म्स्क्ली। विस्मये । पशुस्क-दालुंव उस्मा। निस्फलं धनुस्खण्डं ॥ अग्रीष्म दृष्टयोस्टः ॥ 290 ॥ द्विरुक्तस्य टेस्य षकाराकान्तस्य च ठक न्तः टुकारो भवति ॥ / पस्टे । भु शुटु कदं । कोस्त्तागाल्ण्। पट्टा स्थ-र्थयोस्तः ॥ 291 ॥ स्थ र्थ इत्येतयोः स्थाने मागध्यां सकार अप्स्थिनुव्स्तिदे'| शुस्तिदे ॥-र्थ्ः। अस्त्-व्दी। ज-द्य-यां य्ः॥ 292 ॥ भवति । पवार अनागिध्या 37.. गुपयजतः गुण-वय्यिदे विय्याहले आगदे ॥ ययादि । यधाशके यत्वविधानम् आदेर्यो जः [1.245] I ___ न्य-ण्य- ज्ञ्यान्ः॥ 293 ॥ अनुन पुत्र पुनः मागध्यां न्य ण्य ज्ञ अ इत्येतेषां द्विरुक्तो भिमन्यु कुमार अन्य सामान्य पा-मञ्बु-कुमाले । अब्-dishN। शाम ममध्य वा मारण्य: vishaale। shaivvbbe| अवैबा॥ a. Page #165 -------------------------------------------------------------------------- ________________ [a. पादेग्4.] जो जः ॥ 294 ॥ , 282 . व्रजति मागध्यां ब्रजेर्जकारस्य OMno भवति । यापवादः ॥ वैब्बदि ॥ ___ chasya'conAdau // 295 // मागध्यामनादौ वर्तमानस्य छुस्य तालुव्यशकाराक्रान्तश्वो भवति एअते गश्च गश्च 5,उचलदि । pishcile। पुश्चदि । लाक्स्स्न्निक्स्यापि। म आपन्नवत्सलः । आवन्न-वश्चले ॥ तिर्यक् प्रेक्षते । तिरिच्छि पेच्छि। तिरिश्चि पेस्क्दि॥ अनादाविति किम् । छाले ॥ 11 क्षस्य कः ॥ 296 ॥ बालीम युक्तककार - यक्ष. मागध्यामनादौ वर्तमानस्य क्षस्य को जिह्वामूलीयो भवति ॥ यं. के । ल कशे ॥ अनादावित्येव । खय-यलहला । क्षयजलधरा मनन्य - - - स्कः प्रेक्षाचक्षोः ॥ 297 ॥ .. मागध्यां प्रेक्षेराचक्षेश्चक्षस्य सकाराक्रान्तः को भवति ॥ जिह्वामू लीयापवादः ॥ पेस्कदि । आच्स्क्दि। ___तिष्ठश्चिष्टः ॥ 298 ॥ मागध्यां स्थाधातोर्यस्तिष्ठ इत्यादेशस्तस्य चिष्ठे इत्यादेशो भवति । अवर्णाद्वा ङसोऽडाहः ॥ 299 ॥ प्रमागध्यामवर्णात्परस्य कसो डिन् आह इत्यादेशो वा भवति ॥ हगे न एलिशाह कम्माह काली । भगदत्त-शोणिदाह कुम्भे । ' पक्षे । भी- के मशेणस्स पश्चादो हिण्डीअदि । हिडिम्बाए घडकय-शोके ण uvshmdi॥ हित्य ते* हिडिनाया. घरोकंच शोका न चिष्ठदि । अई ने गध्यामवणार शय कमल कता-का इत्यादेश विनशील 4-शाम 1B व्रजेज:. 2 B जो. 3 B वजदि. 4 B 295 ॥ अनादी. 5 Bdegzca । u. 6 B "ल. / आव्न्न्व्च्छ्ले। A.deg 7 आ तिरश्चि. 8 B पेश्चदि. 9 आ देग्स्य कजि. 10 आ य क. 11 Bdegkase. * 12 BdegcakSyo.. 13 आ देग्चिट्ठः. 14 चिट्ठ 15 P ईदिशा 16 B भदन्त. 17 PdegNaza. 18 P JI. Page #166 -------------------------------------------------------------------------- ________________ [सिद्धहेम] 11-7 कम्त्रणा अशावतार सामागध्या कामह मान ___आमो डाह~ वा ॥ 300 ॥ ___ मागध्यामवर्णात्परस्य आमोनुनासिकान्तो डित् आहादेशो वा भ वति ॥ श-यणाह~ सुहं । पक्षे नलिन्दाणं । व्यत्ययात्प्राकृतेपि । - ताह्ण्। तुम्हा: / अम्हाह~ / सरिआह~ / क्म्मा..॥ ___अहं-वयमोहंगे ॥ 301 ॥ इत्यादेशो भवति ॥ हगे शकावदालतिस्तु-णिवाशी धीवले । हगे शंपत्ता ॥व्र्माता शेष शौरसेनीवत् ॥ 302 ॥ मागध्यां यदुक्तं ततोन्यच्छौरसेनीवद् द्रुष्टव्यम् ॥ तत्र तो दोनादौ शौरसेन्यामयुक्तस्य [4.269 पविशंदु आयुत्ते shaami-pshaadaay|| "अधः कचित् [4.269], अल्ले किं एशे मेहुन्दे, कलयले ॥ वादे कम ____स्तावति [4.262] ॥ मालेध वा धलेध वा । अयं दाव शे आर्गमे । / आ आमत्र्ये सौ वेनो नः [4.263] ॥ भो क्न्य्चिआ॥ "मो वा [4.267] ॥ भो राय भवद्भगवतोः 4i2652 ॥ एड भव । शमणे भयवं महावीले भयवं कदन्ते ये अप्पणो पटक उज्झिय पलस्स पटक पमाणीकलेशि ॥ न वार्यो ऽय्यः [4.266] ॥ अय्य एशेख कुमाले mlyked॥ थोधः 4.2677 *कधेहि ॥ इह-हचोर्हस्य [4.268] ॥ ओशलध अय्या औशलध ॥ "भुवोभः [4.269] ॥भोदि। ॥ अपुरवेक्त्व इय-दूणौ [4.271] ॥ किं खु शोभणे बम्हणे शित्ति कलिय लब्जा पलिग्गहे दिन्न्न्ने'| कृ-गमो डडुः [4.272] / / की। ग्द्दु। "दिरिचेचोः [4.273] ॥ अमञ्च-ल कशं पिखिंदु इदो य्येव आग-बति "आमा त्यस क्ष प्रेक्ष्यतः 1P B मुहं. 2 आ 'तित्थदेग् 3 BdegvAsI. 4 आ विसदु. 5 P आउन्ते. 6 एसे. 7 B महेदे. 8 B देग्वाय । यदा. 9 आ मे ॥ आम.' .. P लायं. 1 B भगवं , 12 B कयंते. 13 A. पक्वं. 14 A ayye ese khu. 15B vakhu. 16 Buushlghayy| kuza. 17 P apulave. 18 P B i 19 Pdegdu. 20 P B pakkhidu. agama Ama pa. कुमार मसयकेतु. अलेना गोयम कुम्भूलानीमा असर vaH4.270 पार Page #167 -------------------------------------------------------------------------- ________________ ल-स्मान श त-षेस् सरामस राजान [.. पादेग्4.] अरे किएप महान् कलमलय श्वदि । अतोदेश्व [4.274] ॥ अले किं एशे महन्दे कलयले शु-तु णीअदे । / भविष्यति स्सिः [4.275] / ता काहिंन गंदे लुहिलप्पिए # . राय भविस्सिदि । अतो उसे दो-डादू-[4.276 / / अहंपि भागुलायगान महापास "शुन णादो मुहं पावेमि ॥ इदानीमो दाणिं [4.277] ॥ शुणध दाणिं ' बाहगे शकावाल-तिस्तै-णिवाशी धीवले ॥ तस्मात्ताः [4.278] ॥ ध ता याव पविशामि ॥ मोत्याण्णो वेदेतोः [4.279] ॥ युत्तं णिमं । शलिशं णिमं ॥ एवार्थे य्येव [4.280] ॥ मम य्येव । हजे. चेट्याव्हाने. [4.281] ॥ हले चर्दुलिके ॥ हीमाणहे विस्मय- निदे [4.282] ॥-विस्म्ये । यथा उदात्तराघवे । राक्षसः । हीमाणुहे जीवन्त-वश्वा मे ज्ञ्न्न्नी॥ निदे-॥ यथा विक्रान्तभीमे । राक्स्स्स्ः। हीमाणहे पलिस्सन्ता हगे एदेण, निय-विधिणो दुव्ववशिदेण लिणं-नवर्षे 4.283] ॥ णं अवशलोपर्शप्पणीया लायान्नो॥ अम्महे हर्षे [4.284] ॥ अम्महे एआए शुम्मिलाए शुपलिगढिदे भवं ॥ हीही विदूषकस्य [4.285] ॥ हीही संपन्ना मे मणोलधा पियवयस्सस्स ॥ शेष प्राकृतवत् [4.286] ॥ मागध्यामपि "दीर्घ-हस्वउमिथो वृत्तौ [1.4] इत्यारभ्य तो दोनादौ शौरसेन्यामयुक्तस्य [4.260] ityasmAyAg'yAnisUtrANi तेषु यान्युदाहरणानि सन्ति तेषु मध्ये अमूनि तदवस्थान्येव मागध्याममूनि पुनरेवंविधानि भवन्तीति विभागः स्वयमभ्यूह्य दर्शनीयः Munawwar ज्ञोजःपैशाच्याम् ॥ 303 ॥ प्रता सता सर्व पैशाच्यां भाषायां ज्ञस्य स्थाने बो भ्व्ति॥ प्न्य्चा। स्ब्बा। सव्व आओ। बान । विवान ___ 1 B महेंदे 2 P यदे. 3 B देग्म्मि. 4 PdegvadAla'. 5 A. "तित्थं. 6 P चड्डुलिके. 7 आ देग्वविशेदें. 8P देग्लोवशप्प. 9 आ सप्पिणी. 10 आ नाम'. 11 BdegyH॥ अथ पैशाची ॥ ज्ञो 12 Bdegti । स. 13 P मान. 14 आ देग्न ॥रा. Page #168 -------------------------------------------------------------------------- ________________ शशा ॥ 4 . / कमका, अभिमन्युः, गए युल , गुटेन । [सिद्धहेम ] राज्ञो वा चिंम् ॥ 304 ॥ पैशाच्या राज्ञ इति शब्दे यो ज्ञकारस्तस्य चिंम् आदेशो वा भवति । राचिना लपितं । रब्बा लपितं । राचिनो धनं । रब्बो ध्न्ण्'| ज्ञ इत्येव । राजा ॥ न्य-ण्यो H ॥ 305 ॥ पैशाच्या न्यण्योः स्थाने बो भवति ॥ क्म्ब्का। अभिमन्यू । "पुन-कम्मो । पुबाहं ॥ णो नः ॥ 306 ॥ पैशाच्या णकारस्य नो भवति ॥ गुन्-ग्न्-युत्तो। गुनेन । तदोस्तः ॥ 307 ॥ पैशाच्या तकारदकारयोस्तो भवति ॥ तस्य । भगवती । पव्वती । सतं ॥dsy । mtn-prvso| सतनं । तामोत्रो। प्तेसो। वतनकं । % होतु । रमतु ॥ तकारस्यापि तकारविधानमादेशान्तरबाधनार्थम् । तेन पताका वेतिसी इत्याद्यपि सिद्धं भवति । __ लो ॥ 308 ॥ पैशाच्या लकारस्य OMkAro bhavati // siil| kulN| jlN| saLiLaM / kmlN| za-SoH sH|| 309 // 21) पैशाच्या शषोः सो भवति । शा सोभति । सोभनं । स्सी। सको । सङ्घो |-p। विसमो । किसानो । न कगचजादिषदशम्यन्तसूत्रोक्तम् [4.324] इत्यस्य बाधकस्य बाधनार्थोय योग्ः। मन पर - सदन मी 1 B चिनः. 2 B चिञ. 3 B राया. 4 आ देग्ण्योर्ज'. 5 आ पुन्नाहं. 6 P जुत्तो. B युक्तो. 7 Bdegsta: पैशाच्यां ॥ 6 ॥ त.' 8 आ पव्वत्ती 9P देग्तु । तुमातो। तुमातु । म्मातो। ममातु । त... PB वेतसो. 11 Bdegla. पैशाच्यां ॥ 7 ॥ ल. 12 आ ळो. B लकारो. 13 देग्लं. 14 सलिलं. 15P विसानो. Page #169 -------------------------------------------------------------------------- ________________ हत्य कयित्वा ॥ [8. पादेग्4.] ___ हृदये 'यस्य प्ः॥ 310 ॥ पैशाच्या हृदयशब्दे' yasya po bhavati // hitpkN'| किंपि किंपि हितपके अत्थं चिन्तयमानी ॥ चितयन्ती टोस्तु ॥ 311 ॥ पैशाच्या टोः स्थाने तुर्वा भवति ॥ कुतुम्बकं । कुटुम्बकं । / __ क्त्वस्तूनः ॥ 312 ॥ पैशाच्या क्त्वाप्रत्ययस्य स्थाने तून इत्यादेशो भवति ॥ गन्तून । रन्तून । हसितून । पठितून । कधितून ॥ डून-त्थूनौ ट्दैः ॥ 313 ॥ पैशाच्या STA इत्यस्य स्थाने खून त्थून इत्यादेशौ भवतः । पूर्वस्या- ... पवादः ॥ नन । नत्थून । तद्भून । तत्थून । नेवा तथा- छन्त्या __यस्न-STAM रिय-सिन-सटौः कचित् । / 314 ॥ - पैशाच्यां यस्लष्टां स्थाने यथासंख्यं रिय सिन सट इत्यादेशाः क्वचिद् भवन्ति ॥ भार्या भारिया बातम् । सिनातं । कष्टम् । क्स्त्त्ण्। कचिदिति किम् । सुजो। सुनुसा । तिट्ठो ॥ दृष्ट क्यस्येय्यः ॥ 315 ॥ विचिदन्यत्रापि .. ____जाय ते हीयते पैशाच्या क्यप्रत्ययस्य' इय्य इत्यादेशो bhavati ॥ giyyte| dizyate / ramaramiyyate / पठिय्यते ऽसते. कृगो द्दीर्ः॥ 316 ॥ पैशाच्या कृगः परस्य क्यस्य स्थाने डीर इत्यादेशो भवति ॥ धुमतंसने सव्वस्स य्येवं सम्मान कीरते ॥ + P पढितून. 2 P ढून. 3 Bg ॥ 12 ॥ TA. 4 P देग्सता.. 5A B किम् । सुनु. 6P B पढिय्यते. 7A देग्स्य स्था'. 613 प्र-11 प्रथम यते Page #170 -------------------------------------------------------------------------- ________________ [सिद्धहेम] / 11 लपाता ंणातन यादृशादेर्दुस्तिः ॥ 317 ॥ पैशाच्या यादृश इत्येवमादीनां दृ इत्यस्य स्थाने ति: इत्यादेशो भवति ॥ यातिसो । तातिसो'| केतिसो । एतिसी। भवातिसो । अ बातिसो । युम्हातिसो । अम्हातिसो ॥ ___ इचेचः ॥ 318 ॥ पैशाच्यामिचेचोः स्थाने तिरादेशो भवति ॥ वसुआति । भोति । नेति । तेति ॥ __ आत्तेश्च ॥ 319 ॥ पैशाच्यामकारात्परयोः इचेचोः स्थाने तेश्चकारात् तिश्चादेशो भ्व्ति। लपते । लपति । अच्छ्ते। अच्छति । ग्च्छ्ते। गच्छति । र्म्ते। रमरैमति ॥ आदिति किम् । होति । नेति ॥ भविष्यत्येय्य एव ॥ 320 ॥ 25, ..पैशाच्यामिचेचोः स्थाने भविष्यति एय्य एव भवति न तु सिः ॥ तं ॥ तन' चिंतितं रब्बाका एसा huveyya vidhyati - .. ato use to-डातू ॥ 321 ॥ ...पैशाच्यामकारात्परस्य ङसेर्3इतौ आतो आतु इत्यादेशौ भवतः ॥ ताव च तीए दूंरातो य्येव तित्त्त्थो। तूरातु। तुमातो। तुमातु । म्मातो। ममातु ॥ लका सिकल) __ तदिदमोष्टा नेन स्त्रियां तु नाए ॥ 322 ॥ पैशाच्यां तदिदमोः स्थाने टाप्रत्ययेन सह नेन इत्यादेशो भवति । / स्त्रीलिङ्गे तु नाए इत्यादेशो भवति ॥ तत्थ चं नैन कत-सिनानेन । स्त्रियाम् । पूजितो चैं नाए पातग्ग-कुसुम-प्पतानेन । टेति किम् । एवं चिन्तयन्तो गतो सो ताए समीपं । / 1 PB तिरादे'. 2 P देग्सो । e'. 3 P देग्सो। a. 4B उम्हा'. Dhundhika here reads tujhA . in accordance with I. 246. 5 A B te चका. 6P तहन. 7 B व. 0P तूरातो. 9B दूरातु. 10P नेन । कतसिन । नेन. 11 आ चिचय. 12 आ तीए. 13 B समीवे. र तया :... Page #171 -------------------------------------------------------------------------- ________________ [8. पादेग्4.] शेष शौरसेनीवत् ॥ 323 ॥ "पैशाच्या यदुक्तं ततोन्यच्छेषं पैशाच्या शौरसेनीवद् भवति ॥ अध ससरीरों भगव म्क्र्-ध्जो। एत्थ परिब्भमन्तो हुवेय्य एवंविधाएं दि भगवतीए कधं तापस-वेस-गहनं कतं ॥ ऐतिसं अंतिट्ट-पुरेवं महा धनं तळून । भगवं यदि मं वरं पयच्छसि राजे च दाव लोक तावं ? __ च तीए दूरातोय्येव तिट्ठो सो आगच्छमानो राजा॥ -ष्ट. na'ka-ग-च-जादि-षट्-शम्यन्त-सूत्रोक्तम् ॥ 324 ॥ पैशाच्या क-ग-च-ज-त-द-प-य-वां प्रायोलुक् [1.177] इत्यारभ्य' षट्-शमी-शाव-सुधा-सप्तपर्णेष्वादेश्छः [1.265] इति यावद्यानि सूत्राणि तैर्यदुक्तं कार्य तन्न भवति ॥ मकरकेतू । सगर-पुत्त-वचनं । म विजयसेनेन लपितं । मतनं । पापं । आयुधं । तेवरो ॥ एवमन्यसूत्रा- अलि णामप्युदाहरणानि द्रष्टव्यानि ॥ reening । * चूलिका-पैशाचिके तृतीय-तुर्ययोराद्य-द्वितीयौ ॥ 325 ॥ चूलिकापैशाचिके वर्गाणां तृतीयतुर्ययोः स्थाने ythaasNkhymaadydvitiiyau'bhvtH|-ngrm / नकरं ॥ मार्गणः । म्क्नो। गिरि-तटम् । किरि-त्त्त्ण्। मेघः । मेखो। व्याघ्रः । वक्खो ॥ ध्र्म्ः। खम्मौ । राजा। राचा॥ ज्र्ज्र्म्.| चञ्चरं ॥ जीमूत्ः। चीमूतो। निर्झ्र्ः। निच्छ्रो। झर्झरः । ईच्छ्रो। तडागम् । तटओण्कं ॥ मण्डलम् । मण्टलं ॥ डमरुकः । टमरुको । / गाढम् । काठं । षण्ढः । स्न्न्त्थो'| ढका । ठक्का मदनः । मतनो ॥ कन्दर्पः । कन्तप्पो ॥ दामोद्र्ः। तामोत्रो। मधुरम् । मथुरं । / बान्धवः । पन्धवो ॥ धूली। थूली । बालकः । पालको रिमसः । रफैसो ॥ र्म्भा.| रम्फा भ्ग्व्ती। फ्क्व्ती'| नियोजितम् नियोचितं । कचिल्लाक्षणिकस्यापि । पडिमा इत्यस्य स्थाने पटिमा दाढी इत्यस्य स्थाने ताठा 1 P देग्रद्धजो B देग्रध्वजो. 2 P तत्थून. 3 P यति 4 P यच्छसे. B देग्यत्थसे. 5B राय. 6 P लोके. 7 Bdegva ती'.8 P तूरा. 9 B अग' 10B राआ॥ अथ.चूलिका:पैशाची ॥ न. 11 Bdegzva.12 आ पतनं 13 आ चौलिका. 14 आ मार्गनग . 15 BrAvA. 16 आ छर्छरो. 17 B तटागं. 18 B पन्धवो. 19 आ देग्सो । भग. 20 B पढिमा. da20 59 Page #172 -------------------------------------------------------------------------- ________________ [सिद्धहेम] 14)-2.. बाहुका अन्य f4-32 रस्य लो वा ॥ 326 ॥ चूलिकापैशाचिके रस्य स्थाने लो वा भवति "लन प्रनिनिन और पनमथ पनर्य-पष्पित-गोली चलुनग्ग-लग-पति-विम्बं । नचन्तस्स य लीला-पातुक्खवेन कम्पिता वसुर्था । 52. त !! उनि । समुशिला पत्ता न उच्छल्लन्ति समुद्दा सैला निपतन्ति ते हलं नमथ । नादि-युज्योरन्येषाम् । / 327 ॥ चूलिकापैशाचिकेपि अन्येषामाचार्याणां मतेन तृतीयतुर्ययोसदौ वर्तमानयोर्युजिधातौ च आद्यद्वितीयौ न भवतः ॥ म्तिः। गती ॥ धर्मः । घम्मो ॥ जीमूतः । जीमूतो । झझरः । झच्छरो ॥ डमरुकः । डमरुको । / ढका । ढकी । दामोदरः । दामोत्रो॥ बालकः । बाल्को॥ भगवत्ती । भंकवती ॥ नियोजितम् । नियोजितं ॥ शेष प्राग्वत् ॥ 328 ॥ "चूलिकापैशाचिके तृतीयतुर्ययोरित्यादि यदुक्तं ततोन्यच्छेषं प्राक्तनपैशाचिकवद् भवति ॥ नकरं । मकनो । अनयो! णत्वं न भवति ॥ णस्य चैं नत्वं स्यात् । एवमन्यदपि । - स्वराणां स्वराः प्रायोपभ्रंशे ॥ 329 ॥ 5. अपभ्रंशे स्वराणां स्थाने प्रायः स्वरा भवन्ति । / क्न्य्च्। काच्च । / वेण । .. वीणें । बाह । बाहा। बाहु । पट्टि पिट्टि । पुट्टि " तृणु PX तृणु । सुकिदु। सुकिओ। सुकुटु ॥ किन्नोकिलिन्नो। लिः। खः लीः। लेह । / गौरि । गोरि । / प्रायोग्रहणाद्यस्यापभ्रंशे विशेषो वक्ष्यते तस्यापि कचित्प्राकृतवत् शौरसेनीवच्च कार्य भवति । 1 एवमन्य 014' ताप ॥ aadmira- MAMhayat i mount meiaur स्वरा भवास तिन्न्। 1 Bdegyappaku. 2 B 'नग्गपइवि'. 3 P थळं. 4 B लुद्धं. 5 Bdegtasya 6 B वसुधा. 7 B उच्छलंति. CA का । दामोतरो. 9 B दामोदरो. 10 BbhagavatI. 11 आ नियोचितं. 12 आ क्तनं पइ. 93 B मकरो. 14 BdegvaM च न 15 B तु. 16 B देग्पि ॥ अथ अपवंशभाषा । स्वरा'. *17 वीणा. 18 आ सुकिउ. 19 B वक्ष्यति. Page #173 -------------------------------------------------------------------------- ________________ हेममछिने [8. पादेग्4] स्यादौ दीर्घ-हस्वौ ॥ 330 ॥ अपभ्रंशे नानोत्यस्वरस्य दीर्घहस्त्रौ स्यादौ प्रायो भवतः -सौगा न ढोल्ला सामला धण cmpaa-vnnnnii॥ Noi'suvaNNa-reha'kasa-vaTTai diNNI / / aamnye| 58 ढोल्ला मई तुहुं वारिया मा कुरु दीहा माणु निदए गमिही रत्तडी दडवड होइ विहाणु । खियाम् ॥ विट्टीए' मै भणिय tu9 मा करु बैङ्की दिहि, पुत्ति सकणी भल्लि जिवं मारै हिंऐ पैट्टि । एइ ति घोडा एह थलिं एई ति निसिआ ख्ग्ग्। ___ ऐत्थु मुणीसिम जाणीऐ जोऽनवि वालै व्ग्ग्"॥ . एवं विभक्त्यन्तरेष्वप्युदाहार्यम् ॥ स्यमोरस्योत् । / 331 ॥ अपभ्रंशे अकारस्य स्यमोः परयोः उकारो भवति ॥ दहमुहू भुवण-भयंकरू~ तोसिअ-संकरुणिग्गौ रह-वरि चडिऔ चउमुहु छंमुह jhAivi'ekAhiM lAivi'NAvaI दैवें घ्द्दिऔ'| सौ पुंस्योद्वा ॥ 332 ॥ अपभ्रंशे पुल्लिङ्गे वर्तमानस्य नाम्नाकारस्य सौ परे ओकारी वा भ्व्ति। अगलिअ-नेह-निवट्टाई जोअण-लक्खुवि जाउ । वरिस-सएणवि जो मिलै सहि सोक्खहं सो ठाउ ॥ पुंसीति किम्। जसि । / 5 / 392 ॥ / 57 // 1P नाइ. 2P मई. B मै. 3P B वारिओ. 4 B करु. 5 P तुह. B तुई 6 B किदिही. 7 B कण्णिभ. 8 आ जिम्व. B जिम. 9 आ हिअय. BhIa 10 B एल्थ. 11 P जाणिअइ. 12 Bha. 13 B रहेवाडि च'. 14 आ B देग्रो में 15A जाओ. 16 BhA. आ ठाओ. Page #174 -------------------------------------------------------------------------- ________________ 170 [सिद्धहेम]. 350- अङ्गहिं अङ्गु न मिलिउ हलि अहरें अहरु न पत्त । 12. पिअ जोअन्तिहे मुह-कमलु एम्वई सुरौ स्म्त्तु॥ एहि ॥ 333 ॥ अपभ्रंशे अकारस्य टायामकारो भवति ॥ जे महु दिपणा दिअहंडा दईए~ प्व्स्न्तेन्न्। ताणं गणन्तिए अङ्गुलिउ जजरिआउ नहेण ॥ डिनेच्च ॥ 334 ॥ अपभ्रंशे अकारस्य डिना सह इकार एकारश्च भवतः । साय: उप्परि तणु धरई तलि घल्लै र्य्न्नाई। सामि सुभिचुवि परिहरई सम्माणेइ ख्लाई। तले घल्लै । भिस्यद्वा ॥ 335 ॥ अपभ्रंशे अकारस्य भिसि परे एकारो वा भवति ॥ __ गुणहिं न संपई कित्ति पर फल लिहिआ भुञ्जन्ति । केसरि न लहै बोड्डुइअवि गय लक्खेहि घेप्पन्ति ॥ डहें हू~ ॥ 336 ॥ अस्येति पञ्चम्यन्तं विपरिणम्यते । अपभ्रंशे अकारात्परस्य' उसेहें हैं इत्यादेशौ भवतः । vacchahe eNNhai फलई जणु कडु-पल्लव व्जे। तोवि महहुमुसुअणु जिव ते उच्छंङ्गि धरेई । vacchehu gunnhi| 1P miliaTha. 2 A hale. 3 B ahare. " A dinnA. 5 A B daie 6 B ताण. . 7 आ गणंतिअ. 8 आ भवति. 9 B सायर. 1. B उपरि. 11 Bdegro भ. 12B गुणेहि. 13 P संपय. 14 B परं. 15 आ हेहू 16 आ हेंहू. 17 Bdegzau वा भ. 18 आ गृन्है. 19 आ B जिम्व. 20P उच्छर्3e. 21 B वच्छत. Page #175 -------------------------------------------------------------------------- ________________ [a.pa. 1.71 भ्यसो हुण्॥ 337 ॥ अपभ्रंशे अकारात्परस्य' भ्यसः पञ्चमीबहुवचनस्य हुं इत्यादेशो भ्व्ति॥ दूरुड्डाणे पडिउ खलु अप्पणु जणु मारेइ। जिह गिरि-सिङ्गहु~ पडिअ सिल' अनुवि चूरु करेई ॥ ङसः सु-हो-स्सवः ॥ 338 ॥ अपभ्रंशे अकारात्परस्य ङसः स्थाने सु हो स्सु इति त्रय आदेशा भवन्ति ॥ जो गुण गोवै अप्पणा पर्यंडा करै प्र्स्सु। तसु हौ~'कलि-जुगि दुल्लहहो बलि किजौं सुअणस्सु ॥ आमों है । / 339 ॥ अपभ्रंशे अकारात्परस्यामो हमित्यादेशो भवति । तणहं तैजी भङ्गि नवि ते अवड-यडि व्स्न्ति। .. अह जणु लैंग्गिवि उत्तरई अह सह सई मज्जन्ति ॥ *2424 हु~ चेवुझ्याम् ॥ 340 ॥ अपभ्रंशे इकारोकाराभ्यां परस्यामो हुं हं चांदेशौ भवतः ॥ daivu'ghaDAvai वणि तरुहु~ संउणिहं पक्क फ्लाई। , सो वरि सुक्खु पइट्ठ णवि कण्णहिं खल-वयणाई ॥ प्रायोधिकारात् कचित्सुपउपि हुंदी विद्यते । धवलु विसूरै सामिअहो गरुआ भैरु पिक्खेवि । है कि न जुत्तौऽदुहु~ दिसिहि खण्डई दोण्णि करेवि ॥ + 3 1B मारै. 2P जिहं. B nihi. 3 B annavi. 4 A paiDA. 5 B degliyugi 6 B te. 7B bhaggivi. 8 B sahi. 9 B vedu. 10 B वादे. 11 B सणिहं. 12 Bhomiahoga. 13 B भरपेक्खें. 14 Bhu~ ki. Page #176 -------------------------------------------------------------------------- ________________ .YO [siddhahema] ___Gasi-bhyas-डीनां हे-हु~-हयः ॥ 341 ॥ अपभ्रंशे इदुद्भ्यां परेषां उसि भ्यस् ङि इत्येतेषां यथासंख्यं हे हुं हि . इत्येते त्रय आदेशा भवन्ति । ङसेहे..... मे गिरिहे सिलायलु तरुहे फलु घेप्पइ नीसावन्नु । धरु मेल्लेप्पिणु माणुसहं तोवि' न रुच्चै रन्नु । भ्यसो हुण्। तरहुवि वक्कलु फलु मुणिवि परिहणु असणु लहन्ति । सामिहु~ एत्तिउ अग्गल आयरु भिक्षु गृहन्ति । / हि । अह विरल-पहाउं जि कलिहि ध्म्मु॥ आहो णानुस्वारौ ॥ 342 ॥ अपभ्रंशे अकारात्परस्य टावचनस्य णानुस्खारावादेशौ भवतः ॥ दइएं पवसन्तेण ॥ 'ए चेदुतः ॥ 343 ॥ अपभ्रंशे इकारोकाराभ्यां परस्य टावचनस्य eM'cakArAt णानुस्वारौ . च भवन्ति ॥ e. अग्गिएं उण्हौ होइ जगु वाएं सीअलु तेव्। जो पुर्ण अग्गि सीअलातसु उण्हत्तणु के । / .....न्नानुस्वारौ। विप्पिअ-आरौ जैवि पिउ तोवि तं आणहि अर्जु। . अग्गिण दडा jaivi gharu to te aggi' knju|| evamukArArdapyudAhAH // cina A B degsAmvanna. 2 B melappiNu. 3 B raNNu. 4 P B deglau. 5 Bdegzau vA bha. / 6 Be~. 7A vAue. Page #177 -------------------------------------------------------------------------- ________________ श्यामा [A: पादेग्4.] स्यम्-जस्-शसा लुक् ॥ 344 ॥ अपभ्रंशे si am jas zas इत्येतेषां लोपो भवति ॥ एइ ति घोडा एह थलि । इत्यादि । अत्र स्यम्जसा लोप ॥ ___ जिव जिव बंकिम लोअणहं णिरु सामलि सिक्खेई । तिव तिव वम्महु निअय-सबै खर-पत्थरि तिक्खेइ । अत्र स्यम्शसां' lopH। स्स्स्स्त्थ्याः॥ 345 ॥ अपभ्रंशे षष्ठया विभक्त्याः प्रायो लुग् भवति । संगर-सएहिं ju'vaNiai देक्खु अम्हारा कन्तु । ऐमत्तहं चत्तङ्कुसहं गय kumbhaI'dArantu // पृथग्योगो लक्ष्यानुसारार्थः ॥ आमव्ये 'जसो होः॥ 346 ॥ अपभ्रंशे आमव्यर्थे वर्तमानान्नाम्नः' parasya'jaso' हो इत्यादेशो भ्व्ति'| लोपओण्पवादः ॥ तरुणहो तरुणिहो मुणिउ मई करहु में अप्पहो घाउ ॥ भिस्सुपोहि ॥ 347 ॥ अपभ्रंशे मिस्सुपोः स्थाने हिं इत्यादेशो भवति ॥ गुणहिं न संपइ कित्ति पर । / सुप्। भाईरहि जिव भारैऽमग्गेहिं तिहिंवि प्य्त्त्त्ति। स्त्रियां जस्-शसोलंदोत् ॥ 348 ॥ अपभ्रंशे स्त्रियां वर्तमानान्नानः parasya'jasaH शसश्च प्रत्येक मुदोतावादेशौ भ्व्त्ः'| लोपापादौ । jsH। अंगुलिउ~ जजरियाओ नहेण ॥ शसः । सुन्दर-सव्वगाउ~ विलासिणीओ पेच्छन्ताण ॥ वचनभेदान्न य्थास्ण्ख्य्म्॥ SES 1B ते. 2 आ B जिम्वजिम्व. 3 आ निरु. 4 B साम्बलि. 5 आ B तिम्वतिम्व. 6 B सर. 7P भक्ते.. 8P सआह. 9 आ वन्नि. 10 आ कुंभइ. B कुंभय. 11 P B मै. 12 B मप्पहो. 13 आदेग्पोहि. 11 B गुणेहिं. 15 आ B जिम्व. 16 PdegvAda.. 17 B देग्लीउ. 18P BdegriAu. 19P B गाओ. 20 PNIu. Page #178 -------------------------------------------------------------------------- ________________ भवति । *इच् 174 [सिद्धहेम'] टए ॥ 349 ॥ अपभ्रंशे स्त्रियां वर्तमानान्नाम्नः परस्याप्टायाः स्थाने ए इत्यादेशो निअ-मुंह-करहिवि मुंद्ध कर अन्धारै प्द्दिपेक्खि। .., ससि-मण्डल-चन्दिमएऽपुणु काई न दूरे देक्खइ । - जहिं maragaya-kantie sNvliaN|| ङसू-ङस्योर्हे ॥ 350 ॥ अपभ्रंशे स्त्रियां वर्तमानान्नाम्नः परयोङस् ङसि इत्येतयोर्हे इत्यादेशो भवति ॥ इस्ः। तुच्छ-मझ्झहे तुच्छ्-ज्म्पिर्हे। तुच्छच्छ-रोमावलिहे तुच्छ-राय तुच्छ्य्र्-haashai। पिय-वयणु अलहन्तिअहे तुच्छकाय-वम्मह-निवासहे । / ) अनु जुतुच्छौ~ तहे धणहे तं अक्खणह न जाइ। कटरि थणंतर मुंदडहे जे मणु विच्चि णे माइ फोडेन्ति जे हिथंड अप्पणउताहं पराई कवण घेन्न्। * रक्खेजहु लोअहो अप्पणा बालहे जाया विसम थेग । भ्यसामोर्तुः ॥ 351 ॥ अपभ्रंशे स्त्रियां वर्तमानान्नानः परस्य भ्यस आमश्च हु इत्यादेशो भवति ॥ . . / भल्ला हुआ ju'mAriA बहिणि महारा क्न्तु। ... लजेजंतु वयंसिअहं जै भग्गा धरु एन्तु॥ वयस्याभ्यो वयास्यानां वेत्यर्थः । 1 आ देग्रस्यटाया* 2 B मुकरहि. 3 B सुद्ध. आ मुद्द. 4P किर. 5 आ दूरें. B हरे. 6 B गयं कति'. 7 B हहि. - B थगहे. 9 PNalaM. 1. आ B घण. 11B मुदडहे. 12 आ जे. B जं. 13 P Bna माइ. 14 B फोडति. 15 आ जि. 16 B हिं. 10A वृण. BdhaNa. PghaNa || भ्यसा. 18P तरुणहो. 19B स्थण. 20 चेस. Page #179 -------------------------------------------------------------------------- ________________ 175 [deg8. पादेग्4.] डेहि ॥ 352 ॥ अपभ्रंशे स्त्रियां वर्तमानान्नाम्नः परस्य उः सप्तम्येकवचनस्य हिं इत्यादेशो भवति ॥ vAyasu'uDDAvantiae' पिउ दिवौ shstti। अद्धा वलया महिहिं gaya'addhA फुट त्द्देण्त्ति'| क्लीवे जस्-शसोरिं । / 353 ॥ अपभ्रंश क्लीबे वर्तमानान्नाम्नः परयोर्जस्-शसोः इं इत्यादेशो भवति । कमलई, मेल्लवि अलि-उलई करि-गण्डाई महन्ति । असुलहमेच्छण जाहं भलि ते णवि दूर गणन्ति । कान्तस्यांत उं' स्यमोः ॥ 364 ॥ अपभ्रंशै क्लीवे वर्तमानस्य ककारान्तस्य नाम्नो योकारस्तस्य स्यमोः परयोः उं इत्यादेशो भवति । अनुजु तुच्छौ~ थेऽध्न्न्हे। भग्गर देक्खिंवि निभय बलु बलु पसरिअउं प्र्स्सु। उम्मिल्लई ससि-रेहे जिव करि करवाल पियस्सु ॥ सर्वादेर्डन्सेही ॥ 355 ॥ अपभ्रंशे सर्वादेरकारान्तात्परस्य ङसेही इत्यादेशो भवति ॥ जहां honta~u आग्दो। तहां होन्तौ आग्दो। कहां होन्तौ आग्दों। किमो डिहे वा ॥ 356 ॥ अपभ्रंशे किमोकारान्तात्परस्य ङसर्डिहै इत्योदेशो वा भवति । जई तही तुट्टौ नेहडा मई सहु~ नवि' तिल-तार । ते किहे वेडोहिं लोअणेहिं जोइजौ सय-वारे ॥ 34 . आ हिं. 2 आ हिं. 3 B देग्सन्ति. 4 आ महिहिं. 5 B तडुन्ति. 6 B रिं ॥ 3 ॥ की. 7 B देग्मेव्यण. . B दरे 9 B देवखवि 10 B वलुप. 11 B पस्सरिउ परस्स । 12 आ हासिनि 13 आ B जिम्व. 14 BdegvAla. 15 B देग्यस्स. 16 Bhotau. 17 B हिहे. 18 B देग्कारात्प. 19 BdegdezA वा भवन्ति. 20 आ सह. Bsaha. 21 P तारु. 22 B किहि. 23 P वङ्कहि. 24 B देगणिहि 25 P वारु. 60 Page #180 -------------------------------------------------------------------------- ________________ 176 [सिद्धहेम] डेहि ॥ 357 ॥ __ अपभ्रंशे सर्वादेरकारांन्तात्परस्य डेः सप्तम्येकवचनस्य हिं इत्यादेशो'. भ्व्ति॥ __ जहिं कपिजई सरिण सरु छिजइ खग्गिण खग्गु । 32. तहिं तेहई भड-घड-निवर्हि कन्तु पयासइ म्ग्गु॥ एक्कहिं अक्खिहि सावणु अन्नहिं भद्दवर्ड । माह महिअल-सत्थरि गण्ड-त्थले सरौ~ / / अङ्गिहिं gimha"suhacchI-तिल-वैणि म्ग्ग्सिरु। तहे muddhahe"muha-पङ्कै आवासिउ~ सिसिरु॥ हिअडाऽफुट्टि तडत्ति करि कालक्खेवें काई । देखौ~ हय-विहि कहिं ठवई पई viNu'dukkha-सयाई । यत्तत्किभ्यो ङसो डामुर्न वा ॥ 358 ॥ अपभ्रंशे यत्तत्किम् इत्येतेभ्योकारान्तेभ्यः परस्य 'ङसो डासु इत्यादेशो वा भवति । कन्तु महारौ hali'sahie निच्छई रूसइ जासु'| अस्थिहिं सत्थिहिं 'हेत्थिहिंविठाउवि phei'taasu॥ जीविउ कासु न वल्लहौं धणु पुणु कासु न i8'| दोण्णिवि' अवसरै-निडिआई तिण-र्सम गणेई विसित्त्त्त्। स्त्रियां डहे ॥ 359 ॥ अपभ्रंशे स्त्रीलिङ्गे वर्तमानेभ्यो यत्तत्किभ्यः परस्य उसो डहे इत्यादेशो वा भवति । जहे केरौ । तहे केरौ । कहे केरौ ॥ 1 BdegkArAtpa. 2 P सरें. B सरेण. 3 P खग्गें. B खग्गेण. 4 P णिवहि. 5A अंखिहिं. 6 Bdego. 7 P अगहि गिम्हु. 8 BhatthIti'. 9 B वहिणि. 10 तहि. 11 B मुद्वमु. 12 आ तडित्ति. 13 B क्वेवं. 14 B देवख ह. 15 B विदुणुक्ख. 16 B तिच्छाए~. 17 P atha'. B atthe. 18 P sastha'. B satthe . 19 P hatya'. B. hatthe. 20 B degDaii 21 B puNa. 22 B donnivi. 23 Bdegsari. 24 A रवडिआइ. 25 PdegDiaI. 26 P सव. 27 B गणई. 28 आ स्त्रियां व. 29 Bdeg3 ॥ य. Page #181 -------------------------------------------------------------------------- ________________ 177 पृ.18 8. pA4.] यत्तदः स्यमोधैं त्रं ॥ 360 ॥ अपभ्रंशे यत्तदोः स्थाने स्यमोः परयोर्यथासंख्यं धुं त्रं इत्यादेशौ वा भवतः ॥ ___ प्रणि चिट्ठदि नाहु @ नं रणि करदिन भ्रन्ति । प्र्क्स्से। तं बोल्लिऐ जु निव्व्हि॥ इदम इमुः क्लीवे ॥ 361 ॥ अपभ्रंशेऽनपुंसकलिङ्गे वर्तमानस्येदेमः' स्यमोः परयोः इमु इत्यादेशो .. भ्व्ति'॥ इमु कुलु तुह तणौं । इमु कुलु देक्छु । एतदः स्त्री-पुं-क्लीवे एह एहो एहु ॥ 362 ॥ , अपभ्रंशे स्त्रियां पुंसि नपुंसके वर्तमानस्यैतदः स्थाने स्यमोः परयोर्य___ थासंख्यम् एह एहो एहु इत्यादेशा भवन्ति ॥ . .. एह कुमारी एहो नरु एहु म्न्नोर्ह्-त्थान्नु। म-18 माजु 40 एहड वढ चिन्तन्ताहं पच्छइ होई विहाणें ॥ एइर्जस्-शसोः ॥ 363 ॥ अपभ्रंशे एतदोऽजस्-शसोः परयोः एइ इत्यादेशो भवति ॥ एइ ति घोडा एह थ्लि। एइ पेच्छ ॥ एतान् - अदस ओइ ॥ 364 ॥ अपभ्रंशे अदसः स्थाने ऽजस्-शसोः परयोः ओई इत्यादेशो भवति । ___ जै पुच्छह घर वड्डाई तो वड्डा धेर ओइ । ' विहलिअ-जण-anbhuddharaNukantu'kuDIraI जोइ । अमूनि वर्तन्ते पृच्छ वा ॥ 7 B नाहुं. 2 B भ्रशि. 3 B बोलिज्जइ. 4 P के चव. 5 B इति त्रय आदें. 6 BThAu. 7 B विहाण. 8 B ते. 9BoiyA'. 10 B वड्डाइ. 1, B घरं. Page #182 -------------------------------------------------------------------------- ________________ 178 [सिद्धहेम] इदम आयः ॥ 365 ॥ अपभ्रंशे इदम्शब्दस्य स्यादौ आय इत्यादेशो भवति ॥ आयई लोअहो लोअणइं जाई सरईन भ्न्ति। . अप्पिए दिदुई मौलिअहिं पिएं दिट्ठई विहसन्ति । सोसौ म सोसौ चिअ उअही वडवानलस्स किं तेन्न्। जं जलै जले जलणो आएणवि किं न पजत्तं ॥ . ... आयहो द-कलेवरहो वाहिउ~ त सारु। SWER __ जै u~TThabhai तो कुहै अह डज्झइ तो छारु॥ सर्वस्य साहो वा ॥ 366 ॥ अपभ्रंशे सर्वशब्दस्य साह इत्यादेशो वा भवति । साहुवि लौं तडफडई वडुत्तणहो तणेणा ___ वर्ल्डपणु परिपीविऐ' हत्यि मोकलडेण ॥ प्क्स्से। सव्वुवि किमः kA~I-कवणौ वा ॥ 367 ॥ अपभ्रंशे किमः स्थाने कोई कवण इत्यादेशौ वा भवतः ॥ जै न सु आवै दूइ घर कोई अहो-मुंहु तुझु। वयंणु जु खण्डै तौ सहि एसो पिउ होइ न म्झु॥ कई न दूरे देव्खि॥ 'फोडिन्ति जे hia~DauM अप्पणौं ताहं परउई कवण घेन्न्। रक्खेजहु लोहो अप्पणा बालहे जाया विसम थण ॥ 1014 पालो B'bdasyAdau. 2 B दी. 3 B पिअ. 4 B दट्ट. 5P कडेव'. 6 B'hiuM. 7 B ओटब्भ.8 B च्छारु.9 B loo. 10 BdeghottaNeNa. 11 A vaDattaNu. BvaddhappaNa. 12 BdegpAvI. 13 P hatthe. B hatthe. 14 P काइ~. 15 आ घर 16 B मुह तुज्झ. 17 B वयणज्जुखं. 18 B देवखुइ. 19P फोडेन्ति. B फोडंति. P and B write rakkhajjaha as the first and phoDentideg as the second half. 20 A ji. / 21 BhI. 22 B पराइ 23 आ घृण. B यिण. 24 PB तरुणहो. Page #183 -------------------------------------------------------------------------- ________________ 179 [adeg8. pAdeg4.] supurisa kaGguhe aNuharahiM bhaNa kaije kvnnenn| jive jis vaDuttaNu लहहिं ति तिवं नवहि सिरेन्न्॥ प्क्स्से। जै ससणेही तो मुई अह जीवै निन्नेः। _ विहिंवि पयारेहिं गइअ धण किं गजहि खल मेह ॥ युष्मदः सौ hu~hu~ ॥ 368 ॥ 'अपभ्रंशे युष्मदः सौ परे तुहु~ इत्यादेशो भ्व्ति॥. भमरु म रुणझुणिरण्णडै सा दिसि जोइ म रोइ । सा मालै desantaria'jusu 'तुहं मरहि विओइ॥ जस्-शसोस्तुम्हे तुम्हई । / 369 ॥ - - अपभ्रंशे युष्मदो जसि शसि च प्रत्येक' तुम्हे तुम्हई इत्यादेशौ भवतः तुम्हें तुम्हैं जान्न्ह्। तुम्हे तुम्हई पेच्छइ ॥ वचनभेदो यथासंख्यनिवृत्त्यर्थः ॥ . TA-ड्यमा पई तई ॥ 370 ॥ अपभ्रंशे yuSmadaH'TA ङि अम् इत्येतैः सह पई तई इत्यादेशौ भवतःवाटा पई मुक्काहवि वर-तरु फिट्टै पत्तत्तणं न पत्ताणं - तुह घृणु छाया जै होज कहविता तेहिं पत्तेहिं ॥ .. महु हिऔं तई ताए तुहु~ सवि अन्ने विन्द्दिजि। पि कोई कर हौ~ काई तुहु मच्छे macchu'gilijai । आ सपुरिस कंगुहि. 2 BdegharIhiM. 3 B कब्जे. 4 आ B जिम्वजिम्व. 5 B'taNa. 6 B लहै. 7A B तिम्वतिम्व. 8 B नवहि 9 आ ससिणे. 10 आ मुईआह. B मुईअह. 11 B वेहिवि 12 P देग्यारहि. 13 B गज्जहि. 14P तुह. B तुहं. 15. रुणु. 16 आ देग्स्तम्हतुम्हेइ. 17 P प. 18P तै. 19 आ वरु. 20 B पुण. 21 B होडज्ज. 22 P त. 23 P तुहएं. B तुहं. 24 B anne. 25 / pria. B priya. 26 P kAI. 27 B macche. Page #184 -------------------------------------------------------------------------- ________________ 180 [siddhahema] पई मई बेहिवि रण-गयाहिं को जयसिरि तैकेइ । केसहिं लेप्पिणु जम-धुरिणि भण सुहु को थक्केइ । / एवं तई । अमा ___पंई मेल्लन्तिहे महु मरणं मई मेल्लन्तहो तुझु । ___ सारस जसैं जो वेग्गला सोवि कृदन्तहो sjch। एवं ती। भिसा तुम्हेहिं ॥ 371 ॥ अपभ्रंशे युष्मदो भिसा सह तुम्हेहिं इत्यादेशो भवति ॥ तुम्हेहिं अम्हहिं जं किअर्ड दिट्ठउं भुअ-ज्ञ्नेन्न्। तं तेवड्डौं समर-भरु निजिउ एक-खणेण ॥ ङसि-ङस्भ्यां तौ तुज्झ तुर्भे ॥ 372 ॥ अपभ्रंशे युष्मदो ङसिङस्भ्यां सहतौ तुज्झ तुध्र इत्येते त्रय आदेशा भवन्ति ॥तु होन्तौ आग्दो। तुज्झ होन्तौ आगदो । तुभ्र होतंउ आग्दो। इसा तौ गुण-संपई तुझ मदि तुध्र अणुत्तर खन्ति । जई उप्पत्ति अन्न जइण महि-मंडलि सिक्खन्ति । भ्यसाम्भ्यां तुम्हहं । / 373 ॥ अपभ्रंशे युष्मदो भ्यस् आम् इत्येताभ्यां सह तुम्हहं इत्यादेशो :भवति । तुम्हहं होन्तौ आग्दो। तुम्हहं केरौं धणु ॥ तुम्हासु सुपा ॥ 374 ॥ अपभ्रंशे युष्मदः सुपा saha'tumhAsu इत्यादेशो भवति ॥ तुम्हासु त्थिअण्॥ . 1P प. 2P मै. 3 आ वेहिवि. 4B थक्केइ. 5 आ लिप्पिणु. 6 आ घरणि. 7 P तै. 8 P प. 9 आ मेलतिहि. 10 B मरण. 11 P म. B मई. 12 आ तुज्झ. 13 B जस. 18 B देग्ज्झु ॥ मि. 15 B दिडौ. 16 B समरु. 17 P तुध्राः 18 B होतौ. 19 0 तुझु. 20 आ हुंतौ. Bhotau. 21 B tujyu. 22 P jaNA. . Page #185 -------------------------------------------------------------------------- ________________ [8. pA4.] सावस्मदो हौ~ / / 375 ॥ .. अपभ्रंशे अस्मदः सौ परे हौं इत्यादेशो भवति ॥ tasu'hauM kali-2 jugi dulhho|| jas-zasoramhe अम्हई ॥ 376 ॥ अपभ्रंशे अस्मदोऽजसि शसि च परे प्रत्येकम् अम्हे अम्हई इत्यादेशौ भ्व्त्ः॥ अम्हे थोवा रिउ bahua'kAyara एवं भणन्ति । __ muddhi'nihAlahi गयण-यलु कै जण जोण्ह करइन्ति । / "अम्बणु लाइव जे गया पहिओं पराया केवि' __ अवस न सुआहिं सुहच्छिअहिं जिव अम्हई तिव तेवि अम्हे देक्खइ । अम्हई देक्खइ । वचनभेदो यथासंख्यनिवृत्त्यर्थः । / ___TA-ङचमा मई ॥ 377 ॥ अपभ्रंशे अस्मदः TA ङि अम् इत्येतैः सह मई इत्यादेशो भवति । / हटान मई jANiu~piavirahiahaM कवि धर' होइ विआलि। 0वर मिअङ्कुवि 'तिह तवई जिहें दिणयरु खय-गालि । -द्दिना। पंई मई बेहिवि रण-गयहि ॥ अमाल मई मेल्लन्तहो तुमु । अम्हेहि भिसा । / 378 ॥ ____ अपभ्रंशे अस्मदो भिसा सह अम्हेहिं इत्यादेशो भवति ॥ तुम्हेहिं - अम्हहिं जं कि 3 11 * 1B एस्व. 2 B गयणुय'. 3 आ करेंति. 4 P पहिआ. 5 B सुअच्छि. 6 आ B जिम्व. 7 आ B तिम्व. 8P मई. 9 आ बाणिउ. 10 B नवर. 11 आ जिहि. B जिण. 12P pa. 13 A vahivi. 14 B kI. Page #186 -------------------------------------------------------------------------- ________________ 182 [siddhahema] mahu मज्झुङसि-डस्भ्याम् ॥ 39 ॥ अपभ्रंशे अस्मदो ङसिना ङसा च सह प्रत्येकं महु मज्मु इत्यादेशौ । भवतः ॥ महु होन्तौ ग्दो। मज्मु होन्तौ गदो । ङसा । महु कन्तहो वे दोसडा हेल्लि म डिहि आलु'|.. देन्तहो हौ~ पर उव्वरिओं जुन्झन्तहो करवालु ॥ जै भग्गा पारकडा तो सहि मज्झु पिएन्न्। जन अह भग्गा अम्हहं तणां तो तें मारिअडेण ॥ 2 अम्हहं भ्यसाम्भ्याम् ॥ 380 ॥ अपभ्रंशे अस्मदो भ्यसा आमा , सह अम्हहं इत्यादेशो भवति ॥ अम्हहं होतं आगदो । आमा.॥ अह भग्गा अम्हहं तणा' ___ सुपा अम्हासु ॥ 381 ॥ अपभ्रंशे अस्मदः सुपा सह' अम्हासु इत्यादेशो भवति ॥ अम्हासु ठि त्यादेराद्य-त्रयस्य वहुत्वे हिं न वा ॥ 382 ॥ त्यादीनामांद्यत्रयस्य संबन्धिनो वहुवर्थेषु वर्तमानस्य वचनस्यापभ्रंशे हिं इत्यादेशो वा भवति . मुह-कवरि-बन्ध तहे सोह धरहिं न मल्ल-जुहूं ससि-राहु करहिं । तहे सहहिं कुरल भमर-उल-तुलिअनं तिमिर-डिम्भ खेल्लन्ति मिलिअ॥ मध्य-त्रयस्याद्यस्य हिः ॥ 383 ॥ त्यादीनां मध्यंत्रयस्य यदाचं वचनं तस्योपभ्रंशे हि इत्यादेशो वा भवति ॥ 11 1 B होतौ. 2 B कंतह. 3 आ हिलि : B झंखलिहि 5 B दित. 6 B पार 7 आ जुझतहो. P झुन्झन्तहो. 8P प्रिएण. 9 आ ते 10P अमा 11 B ca Amha 12 Pdegu gado. 13 A degthe va. 14 A Bdegzo madeg 15 B na. 16 B jujjha. 17 B karahiM. 18 B degdhyamatra'. Page #187 -------------------------------------------------------------------------- ________________ 183 -3 [8. pAdeg4.] बप्पीहा' पिउ पिउ भणवि कित्तिउ रुअहि हैयास'! तुह जलि मैहु पुर्यु वल्लहई बिहंवि न पूरिअ आस्'| त्मनेपदे , बप्पीहा' केई बोलिएण' निग्धिण वार इ वार । ल सायरि भरिअइ विमल-जलि लहहि न एका धार । म्याम् । अभिनय आयहिं जैम्महि अन्नहिवि गोरि से दिजहि क्न्तु। gaya'mattaMha चत्तङ्कसह जो अभिडै ह्स्न्तु॥ ले । रुअसि । इत्यादि। बहुत्वे' हुः ॥ 384 ॥ आदीनां मध्यमंत्रयस्य' संबन्धि' बहुवर्षेषु वर्तमानं यद्वचनं' त्योपभ्रंशे हु इत्यादेशो वा भवति ॥ बलि अब्भत्थणि महु-महणु lahuIhU~A सोइ । - i. जइऽइच्छेहु vaDuttaNauM'dehu म मग्गहु कोइ ". से । इच्छह । इत्यादि ॥ . अन्त्य-त्रयस्याद्यस्य उं ॥ 385 ॥ रादीनामन्त्यत्रयस्य यदाचं वचनं तस्यापभ्रंशे उं इत्यादेशो वा विहि विनडौ पीडन्तु गेह में धणि करहि विसाउ'| संपइ कट्टेडं वेस जिवे मुटु अग्घइ ववसाउ~ / लि किजौं सुअणसवें ॥ पक्षे । कड्डोमि । इत्यादि । के व्ति॥ न 22/20जा - . PB केत्तिउ. 2 B अयास 3 आ मुह. 4 आ B पुण 5P काइ~ 6 P बोलिए P बहि महु a. B जमि मह अदेग् 0 आ अन्नहि. 9 आ स.10 P देजहि. B देजहिं. 1B मत्तह. 12P मध्यत्र. 13 आथै व. 14 आ तस्य हु. 15 Bdegzo म'. 6 B अच्छणि. 17 BIhaA. 18 B इच्छह. 19 B ग्गह. 20 B रहिं. 1PB kahau 22 A B jimva. 23 Adego. 24 Bdegssa. 25P B kaTTAmI'. 61 Page #188 -------------------------------------------------------------------------- ________________ 184 [siddhahema] bahutve hu~ // 386 // त्यादीनामन्त्यत्रयस्थ संबन्धि बहुष्वर्थेषु वर्तमानं यद्वचनं तस्य हुं । इत्यादेशो वा भवति । खरंग-विसाहिउ जहिं लहएण्हु~ पिय तहिं देसहिं जाहुं । रण-दुभिखें भग्गाई विणु जुज्झें न वैलाहुं । पक्षे । लहिमु । इत्यादि । हि-खयोरिदुदेत् । / 387 ॥ पञ्चर इ उ ए इत्येते त्रय आदेशा वा भवन्ति । 8 कुञ्जर सुमरि म सल्लैउ सरला सास म मेल्लि । कवल जि पाविय विहि-वर्सिग ते चरि माणु म मेल्लि॥ उत्। भमरा एत्यु 'विलिम्बड केवि दियहां विल्म्बु। ' ' घण-पत्तनुं छाया-बहुलु फुल्लै जाम कयम्बु । / भारतत्र । 10 र प्रिय एण्म्वहिं करे सेल्लु करि छटुंहि तुहुं क्र्वालु। जंकावालिय बप्पुडा लेहिं अभग्गु क्वालु। प्क्स्से। सुमेरहि । इत्यादि । वर्त्यति स्यस्य सः ॥ 348 ॥ अपभ्रंशे भविष्यदर्थविषयस्य त्यादेः स्यस्य सो वा भवति ॥ 1 BdegyasaMbadhiSu बदेग् 2 आ खग्गिवि 3 P देग्साहिउं. 4 आ लहुहं 5 B देग्सहि. 6 आ दुभिक्खि. B दुभिक्खे 7 B विण जुज्झे 8P चलाह B विलाहं. 9 B पचम्यां. 1. B ज. 11 आ वसिणि B वसेण 12 Bcara 13 आ किविं 14B पत्तल. 15 B बहुल 16 आ B जाम्व. 17 P पिअ 18 आ एमहि. 19 B करि. 20 आ छड्डहिं । B छट्टहि. 21 P जे. 22 B बप्फडा. 23 / abhagga 24 A susvamara'. / B sumura. 25 A degdarthe vi. Page #189 -------------------------------------------------------------------------- ________________ [adeg8.pAdeg4.] pano 5 / दिअहा जन्ति झडप्पडहि पडहि मणोरह पच्छि । जं अच्छई तं माणिअई होसइ करतु म अच्छि । क्स्से। होही॥ क्रिये कीसु ॥ 389 ॥ क्रेये इत्येतस्य क्रियापदस्यापभ्रंशे कीसु इत्यादेशो वा भवति । / सन्ता भोग जु परिहरई तसु कन्तहो बलि की। तसु दैवेणवि मुण्डियौं जसु खल्लिहडौं सीसु ॥ पक्षे । साध्यमानावस्थात् क्रिये इति संस्कृतशब्दादेष प्रयोगः । बलि केजेउं सुअर्न्न्स्तु॥ भुवः पर्याप्तौ हुचः । / 390 ॥ अपभ्रंशे भुवो धातोः पर्याप्तावर्थे वर्तमानस्य हुच्च इत्यादेशो भ्व्ति॥ ऐतुंगत्तणु जं थणहं सो च्छेयौ न हु लाहु। / सहि जई केवई तुडि-वसेण अहरि पहुच्चै नाहु ॥ ब्रूगोऽब्रुवो वा । / 391 ॥ अपभ्रंशै गो धातोब्रुव इत्यादेशो वा भवति ॥ ध्रुवह सुहासिउ' किण्पि॥ प्क्स्से। 3.1 इत्तौं ब्रोप्पिणु सौणि टिउ पुणु दूसासणु broppi। to हौं जाणौं एहो हरि जै महु अग्गइ ब्रोप्पि ॥ व्रजेवुनः ॥ 392 ॥ अपभ्रंशे ब्रजतेर्धातोवुन इत्यादेशो भवति ॥ वुबि। वुप्पि। बुष्पिणु ॥ 1 आ भोगु 2 B तसु. 3 आ देगिविणवि. 4 आ देग्स्थात क्रियेत i0 B स्थानात् किय i. 5 B किज्जर 6 B सुअण्णस्सु 7 Bdegzo वा भ. 8B तण. 9 आ नौ ला. 10 आ केम्बै. B किग्वट. 11 P वसिण. 12 B ब्रुगो. 13 B ध्रुवह. 14P ठिउ. 15A पणु. Page #190 -------------------------------------------------------------------------- ________________ 186 [सिद्धहम] दृशेः प्र्स्स्ः॥ 393 ॥ अपभ्रंशे दृशेर्धातोः प्रस्स इत्यादेशो भवति । प्र्स्स्दि। ग्रहेण्हः ॥ 394 ॥ अपभ्रंशे ग्रंहेर्धातोर्गुण्ह इत्यादेशो भवति ॥ पढ गृण्हेप्पिणु वतु ॥ तक्ष्यादीनां छोल्लादयः ॥ .395 ॥ अपभ्रंशे तक्षिप्रभृतीनां धातूनां छोल्ल इत्यादय आदेशा भवन्ति । जिव तिव तिक्खा लेवि कर jar3a ससि छोलिंजन्तु । तो जै गोरिहे मुह-कमलि सरिसिम कावि लहन्तु । आदिग्रहणाद् देशी' ये क्रियावचना उपलभ्यन्ते ते उदाहायाः ॥ चूडुल्लौ चुण्णीहोइसई मुद्धि कवोलि निहित्तु। सासौनल जाल-अलकिस वाह-सलिल-संसित्तः । 'अभडवंचिउ वे पयई पेम्मु निअत्तह जाव । सव्वासण-रिउ-संभवहो कर परिअत्ता tA~va । / हिअइ खुडुक्कै गोरर्3I गयणि धुंडुक्कै मेहु~ / वासा-रत्ति-पवासुअहं विसमा संकड्ड एण्हु॥ अम्मि पओहर वजमा निचे जैसंमुह थन्ति । मेहु कन्तहो समरङ्गणई गय-घड भजिउ जन्ति । / (त्तें जाएं कवणु गुण अवगुणें कवर्ण मुएन्न्। जा बप्पीकी mu~haDI चम्पिंजइ अवरेण । तं तेत्तिउ~ a~lu सायरहो सो तेवड्ड वित्थारु । तिसहे निवारण पलुवि नवि पैर धुटुअइ असारु । / 7 आ गृहेर्गुन्ह' / गृहे'. 2 आ देग्गुन्ह. 3 आ गृन्हें. 4 P बत्त.. B तक्षप्र.6 आ B जिम्व. 7 आ तिम्व. B जिम्व. CA छोलेजं. 9 B नो. 50P कर्वेलि. B कमले. 11 आ सरसि. * B'zIyepu. 13P देग्साणलदेग् 14 4 देग्लज्झल'. 15 आ B जाम्ब. 16 B करि. 17 आ B ताम्व. 18 B गोरडि 19 आ धुडु'. 20 B मेह. 21 B एह 22 P वजवा. 23P निच. B निवु. 04 B जि. 25 B महकतैहोइस. 26 आ प्रति. 27 B जाए. 28 BNa. 29 ha. 30 B caMpIjjai. 31 P totio. Btittiu. 32 B jala. 33 P para dhuTuai. B paru buhui. Page #191 -------------------------------------------------------------------------- ________________ [ara. pAdeg4. 187 141 अनादौ स्वरादसंयुक्तानां क-ख-त-थ-प-फा ग-घ-द-ध ब-भाः ॥ 396 ॥ पभ्रंशेपदादौ वर्तमानानां स्वरात्परेषामसंयुक्तानां कखतथपफां थाने यथासंख्यं गघदधवभाः प्रायो भवन्ति । अस्य-मः । जं दिट्ठां सोम-गहणु असईहिं हसिउ निस्न्ग्कु। पिअ-माणुस-विच्छोह-गरु गिलिगिलि राहु my1॥ वस्य य्म्। त्यो अम्मीए सत्थावत्थेहिं सुधि चिन्तिजइ मान्नु। __ - - पिए दिढे हल्लोहलेण को चेअइ अप्पाणु" :संवधु करेप्पिणु कधिदु मई तसु पर सभल ज्म्म्। जासु न चाउ न चारहडि न य पम्हट्ठौ ध्म्मु॥ अन्नादाविति-किम् । सवधु क्रेप्पिन्नु। अत्र कस्य गत्वं न भवति । स्वसैदिति-किम् । गिलिगिलि राहु myngku॥ असंयुक्तानामिति किम्। एकहिं अक्खिहिं सावणे ॥ प्रायोधिकारास्वचिन्न भ्व्ति। . सा. जै केवै pA~vIsu पिउ अकिआ कुंड क्रीसु। पपाणीउ नवै सरावि जिव सव्वङ्गे पिसीसु। 3. ua'kaNiAru प्फुल्लिअउक्न्य्च्न्न्-क्न्ति-प्याण्सु। गोरी-वयण-विणिजिऔ सेवै वण-वासु । स्थपफानां द्ध्ब्भाः। ज्म्म्। को - 1P दिउ. 2 आ असैहि. B असईहि. 3 A guru. 4 Pdegvatthe su. 5 P sughe B sugghe. 6 A diTThai. 7 P maI. - B pura. 9 B degbhaluja'. 10 A jamma. 11 B वार'. 12 B पम्हु. 13 आ स्वरादाविति. 14 आ अखिहिं. 15 आ सावणुं B सावण. 16 आ B केम्वै. 17 B पावस. 18 B कट्ट. 19 आ B जिम्ब. 20 आ सम्बंगि. B सबगिई. 21 B पफुलिउ. Page #192 -------------------------------------------------------------------------- ________________ 188 [सिद्धहेम] मोनुनासिको वो वा ॥ 397 ॥ अपभ्रंशेनादौ वर्तमानस्यासंयुक्तस्य मकारस्य अनुनासिको वकारो वा भवति ॥ कवलु कमलु । bhava~ru भमरु । लाक्षणिकस्यापि । जिव्ण्। तिवें । जेव~ / ते ॥ अनादावित्येव । मयणु ॥ अस्ण्युक्त्स्येत्येव्। तसु पर सभलेड जम्मु ॥ वाघो रो लुक् ॥ 398 ॥ अपभ्रंशे संयोगादधो वर्तमानो रेफो लुग् वा भवति ॥ जै केवई पावीसु पिउ~ ॥ प्क्स्से। . जै भग्गा पारकडा तो सहि मझु प्रियेण ॥ अभूतोपि कचित् ॥ 399 ॥ अपभ्रंशे क्वचिदविद्यमानोपि रेफो भवति ॥ .. बासु महारिसि एउ भणइ जै सुइ-सत्थु पमाणु । मार्यहं चलण नवन्ताहं दिविदिवि गङ्गा-हाणु । क्वचिदिति किम्'| वासेणवि भारह-खम्भि बद्ध । आपद्विपत्संपदां द इः॥ 400 ॥ अपभ्रंशे आपद् विपद् संपद् इत्येतेषां दकारस्य ईकारो भवति । __अनौ करन्तहो पुरिसहो आवै आवै । / विवै । संपइ ॥ प्रायोधिकारात् । गुणहि न संपय कित्ति पर । कथं यथा-तथा थादेरेमेमेहेधा डितः ॥ 401 ॥ अपभ्रंशे कथं यथा तथा इत्येतेषां' थादेरवयवस्य प्रत्येकम् एम इम इह इध इत्येते डितश्चत्वार आदेशा भ्व्न्ति। 1 आ कम्बलु. 2 भम्वरु. 3 आ देग्पि । जेम्व । तेम्व । अना?. 4B तेव । नाव । नाव । अना'. 5 Bdegbhalana. 6 आ B केम्वै. 7A पिउ । वै 8 P पिएण. 9 PmAyahe. 10 आ नमंताहं. 5. PB दिवेदिवे. 12 Pdegra इकारो म'. 13 Bi. 14 / परा. 15 आ देग्था या. Page #193 -------------------------------------------------------------------------- ________________ 6.2015-onl_an [8. पादेग्4.] 4.] 189 चो -) केम समप्पउ ढुटु दिणु किंध रयणी छुड होइ। नव-वहु-दसण-लालसौ~ वहै मणोरह सोइ । ओ गोरी-मुंह-nijiau vahali lukku miyngku| annavi jo parihaviya-taNu'so किव भवई निस्न्ग्कु॥ विम्बाहरि तणु रयण-वणु किह ठिउ सिरिआणन्दै । ____निरुवम-रसु पिएं पिअवि जणु सेसहो दिण्णी मुद्द्। bhaNa'sahi निहुअर्ड तेव मई जई पिउ di9 स्दोसु'| क्षेत्र न जाणई' मज्झु मणु पक्खावडिअंतासु ॥ जिवजिव वतिम लोअणहं । / तिवति वम्महु निअय-सर । / मई जाणिउ प्रिय विरहिअहं कवि धर होइ विआलि'| नवर मिअङ्कुवि त्तिह तवै जिह दिणयरु ख्य्-गालि"| एवं तिध्-निधाबुदाहायौं। यादृक्तादृक्कीगीदृशां दादेर्डेहः ॥ 402 ॥ अपभ्रंशे yAhA~dInAM दादेवयवस्य डित् एह इत्यादेशो भवति । मई भणि बलिराय तुहु केहौ मग्गण ऐहु। जेहु tehu'navi होई वढसई नारायणु ऐहु । अतां डैसः ॥ 403 ॥ अपभ्रंशे याहगादीनामदन्तानां यादृशतादृशकीदृशेदृशानां दादेरवयवस्य डित् ऐस इत्यादेशो भवति । जिसो। तैसो । किसो। ऐसो॥ 1P केव. 2 B दुटु. 3 आ किम्ब. 4 B सहु. 5 आ सुहिनि. 6 B लुक्क. 7 B अन्नवि. आ किम्व. B किम. 9 आ भम्मै. B भमै. 10 P आणन्दु 11 आ देग्वम्ब. 12 / पिएंवि पि. 13 P भणु. 14 आ B तेम्व. 15 आ मै. P मै. 16 B दिट्ठ 17 आ B जेम्व. 18P देग्वडिडं. 19 आ B जिम्बजिम्व. 20 आ B तिम्वतिम्व. 21 P जाणिसं. 22 आ पिअ. 23 / नवरि. 24 आ देग्दृशादी. 25 आ भणिऔ. 26 P तुहे. B तुः. 07P मग्गणु. 28 आ एहो, 29 आ याइशकी. Page #194 -------------------------------------------------------------------------- ________________ 190 [सिद्धहेम] यत्र-तत्रयोस्त्रस्य डिदेत्य्वत्तुं ॥ 404 ॥ अपभ्रंशे यत्रतत्रशब्दयोस्त्रस्य एत्यु अत्तुं इत्येतौ डितौ भवतः ॥ जई सो घडदि प्रयावदी केत्थुवि लेप्पिणु सिक्खु। ... . जेत्थुवि तेत्युवि एत्यु जगि भण तो तहि सारिक्खु॥ जत्तुं ठिदो । तत्तुं त्थिदो॥ ___एत्थु कुत्रात्रे ॥ 405 ॥ अपभ्रंशे कुत्र अत्र इत्येतयोस्त्रशब्दस्य डित् एत्थु इत्यादेशो भवति । केत्थुवि लेप्पिणु सिक्खु'| जेत्थुवि तेत्थुवि एत्थु ज्गि। यावत्तावतोर्वादेर्म उं महि ॥ 406 ॥ अपभ्रंशे यावत्तावदित्यव्यययोर्वकारादेरवयवस्य म उं महिं इत्येते त्रय आदेशा भवन्ति ॥ जाम न निवडै कुम्भ-यडि सीह-चवेडे-चडक । ताम समत्तहं मयगलहं पइ-पइ वजई द्ध्क्॥ .. तिलहं तिलत्तणुं ताउं पर जाउं न नेह गलन्ति । नेहि पणटुइ तेजि तिल तिल फिट्टवि' खलं होन्ति । जामहि विसमी कज-गइ जीवह मज्झे एइ। तीमहि 'अच्छौ इयरु जणु सु-अणुवि अन्तरु देइ । वा यत्तदोतो.बडः ॥ 407 ॥ अपभ्रंशे यद् तद् इत्येतयोरत्वन्तयोर्यावत्तावतोर्वकारादेरवयवस्य डित् एवड इत्यादेशो वा भवति । जेवडु अन्तरु रावण-रामहं तेवडु अन्त पट्टण-गामहं ॥ प्क्स्से। जेत्तुलो । तेत्तुलो । / __ . B . 2 आ पयावदी 3 PB तहे. 4 B चपेड. 5 B वजई. 6 तिलह. 7 BdegkSaNa. 8 P तेजि. 9 B खलु. 10 P हन्ति. 11 आ जाम्वहिं. 12 आ जीवह. 13 आ नाम्वहि. 14 A. रामहु. B रामह. 15 आ अंतर. 16 B त्रुलो । तेनुलो. Page #195 -------------------------------------------------------------------------- ________________ / [8. पा.] 191 मोर्यादेः॥408॥ अपभ्रंशे इदम् किम् ityetayoratvantayoriyatkiyatoryakArAderavayatrasya'Dit एवंड इत्यादेशो वा भवति ॥ एवडु अन्तरु ' / केवडु. अन्तरु ॥ पक्षे । एत्तुलो। केत्तुलो । परस्परस्यादिरः ॥ 409 ॥ अपभ्रंशे परस्परस्यादिरकारो भवति ॥ ते ऽमुग्गडाऽहराविआ जे प्रिवित्त्त्थाताः। .. अवरोप्पर जोअन्ताहं सामिउ gnyjiu'jaah। कादि-स्थैदोतोरुच्चार-लाघवम् ॥ 410 ॥ .. अपभ्रंशे कादिषु व्यञ्जनेषु स्थितयोरे ओ इत्येतयोरुच्चारणस्य लाघवं प्रायो भवति . . / / सुधे चिन्तिजइ मान्नु॥ तसु हौं कलि-जुगि दुल्लहहो । पदान्ते u-हुं-हि-हंकाराणाम् ॥ 411 / / अपभ्रंशे पदान्ते वर्तमानानां उं हुं हिं हं इत्येतेषां उच्चारणस्य लाघवं प्रायो भवति ॥ / अन्नु जु तुच्छौं तहे धणहे । बलि किजौं सुअणस्सु । . दै घडावै वणि तरुहु~ / / "तरुडेवि वकहु~ / खग्ग-विसाहिउ~ जहि लहडं if तणहं तैजी भङ्गि नवि . म्हो म्भो वा ॥ 412 ॥ अपभ्रंशे म्ह इत्यस्य स्थाने' म्भ इति मकाराकान्तो भकारो वा आ एवडु. 2 B एत्र्लो। केत्रलो. 3 B देग्रशब्दस्या'. 4 P मुग्धडा. B मुग्गुडा. 5 Bdegppara. 6 आ जोअताहं. B जोहंताहं. 7 आ देग्रस्य. 8 B कलिजुगि. 9 आ टै. * आवकल. 11 आ हिओ. P 'हिर. 12 आ हहु. 13 आ तिणहं. B वेणहंतजी. 14B न्विहुण्॥ Page #196 -------------------------------------------------------------------------- ________________ 192 [सिद्धहेमदेग्] भवति ॥ म्ह इति पक्ष्म-श्म-धम-स्म-ह्यां म्हः [2.74] इति प्राकृतलक्षणविहितोत्र गृह्यते । संस्कृते तदसंभवात् । गिम्भो। सिम्भो॥ वम्भ ते विरला kevi nara je svvngg-chill| je वैङ्का ते वञ्चयर जे उज्जुअ ते बिल्। अन्यादृशोन्नाइसावराइसौ ॥ 413 ॥ अपभ्रंशे अन्यादृशशब्दस्य अन्नाइस अवराइस इत्यादेशौ भवतः ॥ अन्नाइसो। अव्राइसो॥ प्रायसः प्राउ-प्राइव:प्राइम्व-पग्गिम्बाः ॥ 414 ॥ अपभ्रंशे प्रायस् इत्येतस्य प्राउ प्राइव प्राइव पग्गिम्व इत्येते चत्वार आदेशा भवन्ति । अन्ने ते दीहर लोअण अन्नु तं भुअ-जुअलु। अन्नु सु घण थंण-हारु तं अन्नु जि मुः-क्म्लु॥ अन्नु जि केस-कावु सु अन्नु जिप्राउ विहि। जेण णिअम्बिणि घडिअ स गुण-लार्यण्ण-णिहि ॥ प्राइव मुणिहंवि भन्तडी "ते मणिअडा गणन्ति । अखई निरामैऽपरम-pai'anjavi lau'ne lahanti / अंसु-जलें prAimva'goriahe सहि उव्व्त्ताऽन्य्न्न्-स्र्|' ते सम्मुह संपेसिआ देन्ति तिरिच्छी धत्त परे । एसी पिउ रूसेसे हौ~ रुट्ठी मई अणुणेइ । पग्गेइम्व' एइमणोरहैंदुक्कर दइउ करेई । . 1B वकातेवेच. 2 A ujju. 3 P grAivapaggiA 4 P prAiveM paggive. 5 B te. . 6 B घणहार. 7 BdeglATa. 8 P निअम्बिणि B णिअम्बणि. 9 आ लायन्न. 10 P मु. णिविविभं. 11 B ते. 12 B नहंति. 13 B अंसुजलें. P अंसुजलि. 14 P प्राइव. 15 P गोरिअहि. 16 P उवन्ता. B उच्चत्ता. 17 आ सरा. 18B तं. 19 B दिति. 20 आ तिरच्छी. 21 आ परा. 22 B rusesa hura. 23 P maI. 24 P paggivaM. Page #197 -------------------------------------------------------------------------- ________________ [adeg8. pAdeg4.] वान्य्थोनुः॥ 415 ॥ __ अपभ्रंशे अन्यथाशब्दस्य अनु इत्यादेशो वा भवति ॥ विरहानल-जाल-करालिऔ पहिउ' कोवि बुड्डिवि त्थिअओ। अ सिसिर-कालि सीअल-जलैंहु धू, कहन्तिहु~ उद्दिअओ। पक्षे । अन्न्ह्॥ कुतसः कौ कहन्तिहु~ / 416 ॥ अपभ्रंशे कुतस्शब्दस्य कौ कहन्तिह' इत्यादेशौ भवतः ॥ महु कन्तहो गुट्ट-ट्ठिअहो कौ झुम्पर्3A बलन्ति । अहरिउ-रुहिरें उल्हवै अह अप्पणे न भन्ति । धूमु कहन्तिहु उत्त्त्थिअओ॥ ततस्तदोस्तोः ॥ 417 ॥ अपभ्रंशे ततस् ती इत्येतयोस्तो इत्यादेशो भवति । / जै भंग्गा पारकडा तो सहि मज्झु पिएन्न्। अह भग्गा अम्हहं तणा तो तें मारिअडेण ॥ एवं-परं-समं-ध्रुव-मा-मनाक एम्ब पर समाणु ध्रुवु मं ____ म्न्नाणुण्"॥ 418 ॥ अपभ्रंशे एवमादीनां एम्वादय आदेशा भवन्ति । एवम एम्व । पिय-संगमि कौ निद्दडी पिअहो परोक्खहो केम्व्। मई बिन्निवि विन्नासिओ निद्द न एम्ब न तेम्ब" परमः परः । गुणहि न संर्पय कित्ति पर ॥ सममः समाणुः । 1 आ हिओ कोद. 2 B चुड्डवि. 3 B अन्न. 4 B जललहुधूम. 5 आ देगौ. 6A तिहु. 7B डंपडा. 8 B amha. 9 Pdegau. 10 B ta taTo. 11 B amhataNA. 12 A manAka. 13 B maNATa. 14 B kimva. 15 A mai. Pma. 16 B viNNivi. 17A degsi. 18 B गुणही. 10 आ संपद. 20 B पग. 21 आ ममाणु. Page #198 -------------------------------------------------------------------------- ________________ 194 [सिद्धहेम] कन्तु जुसीहहो उवमितं महु खण्डिउ मान्नु। सीहु निरक्खय गय हणई पिउ प्य्-र्क्ख्-स्मान्नु। ध्रुवमो ध्रुवुः। चञ्चलु जीविउ ध्रुवु मरणु piarUsi~jai काई। __ होसई दिअहा' रूसणा दिव्वई व्रिस्-स्याई। मो मं । म धणि करहि विसाउ ॥ प्रायोग्र्ह्न्नात्। माणि पैणई जै न तणु तो देसडो चईज । मा दुजण-कर-पल्लवेहिं दंसिजन्तु भ्मिज्'| लोणु विलिजई पाणिर्पण अरि खल मेहम गंजु बालिउ गलई सुझुम्पा गोरी तिम्मई अज्। मनाको म्न्नी॥ विहवि पण?I' वगुडौ रिद्धिहि अण्न्न्-साम्न्नु। . किंपि माउ महु पिअहो ससि अणुहरै न अन्नु। किलाथवा-दिवा-सह-नहेः किराहवै दिवे सहु~ नाहिं ॥ 419 ॥ अपभ्रंशे किलादीनां किरादय आदेशा भवन्ति ॥ किलस्य किरः । किर खाइन पी ने विद्दवै धम्मि न वेई रूअडौ. इह किवणु न जाणइजह जमहो खणेण पहुचई दूअडौ । / अथ्वोह्वी'| अहवै न सुवंसंह एह खोडि ॥ प्रायोधिकारात्। जाइजइऽतहिं देसडै लभई पियहो पमाणु । जै आवै तो औणिऐ अहवा तं जि निवान्नु॥ दिवो दिवे'| दिविदिवि गङ्गा-हाणु ॥ सहस्य shuuN। 1B जु. 2B देगई. 3 Pdegkhai 5 B हणइ. 5 B चंचल. 6 B पिड. 7 आ उसीजै. 8 B कांइ 9P होसड. 10B माम. 11 B करहिं विसाउं. 10 B पैट्टा, 13 BNu. 14P caeja. 15P "vihi. 16 PB bhamejja. 17 B loNa. 18 P pAgie. 19P are... A gaje. 21 A i झुपडै गो.22 B मणाठ. 23 P जणु. 04P साह. 25 B पीऐ. 26 B वेचरू. 27 B किविणु. 28 B होथख. 29 P खणे pa. 3. 3 maha. 31 B ANIi. 3. PB divedive. u // Page #199 -------------------------------------------------------------------------- ________________ [adeg8. pAdeg4.] jau पवसन्तें सहु~ न गयन म अविओएं त्स्सु। लजिजइ संदेसडा दिन्तेहिं सुह्य्-ज्ञ्न्स्सु। न्हेर्नाहिण्। एत्तहे मेह pianti"jalu'ettahai वडवानल आव्त्त्त्ती। pekkhu'gahIrima सायरहो एकवि कणि नाहि ओहेत्त्त्ति। पश्चादेवमेवैवेदानी प्रत्युतेतसः पच्छइ एम्बै जि.एम्वहिं paJcali~u, एत्तहे ॥ 420 ॥ अपभ्रंशे पश्चादादीनां पच्छड् इत्यादय आदेशा~ भवन्ति । पश्चातः पच्छ । पच्छइ होइ विहाणु ॥-एव्मेव्स्य् एम्बि। एम्वै सुरौ समत्तुं -स्वस्य जिः। जाम जन्तर पल्लवह देखक ये त्ते। ही तिरिच्छी है जि पर पिउ डम्बरई करेइ । / idaaniim'emvhi| हरि नच्चावि पङ्गणइ विम्है पाडिउ लौ । एम्वहिं rA~ha-पओहरहं जं भावै तं hou। pratyutasya pnycliu| साव-सलोणी गोरडी नवखी कवि विस-गण्ठि । bhaDDu'paJcaliDe सो marai'jAsuna'laggai क्न्न्त्थि। इतस एत्थे। एत्तहे मेह पिअन्ति जलु " विषण्णोक्त वर्त्मनो वुन्न चुत्त:विच्चं । / 421 ॥ अपभ्रंशै विषण्णादीनां वुन्नादय आदेशा भवन्ति ॥ विषण्णस्य वुन्न्ः। 1P जओ पवसन्तेण सह न मुइअ विठए तस्सु । . B जौ पविसते न सह मुअत्तम अ विउएं तस्सु । 20 देन्तिहि. B देतेहिं. 3 A ettahi. 4 A degnale. PNala. 5 B uhaTTai. 6 4 degmvahi. 7 P पञ्चलिउ. B पञ्चुलिउ. 8 BdegzA वा भ. 9 B समत्रु. 10P B दिवखठ. 11 B देग्पै. 12 B हीइ. 13 आ तिरच्छी. 14 B हुजि. 15P विलं. 16 P प्र. 17 BrA. 18 B पञ्चलिउ. 19 आ लिओ. 20B पण्णी. Page #200 -------------------------------------------------------------------------- ________________ 196 ' [सिद्धहेम] मई वुत्तौं तुर्दु धुरु धरहि कसरेहिं विगुत्ताई। पेई विण धवल न चडई भरु एम्बैऽवन्नौ काई॥ उक्तस्य वुत्त्ः। मई वुत्तुण्। vartmano viccH| जं मणु विचि न माई॥ . शीघ्रादीनां वहिल्लादयः ॥ 422 ॥ अपभ्रंशे शीघ्रादीनां वहिल्लादय आदेशा भवन्ति । ऐकु कै ह vi'na आवेही अन्नु वहिल्लौ जाहि । मई मित्तडा प्रमाणिओंउ पई jeha~u खलु नाहिं झकटस्य ध्व्ल्ः। जिव सुपुरिस तिवें धवलई जिव नै तिवं व्ल्न्नाई। जिव डोङ्गर तिव कोहरई हिआ विसूरहि काई । / अस्पृश्यसंसर्गस्य विद्याल्ः'| जे छड्डेविणु रयणनिहि अप्पइ तडि घल्लन्ति । तह सङ्ग्रहं विद्यालु paira phukijanta bhamanti / / __bhayasya drvkkH| दिवेहिं विढत्तौं खाहि वढ संचि म eku~vi द्रम्मु । कोवि द्रवकौ सो पडई जेण समप्पइ ज्म्मु'| आत्मीयस्य अप्प्न्न्ः। फोडेन्ति जे हिअडौं अप्पणौ । दृष्टेट्टैहिः । एकमेकौं जैवि जोएदि हरि' सुटुं' सव्वायरेण । तो वि रोहि अहिं कहिंवि राही । को सक्कई सवरेवि द-नया~ नहिं pahu~TTA । / गाढस्य निच्त्त्त्त्ः। 1P मै. 2 B वुन्नर. 3 P तुहु. 4 B धुरधरदि क.5 P प. 6 P B एम्बई वुन्नौं. . 7 P काई. 8 P . B . 9 B माइं. 10 B एकु. 11 B वि A. 12P देग्वहि. 13 B मितडा. 14 आ प्रम्बा. 15B देग्णियौं. 16 B जेहाउं. 17 B नाहि. 18 आ झगडकस्य. 19 आ B जिम्व. 20 आ B तिम्त्र. 21 Bdeglai. 22 आ जिम्वडोगरतिम्वकोह. B जिमडंगरतिमकुह. 23 आ निधि. B निहि. 24 P अप्पर. 25 आ तेहं. B तहुं. 26 B पर. 27 आ दिविहि. 28 आ एकविद्रम्म. 29 B सुटु. 30 देहि 31 B जहि. 32 आ सकदं. 33 B संचरेवि. 34 आ दट्ट. P दट्ट. 35 आ नयण. 36P नेहें. 25A पलोहा. 38 B निबट.. Page #201 -------------------------------------------------------------------------- ________________ [8. पादेग्4.] 197 विहवे कस्सु थिरत्तण जोव्वणि कस्सु म्र्। सो लेखंडौ पठाविभई जो लग्गइ निचट्ठ असाधारणस्य स्द्द्द्दुल्ः। ... / कहिं ससहरु कहिं मयरहरु कहिं बरिहिणु कहिं मेहु। दूर-ठिआहवि सजणहं होई असडलु नेहु। कौतुकस्य कोद्द्ः। kuJjaru'annaha'taru-अरह कुड्डेण घल्लै हत्थु । मणु पुणु एकहि सल्लैहिं जैइ पुच्छह प्र्म्त्थु॥ क्रीडायोः खेडुः । खेड्य कयमम्हेहिं निच्छयं किं pymph। अणुरत्ता भत्ता 'अम्हे मा चय सामि। रम्यस्य र्व्न्न्न्न्ः। सरिहिं न सरेहिं न सरवरेहिं नवि उज्जान्न्-व्न्नेहि। देस रवण्णा होन्ति vaDha'nivasantehiM सु-अन्नेहिण्॥ अद्भुतस्य द्ध्क्रिः। हिअडाऽपई एहु बोल्लिओ महु~ अग्नई स्य्-वार्। . फुट्टिस' पिए~ पवसन्ति है भण्डय ढकरि-सौर ॥ हेसखीत्यस्य हेल्लिः । हेल्लि म झथि आलु ॥ पृथक्पृथगित्यस्य जुअण्जुः। Bkassa. 2 B'radra. 3 आ लेहडप 4 B निव्वट्टः 5 B सडलः, 6 B ससिहर. 7 आ रदिआ. - BdegANavi. B होई 10 B कुंजर. 11P अन्नहि. 12 P रहि, B रह. 13P कोडिण. B कोड्डेण. 14 B जह 15 B याखें. 16 B देग्त्ताओ. 17 B सरिहिं न सरवरहिं. 18 आ वन्ना. 19P वोलि. 20B बोलिट. 21 आ मई. 2. आदेग्गय. 23 B फदिसु. 24 आ पिअ. 25 सन्ते. 26 B सह. 27 आ सारु. 28 आ ज्झख. 29 आ पृथगित्यस्य. 30P देग्गिसेतस्य. Page #202 -------------------------------------------------------------------------- ________________ 198 [सिद्धहेम] एक कुडल्ली पञ्चहिं रुद्धी तहं पञ्चहंवि जुअंजुअ बुद्धी। __ बहिणुए तं घरै कहि कि नन्दौ~ जेत्थु कुडुम्बौ~ अर्प्न्न्-छ्न्दुण्॥ - मूढस्य नालिअ-व्द्धौ। जो पुणु मणि जि खसफसिहूंअ चिन्तई dei na dammu na rUMau / rai-vasa-bhamiru करग्गुल्लालिउ घरहिं जि कोन्तु गुणै सो नालि। दिवहिं विढत्तौं खाहि व्द्ध्॥ नवस्य नवखः । नवखी कवि विसगण्ठि-अवस्कन्दस्य द्द्द्व्द्द्ः। चैलेहिं चैलन्तेहि लोअणेहिं जे तेई दिठ्ठा बालि। तहिं मेयरद्धय-दडवडौ पडई अपूरै कालि॥ यदेश्छुर्3एः । छुर्3e अग्घइ वर्वसाउ ॥ संवन्धिनः केर्-त्न्नौ। गयौ सु केसरि पिअहु जलु निश्चिन्तई ह्रिन्नाई। जसु केएं हुंकारेडएं muha~De' पैडन्ति प्रेन्नाई॥ अहं भग्गा अम्हहं 'त्न्ना"| माभैषीरित्यस्य मन्भीसेति स्त्रीलिङ्गम् । सत्थावत्यह आलवणु साहुवि लौ क्रे। आदन्नह मब्भीसडी जो सजणु 'सो देइ ॥ __ यद्यदृष्टं तत्तदित्यस्य जाइत्त्त्थिअउण्। जै रच्चसि जाइट्ठिए हिअडा मुंद्ध-सहाव । लोहें फुट्टणएण जिव घणा सहेसई ताव ॥ 7 आ एकु. 2 आ वहिणए. 3 B घर. 4 आ किम्व. B किस. 5 B नढौ. 6 A. जत्थु. 7 आ अप्पणु. CA नालिय. 9 आ पुण. 10 B degsi. 11 B damma. 12 0 rUDa. 13 A vasa. 14 A deggulAli . 15 B konu. 16 Bdegliau 17 A खाइ. 18 Bdegkkha * 19B नवक्खीवक. 20 आ चलाह 21 Bdeglacittehi 22PtaI. BtalaI. 23A मयरहद'. BmarayaDayada. 24 Bhu. 25 / हु. 26 B वचसा. 27 PdegtaI. 28 B 'रए. 29 आ रडई. B देग्रटए. 30 आ मुहुहु. 31 आ पडेति. 32 / तणाई. 33 B जै. 34 आ देग्म्हंत'. B degmhahata'. 35 A. degvasthaha. 36 B sajjaNa. 37 A TThiyA. B hia. 38 A B suddha. 39 A B nimva. Page #203 -------------------------------------------------------------------------- ________________ [8. pAdeg4.] huhuru-घुग्धादयः शब्द-चेष्टानुकरणयोः ॥ 423 ॥ अपभ्रंशे हुहुर्वादयः' शब्दानुकरणे घुग्धादयश्चेष्टानुकरणे यथासंख्यं प्रयोक्तव्याः मई जाणिउ~'बुड्डीसु हौ~ पेम्म-द्रहि हुहुरुतिः। नवरि acintiya'saMpaDiya'vippiya नाव झ्द्द्त्ति॥ आदिग्रहणात् । .. खजइ नौ कसरकेहिं पिजइ नई घुण्टहिं । ___ एम्बई होइ सुहच्छडी पिएं दिहें नयणेहिं । / अजवि नाहु mahu~ji घरि सिद्धत्या वन्देइ । / ताउंजि विरहु गवक्खेहिं मकई-घुग्घिउ देई । आदिग्रहणात् । / siri'jara-खण्डी लोअडी गलि मणियडा न वसि । तोवि गोट्टेडा कराविआ मुद्धए उट्ट-बईस । इत्यादि ॥ ..... घइमादयोनर्थकाः ॥ 424 ॥ अपभ्रंशेऽघइमियादयो निपाता अनर्थकाः प्रयुज्यन्ते । / अम्मडि' पच्छायावडा piu'kalahiau विआलि। घई विवरीरी बुद्धडी होई विणासहो कालि॥ / आदिग्रहणात् खाई इत्याद्य्ः॥ तादर्थो केहि-तेहि-रोसि-रेसिं-तणेणाः ॥ 425 ॥ अपभ्रंशेतादर्से द्योत्ये केहिं तेहिं रेसि रेसिं तणेण' इत्येते पञ्च निपाताः प्र्योक्त्व्याः। P मई, 2 आ नाणीउं. 3 B पेमद्रहे. 4 Bhuratti. 5 Bdegti / खजइ. 6 आ नह. 7 आ हि. 8P एम्बई. 9B dihe. 10 A mahaji. 11B viraha. 12 A P makkaDa 13 A deu. 14 B goThaDA. 15 B vivirI'. 63 Page #204 -------------------------------------------------------------------------- ________________ 200 [siddhahama ] ढोल्ला एह परिहासडी अईभ न कवहिं देसि । हौं झिजौं तौ केहिं पि तुडं पुणु अन्नहि रेसि । / एवं तेहिंरेसिमावुदाहायौ~ / वडेत्तणहो तणेण - ___ पुनर्विनः स्वार्थे डुः ॥ 426 ॥ . अपभ्रंशे पुनर्विना इत्येताभ्यां पर स्वार्थे डुः प्रत्ययो भवति । सुमरिजइ' तं वल्लंह जं viisri'mnnaauN'| __ जहिं पुणु sumaraNu'jAuMgau तेहो नेहहों कई नाउं । विणु जुज्झें न व्लाहुण्॥ ___ अवश्यमो डें-डौ ॥ 427 ॥ अपभ्रंशेवश्यमः स्वार्थे डें ड इत्येतौ प्रत्ययौ भवतः ॥ जिभिन्दिउ नायगु वसि करहु जसु अधिन्नई अन्नी। मूलि viluTui'tuMviNihe असें सुकई पइन्न्न्नी॥ अवसे न सुहिं सुहेच्छिअहिं ॥ ___ एकशसो डिः ॥ 428 ॥ अपभ्रंशे एकशश्शब्दास्वार्थे डिर्भवति ॥ एकसि सील-कलंकिअहं देजहिं प्च्छित्ताई। जो पुणु खैण्डै अणुदिअहं तसु पच्छिंत्ते काई॥ a-डड-डुल्लाः स्वार्थिंक-क-लुक् च ॥ 429 ॥ अपभ्रंशे नाम्नः परतः स्वार्थे अ डड डुल्ल इत्येते त्रयः प्रत्यया भवन्ति' तत्संनियोगे स्वार्थे ऽकप्रत्ययस्य लोपश्च । / -हित्. . P ऐ भण. B अहिई. 2 P कवणहि. 3 आ तुहं. P तुहु~. 4 P अन्नहे. B अन्नह. 5 B वडुत्त. 6 B देग्भ्यां स्वा. 7 BdeglahajaM. 8 B समरण. 9 आ तहु. BtAho. 10 P कै. B कै. 11 P जुझे. B जुज्झे. 12 / न च ला'. 13 P नायगौ~. 14 Bha सु. 15B अद्विन्न. 16 B विणि?. 17 A. देग्णिहि. 18A अवसई.19 P सुकहि B सक्नहि. 20 B पणइं. 21 आ अवसु. 22 आ देगहि. 23 B सुअछि. 24 BdegcchitAI. 25A खुन्डै. 26 आ पछितें. 27 आ देग्र्थिकलु.28P स्वार्थे प्र. BsvArthikasya कम. Page #205 -------------------------------------------------------------------------- ________________ [8. पादेग्4.] 201 विरहानल-जाल-करालिऔ पहिउ पन्थि जं दित्त्त्ती। तं मेलविसव्वहिं पन्थिआहि सोजि किऔ अग्गिहौ~ / द्द्द्दे। महु कन्तहो वे दोस्द्दा। दुल । एक कुडुल्ली पञ्चहिं रुद्धी । योगजाश्चैषाम् ॥ 430 ॥ अपभ्रंशे अडडडुल्लानां योगभेदेभ्यो ये जायन्ते डडा इत्यादयः प्रत्ययास्तेपि स्वार्थे प्रायो भवन्ति । डडा । 'फोडेन्ति जे हिअडौं - अप्पणौं । अत्र किसलय [1.269] इत्यादिना यलुक् ॥ डुल्ला । चूंडुल्लौ चुन्नीहोइसइ । द्दुल्द्द्द्द्। सामि-पसा सलज्ज पिउ सीमा-संधिहि वासु। पेक्झिवि वाहु-बलुल्ला धण मेल्लै नीसा ॥ अत्रामि स्यादौ दीर्घ-ह्रस्वौ [4.330] इति दीर्घः ॥ एवं बाहु-बलुल्लडौ । अत्र त्रयाणां योग्ः। स्त्रियां त्द्न्ताद्द्द्दीः॥ 431 ॥ अपभ्रंशे स्त्रियां वर्तमानेभ्यः प्राक्तनसूत्रद्वयोक्तप्रत्ययान्तेभ्यो DI. प्रत्ययो भवति । पहिआ दिट्ठी गोरडी दिट्ठी मग्गु निअन्त्। अंसूसौंसहि कञ्चुआ तितुव्वाण क्र्न्त्। एक कुडुल्ली पञ्चहि रुद्धी। - 1 Bdegliu. 2 आ देगो. 3 B सम्वेहि. 4 P कयौ.5 P डडः. 6 आ कांतहो. B कंतह. 7 P Ducha:. 8 A ekku. 9 A degcahi. 10 A degte te डओं. 11 B फोडति. 12 B चुड'. 13P चुणीहो. BcannIho. 14 A. पसाओ. 15 P सलज्ज. 16 आ पक्खिवि. P पेक्खवि. 17 P वाहव'. 18 B नीसास. 19 B देग्मित्यस्या. 20 आ देग्णां प्रयो". 21 B डीम. 22 B दिहि, 23 B मग्ग. 24 B सासहि. 25 P वाणु. Page #206 -------------------------------------------------------------------------- ________________ 202 [सिद्धहेम] आन्तान्ताड्डाः ॥ 432 ॥ अपभ्रंशे स्त्रियां वर्तमानादप्रत्ययान्तप्रत्ययान्तात् डाप्रत्ययो भवति । ड्यपवादः ॥ पिउ ओणिउ सुअ वत्तडी झुणि कन्नडै पित्त्त्त्'| तहो विरहहो नासन्ताहो dhUlaDiAvi'na di8 // अस्येदे ॥ 433 ॥ अपभ्रंशे स्त्रियां वर्तमानस्य नाम्नो योकारस्तस्य आकारे प्रत्यये परे इकारो भवति ॥ धूलडिआवि न दित्त्त्थ्॥ स्त्रियामित्येव । झुणि कनडै पित्त्। युष्मदादेरीयस्य डारः ॥ 434 ॥ अपभ्रंशे युष्मदादिभ्यः परस्य ईयप्रत्ययस्य डार इत्यादेशो भवति । संदेसें कोई तुहारेण जं सङ्गहो न मिलिजी। सुइणन्तरि पिएं पाणिएणं पिपिआस किं छिजइ ॥ दिक्खिं अम्हारा कन्तु वहिणि महारा क्न्तु॥ अंतोत्तुलः ॥ 435 ॥ अपभ्रंशे इदकिंयत्तदेतद्भ्यः परस्य अतोः प्रत्ययस्य डेर्तुल इत्यादेशो भवति ॥ एत्तुलो। केतुलो । जेतुंलो । तेर्तुंलो । एत्तुलो॥ त्रस्य उत्तहे ॥ 436 ॥ अपभ्रंशे सर्वादेः सप्तम्यन्तात्परस्य प्रत्ययस्य' उत्तहे इत्यादेशो भवति । 1P आता'. 2 B तासा ॥ 3 P DAH प्र. 4 B आउइओसु. 5 B वत्तडि. 6P कण्णड.7P कण्णड'. 8 आ इय'. 9 आ सदेसएं. 10 कई. B कांड. 11 B पिए पाणिपिएणपिआ. 12 P देक्खि. 13 B माहारा. 14 BatoDevala:. Ati. 15 B Debru. 16 Bdegtrullo. 17 P lo||tr: B lo||. Page #207 -------------------------------------------------------------------------- ________________ 203 8. pA4.] ettahe tettahe वारि धरि लच्छिविसण्टुल धाइ। पिअ-पन्भट्ठव गोरडी निञ्चल कहिंवि न त्थाइ। त्व-तलोः 'प्पणः ॥ 437 ॥ अपभ्रंश त्वतलोः प्रत्यययोः पण इत्यादेशो भवति ॥ वडप्पणु परिपउविअइ ॥ प्रायोधिकारात् । वड्डत्तणहो तणेण ॥ tavyasya'ievvaLa एंव्वौं एवा~ ॥ 438 ॥ अपभ्रंशे तव्यप्रत्ययस्य इएव्वर्ड एव्वर्ड एवा इत्येते त्रय आदेशा भवन्ति एउ गृण्हेप्पिणु dhru'maI जै प्रिउ उव्वारिजि। महु करिएव्वौ 'kiMpi'Navi मरिएवौ~ पर देजइ । / देसुच्चाणु सिआहि-कढणु घण-कुट्टणुजं लोइ। मंजिट्ठए ऐरत्तिए सव्वु सहेवौ~ होइ । सोएवा पर वारिआ पुष्फईहिं स्मान्नु। जग्गेवा घृणु को धरैऽजै सो वेउ पमाणु ॥ ktva'i-इउ-इवि-अवयः ॥ 439 ॥ अपभ्रंश ktvApratyayasya'i इउ इवि अवि इत्येते चत्वार आदेशा भवन्ति ॥ i। हिजडा जै वेरिअ घणा तो किं अभि च्द्दाहुण्। अम्हीहि वे हत्थडाऽजई घृणु मारि मराहुं । इउ । गय-घड भजिउ जन्ति ॥ इवि। 1 P कह. B कहि नविठा'. 2 आ प्रत्ययस्य. B प्रसयो * 3 आ रिमावि. 4 B चणेण. 5 आदेगेचओ एव्वओ. 6 B एम्वलं. 7 P B एवा.. 8 आदेगो. 9 Bdhru. 10P B दिज्जइ. 11 आ चाडशु. 12 B कुट्टण. 13 B देघेवौं. 14 आ देग्वैहि. 15 B पुण. 16 P अम्हहं. Page #208 -------------------------------------------------------------------------- ________________ 204 [सिद्धहेम] रक्खइ सा विस-हारिणी वै कर चुम्विवि जीउ । पडिविम्बिअ-मुंजालु जल जेहिं अडोहिउ पीउ~ / अवि। . बाह विछोडवि जाहि तुई हौं तेवई को दोसु । हिअय-ट्टिउजै नीसरहि jANauM'muJja स रोहु~ / ऐप्प्येप्पिण्वेव्येविणवः ॥ 440 ॥ अपभ्रंशे क्त्वाप्रत्ययस्य एप्पि एप्पिणु एवि एविणु इत्येते चत्वार आदेशा भवन्ति । / जेप्पि असेसु कसाय-बलु देप्पिणु अभौ~ जयस्तु । लेवि महव्वयं सिवु लहहिं झारविणु तत्तस्सु ॥ पृथग्योग उत्त्रार्थ्ः। तुम एवमणाणहमणहिं च ॥ 441 ॥ अपभ्रंशे तुमः प्रत्ययस्य एवम् अण अणहम् अणहिं इत्येते चत्वारः । चकारात् एप्पि एप्पिणु एवि एविणु इत्येते । एवं चौष्टावादेशा भवन्ति । देवं दुकरु निअय-धणु करण न तौ प्द्दिहाई। एम्बई सुहु भुअणहं मणु पर भुक्षणाहिं न जाइ। जेप्पि चएप्पिणु सयल धर लेविणु तेवू पालेवि। विणु सन्तें तित्थेसरेण को सक्का भुवणेवि ॥ 1 PB ते. 2 B 'अमुंजालज'. 3 2 अनोहिउ. 4 आ पिउ. 5 P तुहु~. 6 आ B तेम्वै. 7 B दोस. आ यठिओ. 9 B नीहरै. 10 A B rosa. 11 A appeeppi. 12 A asesa. 13 Adegbhayau. B degbhaya. 14 A lahahi. 15 B tumana'. 16 Bdegra आदेशा भवन्ति ॥ चका. 17 B एवं चाप्टौ ॥ . 18 आ देवे. 19B सुह भंजण'. 20B तव. , 20P सन्ति ति'. B संति. - Page #209 -------------------------------------------------------------------------- ________________ . [adeg8. pAdeg4.] 205 गमेरेप्पिण्वेप्प्योरेलग् वा ॥ 442 ॥ अपभ्रंशे' गमेर्धातोः परयोरोप्पिणु एप्पि इत्यादेशयोरेकारस्य लुग भवति वा । गम्प्पिणु वाणारसिहि नर अह उज्जेणिहिं ग्म्पि। - मुआं परावहिं परम-pau~divvantareMI म ज्म्पि। प्क्स्से। गङ्ग गंमेप्पिणु जो मुइ जो सिव-तित्थ ग्मेप्पि। kIladi'tidasAvAsa-गौऽसो जम-लौ जिणेप्पिआ तृनोणः ॥ 443 ॥ अपभ्रंशे तृनः pratyayasya'aNaa इत्यादेशो भवति ॥ हत्यि मारणर्ड लौ बोल्लणौ' पडहु वजणंउ' सुणौ~ भसणौ इवार्थे न-नौ-नाइ-नावै-जणि-जणवः ॥ 444 ॥ अपभ्रंशे इवशब्दार्थे नं नौ नाइ नावै जणि जणु इत्येते पद भवन्ति ॥ नं । न मैल-जुहु~ ससि-राहु करहिं । नु। रवि-अर्थमणि समाउलेण कण्ठि विईणु न छिणु । चकें khaNDu'muNAliahe नौ जीवग्गलु दिअइणु । नाइ। वलयावलि-निवडण-bhaeNa'dhaNa उद्धन्भुजाइ । वल्लह-विरह-महादहहो thAha'gavesai'nAi / नाव्। 1B स्य लोपो वा भवति ॥ . 2 आ उज्जेणिहि. 3 आ "मप्पउ. 4 B तरीं. 5A गमिप्पि. 6 P मुऔ. B मुअओ. 7 Bdegno अण. 8 B तन्म. 9 BdegNao. 1. BdegNaha. 1PSaTa आदेशा भ. 12 B मल्ल. 13 आ जुज्झ. 14 Bkarahi. 15A अत्यंविणि. 16 आ विभन्नु. B विष्णु. 17A छिन्नु. 18 B चक्के. 19 आ B दिन. 20 B उदृष्भु. 21 B थाहं गविस. Page #210 -------------------------------------------------------------------------- ________________ 206 [सिद्धहेम पेक्खेविणु मुहु जिण-वरहो दीहर-नयण सलो । नावै गुरु-मच्छरे-भरिउ~ जलणि पवीसइ लोन्नु'| ज्ञ्नि। चम्पय-कुसुमहो मज्झि सहि भसलु पैट्टर । सोहै इन्दनील जणि कणइ वित्त्त्तु'| जणु । निरुवम-रसु पिएं पिरवि ज्ञ्नु॥ लिङ्गमतत्रम् ॥ 445 ॥ अपभ्रंशै लिङ्गमतनं व्यभिचारि प्रायो भवति । गय-कुम्भई दारन्तु । अत्र पुल्लिङ्गस्य न्पुण्स्क्त्व्म्। अब्भा लग्गा डुङ्गरिहिं पहिउ रडन्तौ जाइ। जो एहां गिरि-गिलण-मणु सो किं धणहे धणाइ । अत्र अभी इति नपुंसकस्य पुंस्त्वम् ॥ पाइ विलग्गी अत्रैडी सिरु व्हेसिङ खन्धस्तु । तोवि कटारै हत्थडौ बलि किजौं कन्तस्सु ॥ अत्र अन्डी इति नपुंसकस्य स्त्रीत्वम् । सिरि चडिआ khanti'phalaI पुणु डालई मोडन्ति । तोवि महदुम सउणाहं अवराहिउ न करन्ति । अत्र डालई इत्यत्र स्त्रीलिङ्गस्य नपुंसकत्वम् । / शौरसेनीवत् ॥ 446 ॥ अपभ्रंशे प्रायः शौरसेनीवत् कार्यं भवति ॥ सीसि सेहरु खणु वि 1A महु. 2 आ वरह. 3 आ सलोण. 4 B मच्छरि. 5 आ देग्रिओ. 6 P 'नील BdegnIlumaNina. 7 आ देग्वमु. 8P पिअवि. 1. आ डओण्गरिहिं. B ढुंगरेहिं. 10 आ अना 11 आ अंतडी. 12 आ सिअउं. 13 BkhaMdhassa. 14 Bdegtassa. 15 आ अंतडी 16 B फल'. 17 आ देघदुम. 18 आ करेंति. 19 आ शेप शौ. 20 B सासिसेहर. Page #211 -------------------------------------------------------------------------- ________________ [adeg8. pAdeg4.] 207 Nimmavid खणु कण्ठि पालंबु किंदै रदिए विहिदुःखणु मुण्डमालिए' जंपणएणतं नमहु~'कुसुम-दाम-कोदण्डु कामहो । ____ व्यत्ययश्च ॥ 447 ॥ प्राकृतादिभाषालक्षणानी व्यत्ययश्च भवति ॥ यथा मागध्यां तिष्ठश्चिष्ठः [4.298] इत्युक्त तथा प्राकृतपैशाचीशौरसेनीष्वपि भवति । चिष्ठदि । अपभ्रंशे रेफस्याधो वा लुगुक्तो मागध्यामपि भवति । शद-माणुश-मंश-भालके कुम्भ-शहश्र वशीहे शंचिदे इत्याद्यन्यदपि द्रष्टव्यम् । / न केवलं भाषालक्षणानां त्याद्यादेशानामपि व्यत्ययो भवति । ये वर्तमाने काले प्रसिद्धास्ते भूतपि भवन्ति । अहे पेच्छई रहु-तणओ ॥ अथ प्रेक्षांचक्रे इत्यर्थः । आभासई रयणीमेरे । आबभाषे रजनीचरानित्यर्थः ॥ भूते प्रसिद्धा वर्तमानेपि । सोहीअ एस व्न्न्त्थो'| शृणोत्येष वण्ठ इत्यर्थः । ___ शेष संस्कृतवत्सिद्धम् ॥ 448 ॥ शेषं यदत्र प्राकृतादिभाषासु अष्टमे नोक्तं तत्सप्ताध्यायीनिबद्धसंस्कृतवदेव सिद्धम् ॥ हे?-ट्ठिय-सूर-निवारणीय छत्तं अहो इव व्ह्न्ती। जयै ससेसा वराह-सास-दूरुक्नुया पुहवीं ॥ अत्र चतुर्थ्या आदेशो नोक्तः स च संस्कृतवदेव सिद्धः कचित्संस्कृतवदेव भवति । यथा प्राकृते उरस्शब्दस्य saptamyekavarcanAntasya'ure उरम्मि इति प्रयोगौ भवतस्तथा कचिदुरसीत्यपि भवति । / एवं सिरे । सिरम्मि । सिरसि । सरे । सरम्मि, स्र्सि। सिद्धग्रहणं मङ्गलार्थम् । ततो ह्यायुष्मच्छ्रोतृकताभ्युदयश्चेति । आ देग्णिम्मिवि. 2B किदु. 3 B महं. 4 B देग्दंड. 5P 'नां प्रायो ग्य. 6 आ देग्क्तं । प्रा. 7A भशहत. BdegbhasahasrA. 8 आ B वसा. 9BzaM वंदे. 1. B न्यपि. 11 BNau. P तणौ. 12 B रयणि. 13 आ देग्पि भवति. 14 B "कृतभा. 15 B देग्समाध्या. 16 आ हिट्ठ. 10 P Bdegya । अत्र. 10P "देव भवति यथा प्रा. 19 A degcanasya. 20B degmmi , . 64 Page #212 -------------------------------------------------------------------------- ________________ 208 [siddhahema] इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनवृत्तावष्टंमस्याध्यायस्य चतुर्थः पादः स्माप्त्ः॥ अस्स्त्त्मोध्याय्ः॥ समाप्ता चेयं सिद्धहेमचन्द्रशब्दानुशासनवृत्तिः प्रकाशिकानामेति ॥ आसीद्विशां पतिरमुद्रचतुःसमुद्रमुद्राङ्कितक्षितिभरक्षमवाहुदण्डः । श्रीमूलराज इति दुर्धरवैरिकुम्भि कण्ठीरवः शुचिचुलुक्यकुलावतंसः ॥ 1 ॥ तस्यान्वये समजनि प्रवलप्रताप तिग्मद्युतिः kssitiptirjysiNhdevH| yena स्त्रवंशमवितर्यपरं सुधांशी श्रीसिद्धराज इति नाम निजं व्यलेखि ॥ 2 ॥ सम्यग् निपेव्य चतुरश्चतुरोप्युपायान् जित्योपभुज्य च भुवं चतुरधिकाञ्चीम् । विद्याचतुष्टयविनीतमतिर्जितात्मा काष्टामवाप पुरुपार्थचतुष्टये यः ॥ 3 ॥ तेनातिविस्तृतदुरागमविप्रकीर्ण शब्दानुशासनसमूहकदार्थतेन । अभ्यर्थितो निरवमं विधिवब्याधत्त शब्दानुशासनमिदं मुनिहेमचन्द्रः ॥ 4 ॥ , Bnalaghu . . ! mA-yA. 3 B pADha // 4 // 4 B mamAta . Pilory not contrin any of the following Voires BFE4HTTI. * निता. 8 IB ॥ गमी नभोमाने कीटता यावदन्वरम् । वाच्यमानं बुधवापुस्तक रायनादिदम् ॥ 5 ॥ Page #213 -------------------------------------------------------------------------- ________________ 8. पादेग्4.] 209 आ ग्रंथायं 2185 श्लोकाः । / / / श्रीः ॥ शुभं भवतु ॥ लेखकवाचकयोः शुभं कल्याणं भूयात् भवतु ॥ छ । अवन्तीनगरे संवत् 1612 वर्षेः ॥ ॥ श्री ॥ 6 ॥ Aze(so?) zu(su)di vijayA // Page #214 -------------------------------------------------------------------------- Page #215 -------------------------------------------------------------------------- ________________ BOMBAY SANSKRIT SERIES. Edited under the superintendence of Prof A. T Katharate and Prof. S. R Bhandarkar. Rs a p. No: 1.-Panchatantra, Books IV. and V. Edited, with Notes, by Dr. G. Bubler ... ... ... ... 0 4 0 No. II.-Nagojibhatta's Faribhashendus'ekhara. Edited and explained by Dr. F. Kielhorn. The Sanskrit Text and various Readings, Part I.... ... ... 0 8 0 No. III -Panchatantra, Books II. and III. Edited, with Notes, by Di. G. Buhler... ... ... ... 0 4 No. IV.Panchatantra, Book I. Edited, with Notes, by Dr. F. Kielhorn ... ... ... ... ... 0 6 0 No. V.The Raghuvams'a of Kalidasa, with the Com mentary of Mallinatha. Edited, with Notes, by s. P. Pandit, M. A. Part I., Cantos I.-VI.... :~VI. ... ... 1 8 0 No. VI.-Malavikagnimitra. Sanskrit Play by Kali dasa. Edited, with Notes by Shankar P. Pandit, MA. ... ... ... ... ... ... 2 20 No. YII.--Nagojibhatta's Paribh ashendus'ekhara Edit ed and explained by D. F. Kielhorn. Part II. (Translation and Notes), Paribhashas I.--XXXVII. 0 8 0 No. VIII.--The Raghuvams'a of Kalidasa, with the Commentary of Mallinatba. Edited, with Notes, by S. P. Pandit, M. A. Part II., Cantos VII. XIII. ... ... ... ... ... ... ... 0 12 0 No IX-Nogojibhatta's Paribhashendus'ekhara. Edit ed and explained by Dr F. Kielhorn. Part II. (Translation and Notes), Paribhashas XXXVIII.-- LXIX. No. X.-The Das`nkumaracharita of Dandin. Part I. Edited, with Critical and Explanatory Notes, by Dr. G. Buhler... ... ... ... ... ... 080 No. XI.-The Nitis'ataka and Vairagyas'ataka of Bhartribari, with extracts from two Sanskint Commentaries Edited, with Notes, by Kashinath Trixibak Telang, M. A. (copies not available.) ... Page #216 -------------------------------------------------------------------------- ________________ ( 2 ) Rs. a. p. No. XII.---Nagojibhatta's Paribhashendus'ekhara. Edit ed and explained by De F. Kielhorn. Part II. (Trans lation and Notes), Paribhashas LXX-CXXII. ... 080 No XIII.--The Raghnyaws'a of Kalidasa, with the Commentary of Mallinatha. Edited, with Notes, by s P. Pandit, M. A. Part III., Cantos XIV. XIX ... ... ... ... ... ... ... 0 8 0 No. XIV.Vikramankadeva-Charita. Life of king Vikramaditya Tribhuvanamalla of Kalyana, composed by hus Vidyapati Billana. Edited, with an Introduction, by Dr. G. Buhler (copies not available.) No. XV-Malati-Madhava a Drama by Bhavabhati. Edited, with Critical and Explanatory Notes, by Dr R G. Bhandarkar, M. A. (Second Ed. in the Press.)... ... ... ... ... ... ... No. XVI.-Vikramorras'i: a Drama by Kalidasa. Edited with Notes, by Shankar P. Pandit, M. A. (New Edition in the Press)... ... ... ... No. XVII.--Hemachandra's Des'inamamala. Edited, with Critical Notes, a Glossary and a Histoiical Introduction, by Professor R. Pischel and Dr. G. Buhler, Part I. Text and Critical Notes, by Professor Pischel. ... ... ... ... ... 1 0 0 No XVIII.Vyakarana-Mahabhashya of Patanjali. Edited by Dr. F. Kielhorn. Vol. I. complete. Parts I, II & III. ... ... ... ... ... ... 90 0 No. XIX. Ditto ditto by ditto. Vol. I. Part II. 1 0 0 No. XX. Ditto ditto by ditto. Vol. I Part III. 1 0 0 No. XXI. Ditto ditto by ditto. Vol. II. Part I. 1 0 0 No. XXII. Ditto ditto by ditto. Vol. II. Part II. 1 0 0 No. XXIII. Vasishthadharmas'astram. Edited, with Notes, by Dr. A A. Fuhrer ... ... ... 080 No. XXIV.--Kadambari by Bana and his son. Vol. I. Sanskrit Text, complete. Edited by Dr. P. Peterson (New edition in the Press) ... ... Do. Vol II. Introduction and Notes, by do. ... 4 8 0 No. XXV.-Kirti-Kaumudi. Edited, with Notes, by Prof. A. V. Kathayate. (copies not available.) ... Page #217 -------------------------------------------------------------------------- ________________ zuddham. CORRECTIONS. che. pasau. azuddham. ____4 जएणुण-यडम् । जएणुणा jau~Na-यडम् । jau~NA 3 8 दाइ वा। दाई वा। 1 13 नूडेर । नूउर्ण्। -6 8 वैशिक वैशिक । 1 3 OMuNA । चओणुण्डा । काउओ। jau~Na । cAu~NDA / kAu~o " 4 ऐमुन्तयं । ऐमुंतयं । -5 20 भवीत । भवति । 8 10 ओसह । oshN। 1 12 वच्छस्स छाही वच्छस्स च्छाही , 13 वच्छस्स छाया। वच्छस्स च्छाया । 14 11 पा-वीढं ॥ पाय पा-वीढं पाय 24 17 वाप्पे बाष्पे 25 15 हल 3. 2 बहुत्तं । वहुत्तं । , 25 आद्द् 1 AB बहुत्तं । 32 14 क्द्द्द्द्। 73 19 पुणरुत्त कृत -3 14 दाण jalo 23 14 ssi-mmi ssi-mmi 210 5 kvacid re kvacid ire 118 20 Urva " 27 Add 12 P omits this verse. 124 21 romanthe ro" romanthero' 141 11 षड षड् 151 7 चिन्न्न्निनि। चिन्निनि। 167 3 भगव म भगवं मदेग् 187 11 सवधु सबधु " 13 , 199 11 मकड-धु मकड-धु " 13 वसि । वीस्। 2052 लुग लुग पुणरुत्त कृत दाण-jalo Page #218 -------------------------------------------------------------------------- Page #219 -------------------------------------------------------------------------- ________________ Rs. a. p. 0. XXVI.-Vyakarana-Mahabhashya of Patanjali. Edited by Dr. F. Kiellorn. Vol II. Part III. ... 1 0 0 * XXVII ~Mudrarakshasa, by Vis'ekhadatta, with the Commentary of Dhundiraja. Edited, with Notes, by K T. Telang (Copies not available.) lo. XXVIII.- Vyakarana-Mahabhashya of Patanjali, Edited by Dr. F. Kiellorn Vol. III. Part I ... 1 0 0 ko. XXIX-Do. do of do. by do. Vol. III. Part II. 1 0 0 lo XXX.-Ditto do, of do. by do Vol. III Part III. 1 0 0 To. XXXI -Subhashitavalt of Vallabhadeva Edited by Dr. P. Peterson and Pandit Durgaplasad ... 2 8 0 XXXII.-Tarka-Kaumudi of Laugakshi Bhaskara. 89 Edited by Professor M N. Dvivedi (Copies not available.) ... ... ... ... . ... 10. XXXIII -Hitopades'a of Narayana Edited by Dr. P Peterson. ... ... ... ... 0 14 0 To XXXIV.--The Gandavaho, by Vakpati Edited by Shankar P. Pandit ... ... ... ... 3 0 0 To XXXV.-Mabanarayana Upanishad. Edited by Colonel G A Jacob ... ... ... ... 0 7 0 No. XXXVI.-University Selections of Hymns from the Rigveda. Edited by Dr. P. Peterson (2nd Edition) ... ... ... ... ... ... 4 0 0 XXXVII.-S'au ngadharapaddhati. Edited by Dr. P. Peterson. Vol. I. ... ... ... ... 3 0 0 No. XXXVIII -Naishakarmyasiddhi, Edited by Col. G. A. Jacob ... ... ... ... ... ... 2 0 0 XXXIX.-A Concordance to the principal Upanishads and Bhagavadgita, by the same author. 8 0 0 No. XL-Eleven Atharvana Upanishads, with Dipikas, by the same author ... ... ... ... ... 2 8 0 NO XLI-Handbook to the study of the Rigveda, by D. P. Peterson. Part I. ... ... ... ... 3 0 0 XLII.-The Das'akumaracharita of Dandin, Part II. (completing Dr G. Buhler's Edition) Edited with Critical and Explanatory Notes by Dr. P. Peterson. 0 S 0 No. XLIII.--Handbook to the study of the Rigveda, by Di P. Peterson, Part II., comprising the Seventh Mandala, with the commentary of Sayana. 5 0 0 Page #220 -------------------------------------------------------------------------- ________________ Rs. a. p. No. XLIV.-Aphorisms of the Sacred Law of the Hindus, an Index of the Saetras and the various Readings of the Hiranyakeshi-Dharmasatra, by Dr. G. Buhler, Part I. ... ... ... ... ... 2 12 0 No. XLV.-Rajatarangini. Edited by Pandit Durga prasad, Part I., containing the first 7 (seven) Tarangas ... ... ... ... ... ... 3 0 0 No. XLVI -Patanjali's Yogasutras. Edited with the Scholium of Vyasa and the Commentary of Vachas pati, by Mahamahopadhyaya Rajaram Shastii Bodas. 3 4 0 No. XLVII._Paris'ara Dharma Sanibita with the Com mentary of Sayana Madhavacharya, Vol. I. Part I. Edited by Pandit Vaman Shastri Islampurkar ... 4 4 0 No. XLVIII.--Ditto do. of do, by do. Vol. I Part II. 4 0 0 No. XLIX - Nyayakos'a. 2nd Edition Edited by Maba mahopadhyaya Bhimacharya Zulkikar ... ... 120 No L-Apastamba Dharmasutra, Part II. Edited by Dr. G. Buhler ... ... ... ... ... 2 4 U No. LI.--Rajatarangini Edited by Pandit Durgaprasad Vol II. Taranga VIII. .. ... ... ... ... ... No. LII.-Mrichchhakatika, Vol. I. with two Com mentaries and various readings, by Mr. N. B. Godbole ... ... ... ... ... ... ... ... ... 3 8 0 No. LIII.-Navasahasankacharita, Part I. Edited by Pandit Vaman Shastri Islampurkar .. ... ... 3 4 0 No. LIV.-Rajatarangini of Kalbana, Vol. III. Edited by Dr. P. Peterson ... ... ... ... ... ... ... 2 4 0 No, LV-Tarkasangraha of Annambbatta. Edited with the author's Dipika and Govardhana's Nyaya. bodhini and Critical and Explanatory Notes, by the late Rao Bahadur Y. V. Athalye. ... ... ... 3 4 0 No. LVI.-Bhatti Kavya, Vol I. Edited by Mr Kamalashankar P. Trivedi .. ... ... ... ... ... ... 900 9 0 No. LVII. Do, Vol. II. Edited by do. ... ... ... 6 0 0 No. LVIII. -A second selection of Hymns from the Rigveda Edited by Dr. P. Peterson ... ... .. 4 0 0 No. LIX.-Paras'ara Dharma Samhita with the com mentary of Siyana Madhavachurya, Vol. II. Part I. Edited by Pandit Viman Shastri Islampurkar ... 4 OO Page #221 -------------------------------------------------------------------------- _