________________
[अ८. पा३.1
११५ मि-मो-मु-मे स्सा हान वा ॥ १६७ ॥ भविष्यत्यर्थे मिमोमुमेषु' तृतीयत्रिकादेशेषु परेषु तेषामेवादी स्सा हा इत्येतो, वा प्रयोक्तव्यौ । हेरपवादौ ॥ पक्षे हिरपि॥ होस्सामि होहामि । होस्सामो होहामो। होस्सामु होहामु । होस्साम होहाम। पक्षे । होहिमि । होहिमो। होहिमु । होहिम । कचित्तु हा न भवति । हसिस्सामो। हसिहिमो ।
मो-मु-मानां हिस्सा हित्था ॥ १६८ ॥ धातोः परौ भविष्यति काले मोमुमानां स्थाने हिस्सा हित्था इत्येतो वा प्रयोक्तव्यौ । होहिस्सा। होहित्या। हसिहिस्सा । हसिहित्था । पक्षे। होहिमो। होस्सामो। होहामो । इत्यादि ।
मेस्सं॥ १६९ ॥ धातोः परो भविष्यति काले म्यादेशस्य स्थाने स्सं वा प्रयोक्तव्यः ।। होस्सं । हसिस्सं । कित्तइस्सं । पक्षे। होहिमि। होस्सामि। होहामि । कित्तइहिमिकीतयिष्यामि -
कृ-दो है ॥ १७ ॥ करोतेर्ददातेश्च परो भविष्यति विहितस्य म्यादेशस्य स्थाने हैं वा प्रयोक्तव्यः ॥ काहं । दाहं । करिष्यामि दास्यामीत्यर्थः । पक्षे।काहिमि । दाहिमि । इत्यादि।
श्रु-गमि-रुदि-विदि-दृशि-मुचि-वचि-छिदि-भिदि-भुजां सोच्छं गच्छं रोच्छं वेच्छं दच्छं मोच्छं वोच्छं छेच्छं भेच्छं भोच्छं ॥१७॥
वादीनां धातूनां भविष्यद्विहितम्यन्तानां स्थाने सोच्छमित्यादयो निपात्यन्ते । सोच्छं । श्रोष्यामि ॥ गच्छं । गमिष्यामि ॥ सं.
-
1 P°वादः. २ A P°ति । हसिहिमो. ३ B परे. ४ A व्यकाले. ५ B वच्छं. + P B यो वा नि.
-