________________
[सिद्धहेम] दृशि-वडींस-डुचं ॥ १६१ ॥ दृशेर्वचेश्च परस्य क्यस्य स्थाने यथासंख्यं डीस हुच्च इत्यादेशौ भवतः । ईअइजापवादः'। दीसइ । वुच्चइ !" नी- सी ही हीअभूतार्थस्य ॥ १६२ ॥ मी भूतेर्थे विहितोद्यतन्यादिः प्रत्ययो भूतार्थः तस्य स्थाने सी ही ही इत्यादेशा भवन्ति । उत्तरत्र व्यञ्जनादीविधानात् स्वरान्तादेवायं विधिः । कासी। काही काही अकार्षीत् । अकरोत् । चकार वेत्यर्थः । एवं ठीसी टाही। ठीही आर्षे । देविन्दो इशामन्त्री इत्यादौ सिद्धावस्थाश्रयणात हस्तन्याः प्रयोगः, देवेद्रः ३१ अन्नवात् _ व्यञ्जनादीः ॥ १६३ ॥ ., व्यञ्जनान्ताद्धातोः परस्य 'भूतार्थस्याद्यतन्यादिप्रत्ययस्य ईअ इत्यादेशो भवति । हुवी। अभूत् । अभवत् । बभूवेत्यर्थः ॥ एवं अच्छीअ । आसिष्ट । आस्त । आसांचक्रे वा॥ गेण्हीभ । अग्रहीत् । अगृण्हात् । जग्राह वा ॥
तेनास्तेरास्यहेसी ॥ १६४ ।। का अस्तेर्धातोस्तेन भूतार्थेन प्रत्ययेन सह आसि अहेसि इत्यादेशौ पत् भवतः । आसि सो तुम अहं वा। जे आसि। ये आसन्नित्यर्थः । ' एवं अहेसि ।
'वभुः 2. 15 जात्सप्तम्या इर्वा ॥ १६५॥ सप्तम्यादेशात् जात्पर इर्वी प्रयोक्तव्यः ॥ भवेत् । होज्जइ । होज ।
भविष्यति हिरादिः ॥ १६६ ॥ . भविष्यदर्थे विहिते प्रत्यये परे तस्यैवादिर्हिः प्रयोक्तव्यः ॥ होहिइ । भविष्यति भविता वेत्यर्थः । एवं होहिन्ति । होहिसि । होहित्या। हसिहिइ । 'काहिइ । करिष्यात
भविष्यवध + B 'डना. २ A न्यादि. ३ A अगृहीत. ४ A ये. ५ B भिवति ॥. ६ PB °दर्थवि. ७B वादेहिः.
अनुवन
-
-
-
-
-