________________
रसिध्यति
[अ.पा ३. पारितं तं मत
पाढिभं ॥ गयं नयमित्यादि । सिद्धावस्थापेक्षणात् । अत-इत्येव । ३.२७, झायं । लुहूत चल
एच्च क्त्वा-तुम्-तव्य-भविष्यत्सु ॥ १५७ ॥ ., क्वातुम्तव्येषु भविष्यत्कालविहिते च प्रत्यये परतोत एकारश्चकाईव रादिकारश्च भवति ॥ क्त्वा हसेऊण । हसिऊण । जुम्ल हसेउ ति-- हसि ॥ तव्य। हसेअव्वं हसिअव्वं । भविष्यत् । हसेहिइ । - हसिहिइ । अत इत्येव काऊण'।
लले कार-लोटलकार। ___ वर्तमाना-पञ्चमी-शषु वा ॥ १५८ ॥ । वर्तमानापञ्चमीशतृषु' परत अकारस्य स्थाने एकारो वा भवति। वर्तमाना। हसेइ हसइ । हसेम हसिम। हसेमु हसिमु.प. ञ्चमी । हसेउ हसउ। सुणेउ सुणउ ॥ शतृ । हसेन्तो हसन्तो कचिन्न भवति । जयइ ॥ कचिदात्वमपि । सुणाइस
जा-जे ॥ १५९ ॥ जा ज इत्यादेशयोः परयोरकारस्य एकारो भवति ॥ हसेज्जा । हसेज । अतः इत्येव । होजा। होज।
ईअ-इज्जौ क्यस्य ॥ १६० ॥ च-२४२ चिजिप्रभृतीनां भावकर्मविधिं वक्ष्यामः । येषां तु न वक्ष्यते तेषां संस्कृतातिदेशात्प्राप्तस्य क्यस्य स्थाने ईअ इज इत्येतावादेशौ भवतः ॥ हसीअई। हसिजइ। इसीअन्तो । हसिजन्तोः हसीअमाणो। हसिजमाणो । पढीअई। पढिजइ । 'होईअहो होइजइ ॥ म बहुलाधिकारात् कचित् क्योपि विकल्पेन भवति'। मेए नवेज। न। मए नविजेज। तेण लहेजा तेण लहिजेज । तेण अच्छेन्ज । तेण अच्छिजेज । तेण अच्छीअइ।
तेन आस्यत,
299
__
-२१५
-c
-
१ B°दिषु तु. २ P°मु । हसमो । हसिमो। प. ३ B सुणाओ. ४ A °स्य स्थाने इत्य. ५P मए न वेज. ६ Pमए न विज्जेज. ७B °ज्ज । तेण अच्छीअइ.
-
from