________________
[सिद्धहेम]
गच्छं । संगस्ये । रोच्छं । रोदिष्यामि ॥ विद ज्ञाने। वेच्छं । वेदिप्यामि ॥ दच्छं। द्रक्ष्यामि । मोच्छं। मोक्ष्यामि। वोच्छं। वक्ष्यामि। छेच्छं । छेत्स्यामि ॥ भेच्छं । भेत्स्यामि ॥ भोच्छं । भोक्ष्ये ॥
सोच्छादय इजादिपु हिलुक् च वा ॥ १७२ ॥ सवादीनां स्थाने इजादिपु भविष्यदादेशेषु यथासंख्यं सोच्छादयो जैन भवन्ति । ते स्वादेशा अन्त्यस्वराद्यवयववर्जा इत्यर्थः । हिलुक् च
वा भवति । सोच्छिई। पक्षे । सोच्छिहिइन एवं सोच्छिन्ति । सोच्छिहिन्ति सोच्छिसि । सोच्छिहिसि । सोच्छित्था। सोच्छिहित्था। सोच्छिह । सोच्छिहिह सोच्छिमि । सोच्छिहिमि'। सोच्छिस्सामि । सोच्छिहामि । सोच्छिस्सं । सोच्छं। सोच्छिमो। सोच्छिहिमों। सोच्छिस्सामो। सोच्छिहामो। सोच्छिहिस्सा। सोच्छिहित्था ।। एवं मुमयोरपि । गच्छिइ । गच्छिहिइ + गच्छिन्ति । गच्छिहिन्ति । गच्छिसि । गच्छिहिसि+गच्छित्था । गच्छिहित्या। गच्छिह । गच्छिहिह गच्छिमि । गच्छिहिमि । गच्छिस्सामि । गच्छिहामि । गच्छिस्सं । गच्छंगच्छिमो। गच्छिहिमो। गच्छिस्सामो। गच्छिहामों । गच्छिहिस्सा । गच्छिहित्था एवं मुमयो
रपि ॥ एवं रुदादीनामप्युदाहार्यम् । पिल दु सु सु विध्यादिष्वेकस्मिंस्त्रयाणाम् ॥ १७३ ॥ विध्यादिष्वपूत्पन्नानामेकत्वेर्थे वर्तमानानां त्रयाणामपि त्रिकाणावा
स्थाने यथासंख्यं दु सु मु इत्येते आदेशा भवन्ति । हँसउ सो। रेय हससु तुमं । हसामु अहं पेच्छउ । पेच्छसु । पेच्छामु, । दकारोचारणं भाषान्तरार्थम् ॥
पापश्यानि पश्यय मोवी ॥ १७४॥
हिन्धाः पूर्वसूत्रविहितस्य सोः स्थाने हिरादेशो वा भवति ॥ देहि देसु॥
• A विदकू. ३ B°दादिपु. ३ B °वा. ४ A गच्छित्थ. ५ B नामनेकवे'.