________________
स्वराम
[.८.पा ३.]
११७ अत 'इज्जखिज्जहीजे-लुको वा ॥ १७५ ॥ अकारात्परस्य सोः इजसु इजहि इजे' इत्येते' लुक् च आदेशा वा - भवन्ति ।। हसेंजसु । हुसेजहि । हसेजे । हस पक्षे । हससु ॥ अत । इति किम् । होसु । ठाहि हस हसे या "
बहुषु'न्तु ह मो ॥ १७६ ॥ विध्यादि पन्नानां वहुवर्थेषु वर्तमानानां त्रयाणां त्रिकाणां स्थाने - यथासंख्यंन्तु ह मो इत्येते आदेशा भवन्ति ॥-न्तु । हसन्तु । हस
न्तु हसेयुर्वा ॥ ह.। हसह । हसत । हसेत वा ॥ मो। हसामो। हसाम । हसेम वा ॥ एवं तुवरन्तु । तुवरह । तुवरामो ॥ वनन्ता वर
वर्तमाना-भविष्यन्त्योश्च ज ज्जा'वा'॥ १७७ ॥ लरिन्-वार वर्तमानाया भविष्यन्त्याश्च विध्यादिषु च विहितस्य प्रत्ययस्य स्थाने । ज जा इत्येतावादेशौ वा भवतः ॥ पक्षे यथाप्राप्तम् । वर्तमाना। हसेज हसेजा। पढेज । पढेजी। सुणेज लिसुणेजा।पक्षे। हैसइ । पढइ । सुणइ ।। भविष्यन्ती। पढेज । पढेजा।.पक्षे। पढिहिई। विध्यादिषु। हसेज। हैसिजा हसतु । हसेवा इत्यर्थः पक्षे। हसउ एवं सर्वत्र । यथा तृतीयत्रये । अइवाएजों । अइवायाँवेजा । न. समणुजाणामि । न समंणुजाणेजा वा अन्ये त्वन्यासामपीच्छन्ति। होज । भवति । भवेत् । भवतु । अभवत् । अभूत् । बभूव । भूयात् । भविता । भविष्यति । अभविष्यद्वेत्यर्थः ।
मध्ये च स्वरान्ताद्वा॥ १७८ ॥ स्वरान्ताद्धातोः प्रकृतिप्रत्यययोर्मध्ये' चकारात्प्रत्ययानां च स्थाने ज जा इत्येतौ वा भवतः वर्तमानाभविष्यन्त्योर्विध्यादिषुच"॥ वर्तमाना होजइ । होजाइ । होज । होजा।.पक्षे।होइ ।। एवं होजसि। होजासि। होज। होजा । होसि। इत्यादि । भविष्यन्ती। होजहिइ । होजाहिइ । होज । होजा । प्रक्षे-। होहिइ ॥ एवं होजहिसि । होजाहिसि । होज । होजा। होहिसि । होजहिमि । होजाहिमि । हो
. B हसिज्जहि. २ B सहइ. ३ P B हसेज्जा. ४B °याविज्जा. ५ B होजा. + A अभूव. ७ B होजिहिमि.