________________
नासहिध्या
११८
[सिद्धहेम जस्सामि । होजहामि। होजस्सं। होज । होजा। इत्यादि । विध्यादिषु । होजउ । होजाउ । होज । होजा । भवतु भवेद्वेत्यर्थः । पक्षे। होउ । स्वरान्तादिति किम् । हसेज । हसेज्जा । तुवरेज । तुवरेजा ॥
क्रियातिपत्तेः ॥ १७९॥ क्रियातिपत्तेः स्थाने जज्जावादेशौ भवतः ॥ होज । होजा। अभविष्यदित्यर्थः । जई होज वण्णणिजो॥
न्त-माणौ ॥ १८ ॥ क्रियातिपत्तेः स्थाने न्तमाणौ आदेशौ भवतः ॥ होन्तो । होमाणो। अभूविष्यदित्यर्थः हाधिपं न्यायिव्यः हरिण-दाणे हरिण जइ सि हरिणाहिवं निवेसन्तो। न सहन्तो चि तो राहुँपरिहवं से जिअन्तस्स हरि ५
शत्रानशः ॥ १८१ ॥ शतृआनश् इत्येतयोः प्रत्येकं न्त माण इत्येतावादेशौ भवतः ॥ शतृ । हसन्तो समाणो॥ आनौं । वेवन्तो वेवमाणो ।
ई च स्त्रियाम् ॥ १८२॥ स्त्रियां वर्तमानयोः शत्रानशोः स्थाने ई चकारात् न्तमाणौ च मेंवन्ति । हसई । हसन्ती। हसमाणी। वेवई । वेवन्ती। वेवमाणी।
इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानसोप ज्ञशब्दानुशासनवृत्तौ अष्टमस्याध्यायस्य तृतीयः पादः ॥ ३ ॥
ऊर्च स्वर्गनिकेतनादपि तले पातालमूलापि,
नत्वत्कीर्तिर्धमति क्षितीश्वरमणे पारे पयोधेरपि । कासी तेनास्याः प्रमदास्वभावसुलभैरुच्चावचैश्चापलैस्ते वाचंयमवृत्तयोपि मुनयो मौनव्रतं त्याजिताः॥ १॥
सर्वविदे नमः ।।
बेयमानः
B तुरवे. २P 2ः ॥ जड. ३ Bहसतो. ४P °वं ॥ श. ५ B नवा. ६ A आनशड. B आनइ. ७ A आनश. B आनश्च. ८ B भवतः, ९ A हसमाणा. १० B अटमाथ्या. ११P B °द. समाप्त. ॥.