________________
१३८
[सिद्धहेम]
कपने
भ्यति
क्रपोवहो णिः ॥ १५१ ॥ पेः अवह इत्यादेशो ण्यन्तो भवति ॥ अवहावेइ । कृपां करोतीत्यर्थः।
प्रदीपेस्तेअव-सन्दुम-सन्धुक्काब्भुत्ताः ॥ १५२ ॥ प्रदीप्यतेरेते चत्वार आदेशा वा भवन्ति । तेअवइ । सन्दुमइ । स"न्धुकइ । अब्भुत्तइ । पलीवइ ।
___ लुभे संभावः ॥ १५३ ॥ ___ लुभ्यतेः संभाव इत्यादेशो वा भवति ॥ संभावइ । लुब्भइ ॥
शुभेः खउर-पहुँहौ ।। १५४ ॥ ____ क्षुभेः' खउर पहुंह इत्यादेशौ वा भवतः ॥ खउरइ । पटुंहइ। भ्याखुभइ॥
आडो रभे रम्भ-ढवौ ॥ १५ ॥ - आङः परस्य रभे रम्भ ढव इत्यादेशौ वा भवतः ॥ आरम्भइ । आत ढवइ । आरभइ ॥
उपालम्भेझङ्ख-पच्चार-वेलवाः ॥ १५६ ॥ उपालम्भेरेते त्रय आदेशा वा भवन्ति ॥ झङ्खइ । पञ्चारइ। वेलवइ।
उवालम्भइ॥ पृश्य अवेर्जुम्भो जम्भा ॥ १५७॥
जृम्भेर्जम्भा इत्यादेशो भवति वेस्तु न भवति'। जम्भाइ । जम्भाअई। अवेरिति किम् । केलि-पसरो विअम्भई।
" कोडासह विम्भते-वध 1 B कृपोव. २ B कृपे'. ३ A सुदम. ४ B°पडहौ. ५ B पडुह.
जमते.
'
६ पद्धहइ. ७ A उपाल'. ८ B जंभेनं.