________________
अखिवा ॥
[८. पा°४.]
१३७ क्षिपेर्गलत्थाडक्ख-सोल्ल-पेल्ल-गोल्ल छुह-हुल-परी-घत्ता॥१४॥ - क्षिपेरेते नवादेशा वा भवन्ति ॥ गलत्थइ। अड्डक्खइ। सोल्लइ । पेलइ । गोलइ । हस्वत्वे तु णुलइ । छुहइ। हुलइ। परीइ । धत्तइ'।
उत्क्षिपेर्गुलगुच्छोत्यहालत्योन्मुत्तोस्सिक हक्खुवाः ॥१४॥ उत्पूर्वस्य क्षिपेरेते षडादेशा वा भवन्ति ॥ गुलगुब्छइ। उत्थङ्घ । अल्लत्थइ । उन्भुत्तइ । उस्सिकइ । हक्खुवइ । उक्खिवइ ।
आक्षिपेरिवः ॥ १४५ ॥ आङपूर्वस्य क्षिपेरिव इत्यादेशो वा भवति ॥ णीरवइ । अक्खिवा।
सपेः कमवंस-लिस-लोहाः॥ १४६ ॥ स्वपेरेते त्रय आदेशा वा भवन्ति ॥ कमर्वसइ। लिसइ । लोट्टइ। . सुबई वाम
वेपेरायम्बायज्झौ ॥ १४७॥ वेपेरायम्ब आयज्झ इत्यादेशौ वा भवतः ॥ आयम्बइ। आयज्झइ। वेवइ पते
विलपेझङ्खचडवडौ ॥ १४८॥ विलपेझंड
वििित प्र“सुअइ॥
151
विलवइव
इत्यादेशी वा भवतः ॥ झडइ। वडवडा
लिपो लिम्पः ॥ १४९ ॥ सम्पति लिम्पलिम्प इत्यादेशो भवति ॥ लिम्पई॥ गुप्योर्विर-णडौ ॥ १५०॥
= गुप्यति गुप्यतेरतावादेशौ वा भवतः ॥ विरइ । णडइ । पक्षे । गुप्पइ॥
PB °वे णु. २ A गुलुगु. ३P कालत्यो'. ४ A चोसिक्कहक्खुवः. ५ Bहक्खुप्पा. ६ A B गुलुगुं . . B हक्खुप्पइ ८ B कमठस. ९ B लिप. १.P गुपेवि.