________________
[सिद्धहेम]
_
जायते
नति
निषेधेहका ॥ १३४ ॥ नियति निषेधतेर्हक्क इत्यादेशो वा भवति ॥ हक्कइ । निसेहइ ।। ,
क्रुधेरः ॥ १३५॥ कति क्रुधेर इत्यादेशो वा भवति ॥ जूरइ । कुज्झइ । ___ जनो जा-जम्मौ ॥ १३६ ॥ जायतेर्जा जम्म इत्यादेशौ भवतः । जाभइ । जम्मइ ।।
तनेस्तड-तड्ड-तड्डव-विरल्लाः ॥ १३७ ॥ तनेरेते चत्वार आदेशा वा भवन्ति ॥ तडइ । तड्डइ । तड्डुवइ । विरलइ । तणनीति
तृपस्थिप्पः ॥ १३८ ॥ तथ्यति तृप्यतेस्थिष्प इत्यादेशो भवति ॥ थिप्पइ॥ ___ उपसरल्लिअः॥ १३९ ॥ उपपूर्वस्य सृपेः कृतगुणस्य अल्लिअ इत्यादेशो वा भवति ॥ अल्लि
संतपेङ्खः॥ १४०॥ संपति संतपेमुझे इत्यादेशो वा भवति ॥ सङ्ख । पक्षे । संतप्पइ ॥ व्यापेरोअग्गः ॥ १४१ ॥
यानात व्याप्नोतेरोअग्ग इत्यादेशो वा भवति ॥ ओअग्गइ । वावेइ ।।
समापेः समाणः ॥ १४२ ॥ समाप्नोतेः समाण इत्यादेशो वा भवति ॥ समाणइ । समावेइ ॥
अइ । उक्सप्पइ उप-समिति
संतप्यतन
1 B°शी वा भ. २ A तेः स्थि. ३ B पेर्डखः. ४ P B तप्यते.. ५ BJख. ६ B डंखड.