SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ [सिद्धहेम] _ जायते नति निषेधेहका ॥ १३४ ॥ नियति निषेधतेर्हक्क इत्यादेशो वा भवति ॥ हक्कइ । निसेहइ ।। , क्रुधेरः ॥ १३५॥ कति क्रुधेर इत्यादेशो वा भवति ॥ जूरइ । कुज्झइ । ___ जनो जा-जम्मौ ॥ १३६ ॥ जायतेर्जा जम्म इत्यादेशौ भवतः । जाभइ । जम्मइ ।। तनेस्तड-तड्ड-तड्डव-विरल्लाः ॥ १३७ ॥ तनेरेते चत्वार आदेशा वा भवन्ति ॥ तडइ । तड्डइ । तड्डुवइ । विरलइ । तणनीति तृपस्थिप्पः ॥ १३८ ॥ तथ्यति तृप्यतेस्थिष्प इत्यादेशो भवति ॥ थिप्पइ॥ ___ उपसरल्लिअः॥ १३९ ॥ उपपूर्वस्य सृपेः कृतगुणस्य अल्लिअ इत्यादेशो वा भवति ॥ अल्लि संतपेङ्खः॥ १४०॥ संपति संतपेमुझे इत्यादेशो वा भवति ॥ सङ्ख । पक्षे । संतप्पइ ॥ व्यापेरोअग्गः ॥ १४१ ॥ यानात व्याप्नोतेरोअग्ग इत्यादेशो वा भवति ॥ ओअग्गइ । वावेइ ।। समापेः समाणः ॥ १४२ ॥ समाप्नोतेः समाण इत्यादेशो वा भवति ॥ समाणइ । समावेइ ॥ अइ । उक्सप्पइ उप-समिति संतप्यतन 1 B°शी वा भ. २ A तेः स्थि. ३ B पेर्डखः. ४ P B तप्यते.. ५ BJख. ६ B डंखड.
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy