________________
आछिनम
[८. पा°४.] ___ आङा ओअन्दोहालौ ॥ १२ ॥
आङा युक्तस्य छिदेरीअन्द उहाल इत्यादेशौ वा भवतः ॥ ओअन्दइ। उद्दालइ । अच्छिन्दइ। ___ मृदो मल-मढ-परिहट्ट-खड्ड-चड्ड-मड्ड-पन्नाडाः ॥ १२६ ॥' मृद्गातेरेते सप्तादेशा भवन्ति ।। मलइ । मढइ। परिहट्टइ । खड्डइ । चड्डइ। मड्डइ । पन्नाडइ॥ मृङ्गाति ___ स्पन्देश्चलुचुलः ॥ १२७ ॥ परते किंचियनि __ स्पन्देश्चलुचुल इत्यादेशो वा भवति ।। चुलुचुलइ । फन्दइ । __निरः पदेवलः ॥ १२८॥ . निध्य द्यते निपूर्वस्य पदेल इत्यादेशो वा भवति ॥ निव्वलइ । निप्पजइ॥
विसंवदेविअट्ट-विलोट-फंसाः॥ १२९ ॥ विसपूर्वस्य वदेरेते त्रय आदेशा वा भवन्ति ॥ विअट्टइ। विलोट्टइ । फंसइ । विसंवयइ । विसंवदति -
शदो झैंड-पक्खोडौ ॥ १३०॥ शायते - नश्यति शीयतेरेतावादेशौ भवतः ॥ झंडइ । पक्खोडई ।
आक्रन्देीहरः ॥ १३१ ॥ आक्रन्देर्णाहर इत्यादेशो वा भवति ॥ णीहरइ । अकन्दइ ।
खिदेर्जूर-विसूरौ ॥ १३२॥ विच ने खिदेरेतावादेशौ वा भवतः ॥ जूरइ । विसूरइ । खिजइ।
रुधेरुत्थंङ्कः ॥ १३३ ॥ रुधि, २१८ रुधेरुत्थङ्घ' इत्यादेशो वा भवति ॥ उत्पवइ । रुन्धई।
आन्दति
. B आच्छिदइ. २ A °शा वा भ° ३ A निष्फ. ४ B डझड. ५ B खिदे ६P रुत.. ७P उत्त.
॥
55