SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ आछिनम [८. पा°४.] ___ आङा ओअन्दोहालौ ॥ १२ ॥ आङा युक्तस्य छिदेरीअन्द उहाल इत्यादेशौ वा भवतः ॥ ओअन्दइ। उद्दालइ । अच्छिन्दइ। ___ मृदो मल-मढ-परिहट्ट-खड्ड-चड्ड-मड्ड-पन्नाडाः ॥ १२६ ॥' मृद्गातेरेते सप्तादेशा भवन्ति ।। मलइ । मढइ। परिहट्टइ । खड्डइ । चड्डइ। मड्डइ । पन्नाडइ॥ मृङ्गाति ___ स्पन्देश्चलुचुलः ॥ १२७ ॥ परते किंचियनि __ स्पन्देश्चलुचुल इत्यादेशो वा भवति ।। चुलुचुलइ । फन्दइ । __निरः पदेवलः ॥ १२८॥ . निध्य द्यते निपूर्वस्य पदेल इत्यादेशो वा भवति ॥ निव्वलइ । निप्पजइ॥ विसंवदेविअट्ट-विलोट-फंसाः॥ १२९ ॥ विसपूर्वस्य वदेरेते त्रय आदेशा वा भवन्ति ॥ विअट्टइ। विलोट्टइ । फंसइ । विसंवयइ । विसंवदति - शदो झैंड-पक्खोडौ ॥ १३०॥ शायते - नश्यति शीयतेरेतावादेशौ भवतः ॥ झंडइ । पक्खोडई । आक्रन्देीहरः ॥ १३१ ॥ आक्रन्देर्णाहर इत्यादेशो वा भवति ॥ णीहरइ । अकन्दइ । खिदेर्जूर-विसूरौ ॥ १३२॥ विच ने खिदेरेतावादेशौ वा भवतः ॥ जूरइ । विसूरइ । खिजइ। रुधेरुत्थंङ्कः ॥ १३३ ॥ रुधि, २१८ रुधेरुत्थङ्घ' इत्यादेशो वा भवति ॥ उत्पवइ । रुन्धई। आन्दति . B आच्छिदइ. २ A °शा वा भ° ३ A निष्फ. ४ B डझड. ५ B खिदे ६P रुत.. ७P उत्त. ॥ 55
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy