________________
[सिद्धहेम"] स्वारयोरपि । ङसेस् त्तो-दो-दु-हि-हिन्तो लुकः [३.८.] इत्येतत्कार्यातिदेशः । मालाओ। मालाउ । मालाहिन्तो ॥ बुद्धीओ। बुद्धीउ । बुद्धीहिन्तो॥ धेणूओ। धेणूउ । धेणूहिन्तो आगओ।हिलुको तु प्रतिषेत्स्येते [३.१२७,१२६.] । भ्यसस्-त्तो दो दु हि हिन्तो सुन्तो [३.९.] इत्येतत्कातिदेशः'। मालाहिन्तो। मालासुन्तो । हिस्तु निषेत्स्यते [३.१२७.]। एवं गिरीहिन्तो। इत्यादि । सःस्सः [३.१०.] इत्येतत्कातिदेशः । गिरिस्स। गुरुस्स । दहिस्स । महुस्स ॥ स्त्रियां तुटा-स्-डे: [३.२९.] इत्याद्युक्तम् ।। डे म्मि ः [३.११.] इत्येतत्कायांतिदेशः। गिरिम्मि । गुरुम्मि। दहिम्मि । महुम्मि । डेस्तु निषेत्स्यते [३.१२८.] । स्त्रियां तु टा-ङस्- [३.२९.] इत्याद्युक्तम् ।। जस्-शस्-ङसि-तो-दो-द्वामि दीर्घः [३.१२.] इत्येतत्कार्यातिदेशः। गिरी गुरू चिन्ति। गिरीओ गुरूओआगओ। गिरीण गुरूण धणं ।। भ्यसि वा. [३.१३.] इत्येतत्कार्यातिदेशो न प्रवर्तते । इदुतो दीर्घः [३.१६.] इति नित्यं विधानात्। टाण-शस्येत् [३.१४.] भिस्भ्यस्सुपि [३.१५.] इत्येतत्कार्यातिदेशस्तु निषेत्स्यते [३.१२९.] ॥ .
नदी? णो ॥ १२५ ॥ इदुदन्तयोराजस्-शस्ङस्यादेशे णो इत्यस्मिन् परतो दी| न भवति ॥ अग्गिणो । वाउणो ॥ णो इति किम् । अग्गी । अग्गीओ।।
डन्सेलक् ॥ १२६ ॥ आकारान्तादिभ्योदन्तवत्प्राप्तो उसे ग् न भवति ॥ मालत्तो। मालाओ। मालाउ । मालाहिन्तो आगओ। एवं अग्गीओ । वाऊओ। इत्यादि ।
भ्यसश्च हिः ॥ १२७ ॥ ८ ८ आकारान्तादिभ्योदन्तवत्प्राप्तो भ्यसो ङसेच हिर्न भवति ॥ माला
१२.
15.।
२२
२१
,
१ A B लुकू. २ A मुहस्स. ३ B डेस्तु. ४ P °न्ति पेच्छवा । गि?.५ B देशो णो. ६ B°रादि. ७ P°ति । मालाओ. ८ B°ओ । मालाहिन्तो ।